Book 7 Chapter 48
1saṃjaya uvāca
1viṣṇoḥ svasānandikaraḥ sa viṣṇvāyudhabhūṣitaḥ
rarājātirathaḥ saṃkhye janārdana ivāparaḥ
2mārutoddhūtakeśāntam udyatārivarāyudham
vapuḥ samīkṣya pṛthvīśā duḥsamīkṣyaṃ surair api
3tac cakraṃ bhṛśam udvignāḥ saṃcicchidur anekadhā
mahārathas tataḥ kārṣṇiḥ saṃjagrāha mahāgadām
4vidhanuḥsyandanāsis tair vicakraś cāribhiḥ kṛtaḥ
abhimanyur gadāpāṇir aśvatthāmānam ādravat
5sa gadām udyatāṃ dṛṣṭvā jvalantīm aśanīm iva
apākrāmad rathopasthād vikramāṃs trīn nararṣabhaḥ
6tasyāśvān gadayā hatvā tathobhau pārṣṇisārathī
śarācitāṅgaḥ saubhadraḥ śvāvidvat pratyadṛśyata
7tataḥ subaladāyādaṃ kālakeyam apothayat
jaghāna cāsyānucarān gāndhārān saptasaptatim
8punar brahmavasātīyāñ jaghāna rathino daśa
kekayānāṃ rathān sapta hatvā ca daśa kuñjarān
dauḥśāsanirathaṃ sāśvaṃ gadayā samapothayat
9tato dauḥśāsaniḥ kruddho gadām udyamya māriṣa
abhidudrāva saubhadraṃ tiṣṭha tiṣṭheti cābravīt
10tāv udyatagadau vīrāv anyonyavadhakāṅkṣiṇau
bhrātṛvyau saṃprajahrāte pureva tryambakāntakau
11tāv anyonyaṃ gadāgrābhyāṃ saṃhatya patitau kṣitau
indradhvajāv ivotsṛṣṭau raṇamadhye paraṃtapau
12dauḥśāsanir athotthāya kurūṇāṃ kīrtivardhanaḥ
prottiṣṭhamānaṃ saubhadraṃ gadayā mūrdhny atāḍayat
13gadāvegena mahatā vyāyāmena ca mohitaḥ
vicetā nyapatad bhūmau saubhadraḥ paravīrahā
evaṃ vinihato rājann eko bahubhir āhave
14kṣobhayitvā camūṃ sarvāṃ nalinīm iva kuñjaraḥ
aśobhata hato vīro vyādhair vanagajo yathā
15taṃ tathā patitaṃ śūraṃ tāvakāḥ paryavārayan
dāvaṃ dagdhvā yathā śāntaṃ pāvakaṃ śiśirātyaye
16vimṛdya taruśṛṅgāṇi saṃnivṛttam ivānilam
astaṃ gatam ivādityaṃ taptvā bhāratavāhinīm
17upaplutaṃ yathā somaṃ saṃśuṣkam iva sāgaram
pūrṇacandrābhavadanaṃ kākapakṣavṛtākṣakam
18taṃ bhūmau patitaṃ dṛṣṭvā tāvakās te mahārathāḥ
mudā paramayā yuktāś cukruśuḥ siṃhavan muhuḥ
19āsīt paramako harṣas tāvakānāṃ viśāṃ pate
itareṣāṃ tu vīrāṇāṃ netrebhyaḥ prāpataj jalam
20abhikrośanti bhūtāni antarikṣe viśāṃ pate
dṛṣṭvā nipatitaṃ vīraṃ cyutaṃ candram ivāmbarāt
21droṇakarṇamukhaiḥ ṣaḍbhir dhārtarāṣṭrair mahārathaiḥ
eko 'yaṃ nihataḥ śete naiṣa dharmo mato hi naḥ
22tasmiṃs tu nihate vīre bahv aśobhata medinī
dyaur yathā pūrṇacandreṇa nakṣatragaṇamālinī
23rukmapuṅkhaiś ca saṃpūrṇā rudhiraughapariplutā
uttamāṅgaiś ca vīrāṇāṃ bhrājamānaiḥ sakuṇḍalaiḥ
24vicitraiś ca paristomaiḥ patākābhiś ca saṃvṛtā
cāmaraiś ca kuthābhiś ca praviddhaiś cāmbarottamaiḥ
25rathāśvanaranāgānām alaṃkāraiś ca suprabhaiḥ
khaḍgaiś ca niśitaiḥ pītair nirmuktair bhujagair iva
26cāpaiś ca viśikhaiś chinnaiḥ śaktyṛṣṭiprāsakampanaiḥ
vividhair āyudhaiś cānyaiḥ saṃvṛtā bhūr aśobhata
27vājibhiś cāpi nirjīvaiḥ svapadbhiḥ śoṇitokṣitaiḥ
sārohair viṣamā bhūmiḥ saubhadreṇa nipātitaiḥ
28sāṅkuśaiḥ samahāmātraiḥ savarmāyudhaketubhiḥ
parvatair iva vidhvastair viśikhonmathitair gajaiḥ
29pṛthivyām anukīrṇaiś ca vyaśvasārathiyodhibhiḥ
