Book 7 Chapter 37
1dhṛtarāṣṭra uvāca
1tathā pramathamānaṃ taṃ maheṣvāsam ajihmagaiḥ
ārjuniṃ māmakāḥ sarve ke tv enaṃ samavākiran
2saṃjaya uvāca
2śṛṇu rājan kumārasya raṇe vikrīḍitaṃ mahat
bibhitsato rathānīkaṃ bhāradvājena rakṣitam
3madreśaṃ sāditaṃ dṛṣṭvā saubhādreṇāśugai raṇe
śalyād avarajaḥ kruddhaḥ kiran bāṇān samabhyayāt
4sa viddhvā daśabhir bāṇaiḥ sāśvayantāram ārjunim
udakrośan mahāśabdaṃ tiṣṭha tiṣṭheti cābravīt
5tasyārjuniḥ śirogrīvaṃ pāṇipādaṃ dhanur hayān
chatraṃ dhvajaṃ niyantāraṃ triveṇuṃ śamyupaskaram
6cakre yugeṣāṃ tūṇīrān anukarṣaṃ ca sāyakaiḥ
patākāṃ cakragoptārau sarvopakaraṇāni ca
vyadhamal lāghavāt tac ca dadṛśe nāsya kaś cana
7sa papāta kṣitau kṣīṇaḥ praviddhābharaṇāmbaraḥ
vāyuneva mahācaityaḥ saṃbhagno 'mitatejasā
anugāś cāsya vitrastāḥ prādravan sarvatodiśam
8ārjuneḥ karma tad dṛṣṭva praṇeduś ca samantataḥ
nādena sarvabhūtāni sādhu sādhv iti bhārata
9śalyabhrātary athārugṇe bahuśas tasya sainikāḥ
kulādhivāsanāmāni śrāvayanto 'rjunātmajam
10abhyavartanta saṃkruddhā vividhāyudhapāṇayaḥ
rathair aśvair gajaiś cānye pādātaiś ca balotkaṭāḥ
11bāṇaśabdena mahatā khuranemisvanena ca
huṃkāraiḥ kṣveḍitotkruṣṭaiḥ siṃhanādaiḥ sagarjitaiḥ
12jyātalatrasvanair anye garjanto 'rjunanandanam
bruvantaś ca na no jīvan mokṣyase jīvatām iti
13tāṃs tathā bruvato dṛṣṭvā saubhadraḥ prahasann iva
yo yaḥ sma prāharat pūrvaṃ taṃ taṃ vivyādha patribhiḥ
14saṃdarśayiṣyann astrāṇi citrāṇi ca laghūni ca
ārjuniḥ samare śūro mṛdupūrvam ayudhyata
15vāsudevād upāttaṃ yad yad astraṃ ca dhanaṃjayāt
adarśayata tat kārṣṇiḥ kṛṣṇābhyām aviśeṣayan
16dūram asyan guruṃ bhāraṃ sādhayaṃś ca punaḥ punaḥ
saṃdadhad visṛjaṃś ceṣūn nirviśeṣam adṛśyata
17cāpamaṇḍalam evāsya visphurad dikṣv adṛśyata
tamo ghnataḥ sudīptasya savitur maṇḍalaṃ yathā
18jyāśabdaḥ śuśruve tasya talaśabdaś ca dāruṇaḥ
mahāśanimucaḥ kāle payodasyeva nisvanaḥ
19hrīmān amarṣī saubhadro mānakṛt priyadarśanaḥ
saṃmimānayiṣur vīrān iṣvāsāṃś cāpy ayudhyata
20mṛdur bhūtvā mahārāja dāruṇaḥ samapadyata
varṣābhyatīto bhagavāñ śaradīva divākaraḥ
21śarān vicitrān mahato rukmapuṅkhāñ śilāśitān
mumoca śataśaḥ kruddho gabhastīn iva bhāskaraḥ
22kṣuraprair vatsadantaiś ca vipāṭhaiś ca mahāyaśāḥ
nārācair ardhanārācair bhallair ajñalikair api
23avākirad rathānīkaṃ bhāradvājasya paśyataḥ
tatas tat sainyam abhavad vimukhaṃ śarapīḍitam