Book 7 Chapter 39
1saṃjaya uvāca
1śaravikṣatagātras tu pratyamitram avasthitam
abhimanyuḥ smayan dhīmān duḥśāsanam athābravīt
2diṣṭyā paśyāmi saṃgrāme māninaṃ śatrum āgatam
niṣṭhuraṃ tyaktadharmāṇam ākrośanaparāyaṇam
3yat sabhāyāṃ tvayā rājño dhṛtarāṣṭrasya śṛṇvataḥ
kopitaḥ paruṣair vākyair dharmarājo yudhiṣṭhiraḥ
jayonmattena bhīmaś ca bahvabaddhaṃ prabhāṣatā
4paravittāpahārasya krodhasyāpraśamasya ca
lobhasya jñānanāśasya drohasyātyāhitasya ca
5pitṝṇāṃ mama rājyasya haraṇasyogradhanvinām
tat tvām idam anuprāptaṃ tat kopād vai mahātmanām
6sadyaś cogram adharmasya phalaṃ prāpnuhi durmate
śāsitāsmy adya te bāṇaiḥ sarvasainyasya paśyataḥ
7adyāham anṛṇas tasya kopasya bhavitā raṇe
amarṣitāyāḥ kṛṣṇāyāḥ kāṅkṣitasya ca me pituḥ
8adya kauravya bhīmasya bhavitāsmy anṛṇo yudhi
na hi me mokṣyase jīvan yadi notsṛjase raṇam
9evam uktvā mahābāhur bāṇaṃ duḥśāsanāntakam
saṃdadhe paravīraghnaḥ kālāgnyanilavarcasam
10tasyoras tūrṇam āsādya jatrudeśe vibhidya tam
athainaṃ pañcaviṃśatyā punaś caiva samarpayat
11sa gāḍhaviddho vyathito rathopastha upāviśat
duḥśāsano mahārāja kaśmalaṃ cāviśan mahat
12sārathis tvaramāṇas tu duḥśāsanam acetasam
raṇamadhyād apovāha saubhadraśarapīḍitam
13pāṇḍavā draupadeyāś ca virāṭaś ca samīkṣya tam
pāñcālāḥ kekayāś caiva siṃhanādam athānadan
14vāditrāṇi ca sarvāṇi nānāliṅgāni sarvaśaḥ
prāvādayanta saṃhṛṣṭāḥ pāṇḍūnāṃ tatra sainikāḥ
15paśyantaḥ smayamānāś ca saubhadrasya viceṣṭitam
atyantavairiṇaṃ dṛptaṃ dṛṣṭvā śatruṃ parājitam
16dharmamārutaśakrāṇām āśvinoḥ pratimās tathā
dhārayanto dhvajāgreṣu draupadeyā mahārathāḥ
17sātyakiś cekitānaś ca dhṛṣṭadyumnaśikhaṇḍinau
kekayā dhṛṣṭaketuś ca matsyapāñcālasṛṃjayāḥ
18pāṇḍavāś ca mudā yuktā yudhiṣṭhirapurogamāḥ
abhyavartanta sahitā droṇānīkaṃ bibhitsavaḥ
19tato 'bhavan mahad yuddhaṃ tvadīyānāṃ paraiḥ saha
jayam ākāṅkṣamāṇānāṃ śūrāṇām anivartinām
20duryodhano mahārāja rādheyam idam abravīt
paśya duḥśāsanaṃ vīram abhimanyuvaśaṃ gatam
21pratapantam ivādityaṃ nighnantaṃ śātravān raṇe
saubhadram udyatās trātum abhidhāvanti pāṇḍavāḥ
22tataḥ karṇaḥ śarais tīkṣṇair abhimanyuṃ durāsadam
abhyavarṣata saṃkruddhaḥ putrasya hitakṛt tava
23tasya cānucarāṃs tīkṣṇair vivyādha parameṣubhiḥ
avajñāpūrvakaṃ vīraḥ saubhadrasya raṇājire
24abhimanyus tu rādheyaṃ trisaptatyā śilīmukhaiḥ
avidhyat tvarito rājan droṇaṃ prepsur mahāmanāḥ
25taṃ tadā nāśakat kaś cid droṇād vārayituṃ raṇe
ārujantaṃ rathaśreṣṭhān vajrahastam ivāsurān
26tataḥ karṇo jayaprepsur mānī sarvadhanurbhṛtām
saubhadraṃ śataśo 'vidhyad uttamāstrāṇi darśayan
27so 'strair astravidāṃ śreṣṭho rāmaśiṣyaḥ pratāpavān
samare śatrudurdharṣam abhimanyum apīḍayat
28sa tathā pīḍyamānas tu rādheyenāstravṛṣṭibhiḥ
samare 'marasaṃkāśaḥ saubhadro na vyaṣīdata
29tataḥ śilāśitais tīkṣṇair bhallaiḥ saṃnataparvabhiḥ
chittvā dhanūṃṣi śūrāṇām ārjuniḥ karṇam ārdayat
sa dhvajaṃ kārmukaṃ cāsya chittvā bhūmau nyapātayat
30tataḥ kṛcchragataṃ karṇaṃ dṛṣṭvā karṇād anantaraḥ
saubhadram abhyayāt tūrṇaṃ dṛḍham udyamya kārmukam
31tata uccukruśuḥ pārthās teṣāṃ cānucarā janāḥ
vāditrāṇi ca saṃjaghnuḥ saubhadraṃ cāpi tuṣṭuvuḥ