hradair iva prakṣubhitair hatanāgai rathottamaiḥ
30padātisaṃghaiś ca hatair vividhāyudhabhūṣaṇaiḥ
bhīrūṇāṃ trāsajananī ghorarūpābhavan mahī
31taṃ dṛṣṭvā patitaṃ bhūmau candrārkasadṛśadyutim
tāvakānāṃ parā prītiḥ pāṇḍūnāṃ cābhavad vyathā
32abhimanyau hate rājañ śiśuke 'prāptayauvane
saṃprādravac camūḥ sarvā dharmarājasya paśyataḥ
33dīryamāṇaṃ balaṃ dṛṣṭvā saubhadre vinipātite
ajātaśatruḥ svān vīrān idaṃ vacanam abravīt
34svargam eṣa gataḥ śūro yo hato naparāṅmukhaḥ
saṃstambhayata mā bhaiṣṭa vijeṣyāmo raṇe ripūn
35ity evaṃ sa mahātejā duḥkhitebhyo mahādyutiḥ
dharmarājo yudhāṃ śreṣṭho bruvan duḥkham apānudat
36yuddhe hy āśīviṣākārān rājaputrān raṇe bahūn
pūrvaṃ nihatya saṃgrāme paścād ārjunir anvagāt
37hatvā daśasahasrāṇi kausalyaṃ ca mahāratham
kṛṣṇārjunasamaḥ kārṣṇiḥ śakrasadma gato dhruvam
38rathāśvanaramātaṅgān vinihatya sahasraśaḥ
avitṛptaḥ sa saṃgrāmād aśocyaḥ puṇyakarmakṛt
39vayaṃ tu pravaraṃ hatvā teṣāṃ taiḥ śarapīḍitāḥ
niveśāyābhyupāyāma sāyāhne rudhirokṣitāḥ
40nirīkṣamāṇās tu vayaṃ pare cāyodhanaṃ śanaiḥ
apayātā mahārāja glāniṃ prāptā vicetasaḥ
41tato niśāyā divasasya cāśivaḥ; śivārutaḥ saṃdhir avartatādbhutaḥ
kuśeśayāpīḍanibhe divākare; vilambamāne 'stam upetya parvatam
42varāsiśaktyṛṣṭivarūthacarmaṇāṃ; vibhūṣaṇānāṃ ca samākṣipan prabhām
divaṃ ca bhūmiṃ ca samānayann iva; priyāṃ tanuṃ bhānur upaiti pāvakam
43mahābhrakūṭācalaśṛṅgasaṃnibhair; gajair anekair iva vajrapātitaiḥ
savaijayantyaṅkuśavarmayantṛbhir; nipātitair niṣṭanatīva gauś citā
44hateśvaraiś cūrṇitapattyupaskarair; hatāśvasūtair vipatākaketubhiḥ
mahārathair bhūḥ śuśubhe vicūrṇitaiḥ; purair ivāmitrahatair narādhipa
45rathāśvavṛndaiḥ sahasādibhir hataiḥ; praviddhabhāṇḍābharaṇaiḥ pṛthagvidhaiḥ
nirastajihvādaśanāntralocanair; dharā babhau ghoravirūpadarśanā
46praviddhavarmābharaṇā varāyudhā; vipannahastyaśvarathānugā narāḥ
mahārhaśayyāstaraṇocitāḥ sadā; kṣitāv anāthā iva śerate hatāḥ
47 atīva hṛṣṭāḥ śvasṛgālavāyasā; baḍāḥ suparṇāś ca vṛkās tarakṣavaḥ
vayāṃsy asṛkpāny atha rakṣasāṃ gaṇāḥ; piśācasaṃghāś ca sudāruṇā raṇe
48tvaco vinirbhidya piban vasām asṛk; tathaiva majjāṃ piśitāni cāśnuvan
vapāṃ vilumpanti hasanti gānti ca; prakarṣamāṇāḥ kuṇapāny anekaśaḥ
49śarīrasaṃghāṭavahā asṛgjalā; rathoḍupā kuñjaraśailasaṃkaṭā
manuṣyaśīrṣopalamāṃsakardamā; praviddhanānāvidhaśastramālinī
50mahābhayā vaitaraṇīva dustarā; pravartitā yodhavarais tadā nadī
uvāha madhyena raṇājiraṃ bhṛśaṃ; bhayāvahā jīvamṛtapravāhinī
51pibanti cāśnanti ca yatra durdṛśāḥ; piśācasaṃghā vividhāḥ subhairavāḥ
sunanditāḥ prāṇabhṛtāṃ bhayaṃkarāḥ; samānabhakṣāḥ śvasṛgālapakṣiṇaḥ
52tathā tad āyodhanam ugradarśanaṃ; niśāmukhe pitṛpatirāṣṭrasaṃnibham
nirīkṣamāṇāḥ śanakair jahur narāḥ; samutthitāruṇḍakulopasaṃkulam
53apetavidhvastamahārhabhūṣaṇaṃ; nipātitaṃ śakrasamaṃ mahāratham
raṇe 'bhimanyuṃ dadṛśus tadā janā; vyapoḍhahavyaṃ sadasīva pāvakam