Book 7 Chapter 40
1saṃjaya uvāca
1so 'bhigarjan dhanuṣpāṇir jyāṃ vikarṣan punaḥ punaḥ
tayor mahātmanos tūrṇaṃ rathāntaram avāpatat
2so 'vidhyad daśabhir bāṇair abhimanyuṃ durāsadam
sacchatradhvajayantāraṃ sāśvam āśu smayann iva
3pitṛpaitāmahaṃ karma kurvāṇam atimānuṣam
dṛṣṭvārditaṃ śaraiḥ kārṣṇiṃ tvadīyā hṛṣitābhavan
4tasyābhimanyur āyamya smayann ekena patriṇā
śiraḥ pracyāvayām āsa sa rathāt prāpatad bhuvi
5karṇikāram ivoddhūtaṃ vātena mathitaṃ nagāt
bhrātaraṃ nihataṃ dṛṣṭvā rājan karṇo vyathāṃ yayau
6vimukhīkṛtya karṇaṃ tu saubhadraḥ kaṅkapatribhiḥ
anyān api maheṣvāsāṃs tūrṇam evābhidudruve
7tatas tad vitataṃ jālaṃ hastyaśvarathapattimat
jhaṣaḥ kruddha ivābhindad abhimanyur mahāyaśāḥ
8karṇas tu bahubhir bāṇair ardyamāno 'bhimanyunā
apāyāj javanair aśvais tato 'nīkam abhidyata
9śalabhair iva cākāśe dhārābhir iva cāvṛte
abhimanyoḥ śarai rājan na prājñāyata kiṃ cana
10tāvakānāṃ tu yodhānāṃ vadhyatāṃ niśitaiḥ śaraiḥ
anyatra saindhavād rājan na sma kaś cid atiṣṭhata
11saubhadras tu tataḥ śaṅkhaṃ pradhmāpya puruṣarṣabhaḥ
śīghram abhyapatat senāṃ bhāratīṃ bharatarṣabha
12sa kakṣe 'gnir ivotsṛṣṭo nirdahaṃs tarasā ripūn
madhye bhāratasainyānām ārjuniḥ paryavartata
13rathanāgāśvamanujān ardayan niśitaiḥ śaraiḥ
sa praviśyākarod bhūmiṃ kabandhagaṇasaṃkulām
14saubhadracāpaprabhavair nikṛttāḥ parameṣubhiḥ
svān evābhimukhān ghnantaḥ prādravañ jīvitārthinaḥ
15te ghorā raudrakarmāṇo vipāṭhāḥ pṛthavaḥ śitāḥ
nighnanto rathanāgāśvāñ jagmur āśu vasuṃdharām
16sāyudhāḥ sāṅgulitrāṇāḥ sakhaḍgāḥ sāṅgadā raṇe
dṛśyante bāhavaś chinnā hemābharaṇabhūṣitāḥ
17śarāś cāpāni khaḍgāś ca śarīrāṇi śirāṃsi ca
sakuṇḍalāni sragvīṇi bhūmāv āsan sahasraśaḥ
18apaskarair adhiṣṭhānair īṣādaṇḍakabandhuraiḥ
akṣair vimathitaiś cakrair bhagnaiś ca bahudhā rathaiḥ
śakticāpāyudhaiś cāpi patitaiś ca mahādhvajaiḥ
19nihataiḥ kṣatriyair aśvair vāraṇaiś ca viśāṃ pate
agamyakalpā pṛthivī kṣaṇenāsīt sudāruṇā
20vadhyatāṃ rājaputrāṇāṃ krandatām itaretaram
prādurāsīn mahāśabdo bhīrūṇāṃ bhayavardhanaḥ
sa śabdo bharataśreṣṭha diśaḥ sarvā vyanādayat
21saubhadraś cādravat senāṃ nighnann aśvarathadvipān
vyacarat sa diśaḥ sarvāḥ pradiśaś cāhitān rujan
22taṃ tadā nānupaśyāma sainyena rajasāvṛtam
ādadānaṃ gajāśvānāṃ nṛṇāṃ cāyūṃṣi bhārata
23kṣaṇena bhūyo 'paśyāma sūryaṃ madhyaṃdine yathā
abhimanyuṃ mahārāja pratapantaṃ dviṣadgaṇān
24sa vāsavasamaḥ saṃkhye vāsavasyātmajātmajaḥ
abhimanyur mahārāja sainyamadhye vyarocata