Book 7 Chapter 43
1saṃjaya uvāca
1saindhavena niruddheṣu jayagṛddhiṣu pāṇḍuṣu
sughoram abhavad yuddhaṃ tvadīyānāṃ paraiḥ saha
2praviśya tv ārjuniḥ senāṃ satyasaṃdho durāsadām
vyakṣobhayata tejasvī makaraḥ sāgaraṃ yathā
3taṃ tathā śaravarṣeṇa kṣobhayantam ariṃdamam
yathāpradhānāḥ saubhadram abhyayuḥ kurusattamāḥ
4teṣāṃ tasya ca saṃmardo dāruṇaḥ samapadyata
sṛjatāṃ śaravarṣāṇi prasaktam amitaujasām
5rathavrajena saṃruddhas tair amitrair athārjuniḥ
vṛṣasenasya yantāraṃ hatvā ciccheda kārmukam
6tasya vivyādha balavāñ śarair aśvān ajihmagaiḥ
vātāyamānair atha tair aśvair apahṛto raṇāt
7tenāntareṇābhimanyor yantāpāsārayad ratham
rathavrajās tato hṛṣṭāḥ sādhu sādhv iti cukruśuḥ
8taṃ siṃham iva saṃkruddhaṃ pramathnantaṃ śarair arīn
ārād āyāntam abhyetya vasātīyo 'bhyayād drutam
9so 'bhimanyuṃ śaraiḥ ṣaṣṭyā rukmapuṅkhair avākirat
abravīc ca na me jīvañ jīvato yudhi mokṣyase
10tam ayasmayavarmāṇam iṣuṇā āśupātinā
vivyādha hṛdi saubhadraḥ sa papāta vyasuḥ kṣitau
11vasātyaṃ nihataṃ dṛṣṭvā kruddhāḥ kṣatriyapuṃgavāḥ
parivavrus tadā rājaṃs tava pautraṃ jighāṃsavaḥ
12visphārayantaś cāpāni nānārūpāṇy anekaśaḥ
tad yuddham abhavad raudraṃ saubhadrasyāribhiḥ saha
13teṣāṃ śarān seṣvasanāñ śarīrāṇi śirāṃsi ca
sakuṇḍalāni sragvīṇi kruddhaś ciccheda phālguniḥ
14sakhaḍgāḥ sāṅgulitrāṇāḥ sapaṭṭiśaparaśvadhāḥ
adṛśyanta bhujāś chinnā hemābharaṇabhūṣitāḥ
15sragbhir ābharaṇair vastraiḥ patitaiś ca mahādhvajaiḥ
varmabhiś carmabhir hārair mukuṭaiś chatracāmaraiḥ
16apaskarair adhiṣṭhānair īṣādaṇḍakabandhuraiḥ
akṣair vimathitaiś cakrair bhagnaiś ca bahudhā yugaiḥ
17anukarṣaiḥ patākābhis tathā sārathivājibhiḥ
rathaiś ca bhagnair nāgaiś ca hataiḥ kīrṇābhavan mahī
18nihataiḥ kṣatriyaiḥ śūrair nānājanapadeśvaraiḥ
jayagṛddhair vṛtā bhūmir dāruṇā samapadyata
19diśo vicaratas tasya sarvāś ca pradiśas tathā
raṇe 'bhimanyoḥ kruddhasya rūpam antaradhīyata
20kāñcanaṃ yad yad asyāsīd varma cābharaṇāni ca
dhanuṣaś ca śarāṇāṃ ca tad apaśyāma kevalam
21taṃ tadā nāśakat kaś cic cakṣurbhyām abhivīkṣitum
ādadānaṃ śarair yodhān madhye sūryam iva sthitam