Book 7 Chapter 41
1dhṛtarāṣṭra uvāca
1bālam atyantasukhinam avāryabaladarpitam
yuddheṣu kuśalaṃ vīraṃ kulaputraṃ tanutyajam
2gāhamānam anīkāni sadaśvais taṃ trihāyanaiḥ
api yaudhiṣṭhirāt sainyāt kaś cid anvapatad rathī
3saṃjaya uvāca
3yudhiṣṭhiro bhīmasenaḥ śikhaṇḍī sātyakir yamau
dhṛṣṭadyumno virāṭaś ca drupadaś ca sakekayaḥ
dhṛṣṭaketuś ca saṃrabdho matsyāś cānvapatan raṇe
4abhyadravan parīpsanto vyūḍhānīkāḥ prahāriṇaḥ
tān dṛṣṭvā dravataḥ śūrāṃs tvadīyā vimukhābhavan
5tatas tad vimukhaṃ dṛṣṭvā tava sūnor mahad balam
jāmātā tava tejasvī viṣṭambhayiṣur ādravat
6saindhavasya mahārāja putro rājā jayadrathaḥ
sa putragṛddhinaḥ pārthān sahasainyān avārayat
7ugradhanvā maheṣvāso divyam astram udīrayan
vārdhakṣatrir upāsedhat pravaṇād iva kuñjarān
8dhṛtarāṣṭra uvāca
8atibhāram ahaṃ manye saindhave saṃjayāhitam
yad ekaḥ pāṇḍavān kruddhān putragṛddhīn avārayat
9atyadbhutam idaṃ manye balaṃ śauryaṃ ca saindhave
tad asya brūhi me vīryaṃ karma cāgryaṃ mahātmanaḥ
10kiṃ dattaṃ hutam iṣṭaṃ vā sutaptam atha vā tapaḥ
sindhurājena yenaikaḥ kruddhān pārthān avārayat
11saṃjaya uvāca
11draupadīharaṇe yat tad bhīmasenena nirjitaḥ
mānāt sa taptavān rājā varārthī sumahat tapaḥ
12indriyāṇīndriyārthebhyaḥ priyebhyaḥ saṃnivartya saḥ
kṣutpipāsātapasahaḥ kṛśo dhamanisaṃtataḥ
devam ārādhayac charvaṃ gṛṇan brahma sanātanam
13bhaktānukampī bhagavāṃs tasya cakre tato dayām
svapnānte 'py atha caivāha haraḥ sindhupateḥ sutam
varaṃ vṛṇīṣva prīto 'smi jayadratha kim icchasi
14evam uktas tu śarveṇa sindhurājo jayadrathaḥ
uvāca praṇato rudraṃ prāñjalir niyatātmavān
15pāṇḍaveyān ahaṃ saṃkhye bhīmavīryaparākramān
eko raṇe dhārayeyaṃ samastān iti bhārata
16evam uktas tu deveśo jayadratham athābravīt
dadāmi te varaṃ saumya vinā pārthaṃ dhanaṃjayam
17dhārayiṣyasi saṃgrāme caturaḥ pāṇḍunandanān
evam astv iti deveśam uktvābudhyata pārthivaḥ
18sa tena varadānena divyenāstrabalena ca
ekaḥ saṃdhārayām āsa pāṇḍavānām anīkinīm
19tasya jyātalaghoṣeṇa kṣatriyān bhayam āviśat
parāṃs tu tava sainyasya harṣaḥ paramako 'bhavat
20dṛṣṭvā tu kṣatriyā bhāraṃ saindhave sarvam arpitam
utkruśyābhyadravan rājan yena yaudhiṣṭhiraṃ balam