Book 7 Chapter 36
1saṃjaya uvāca
1tāṃ prabhagnāṃ camūṃ dṛṣṭvā saubhadreṇāmitaujasā
duryodhano bhṛśaṃ kruddhaḥ svayaṃ saubhadram abhyayāt
2tato rājānam āvṛttaṃ saubhadraṃ prati saṃyuge
dṛṣṭvā droṇo 'bravīd yodhān paryāpnuta narādhipam
3purābhimanyur lakṣyaṃ naḥ paśyatāṃ hanti vīryavān
tam ādravata mā bhaiṣṭa kṣipraṃ rakṣata kauravam
4tataḥ kṛtajñā balinaḥ suhṛdo jitakāśinaḥ
trāsyamānā bhayād vīraṃ parivavrus tavātmajam
5droṇo drauṇiḥ kṛpaḥ karṇaḥ kṛtavarmā ca saubalaḥ
bṛhadbalo madrarājo bhūrir bhūriśravāḥ śalaḥ
6pauravo vṛṣasenaś ca visṛjantaḥ śitāñ śarān
saubhadraṃ śaravarṣeṇa mahatā samavākiran
7saṃmohayitvā tam atha duryodhanam amocayan
āsyād grāsam ivākṣiptaṃ mamṛṣe nārjunātmajaḥ
8tāñ śaraugheṇa mahatā sāśvasūtān mahārathān
vimukhīkṛtya saubhadraḥ siṃhanādam athānadat
9tasya nādaṃ tataḥ śrutvā siṃhasyevāmiṣaiṣiṇaḥ
nāmṛṣyanta susaṃrabdhāḥ punar droṇamukhā rathāḥ
10ta enaṃ koṣṭhakīkṛtya rathavaṃśena māriṣa
vyasṛjann iṣujālāni nānāliṅgāni saṃghaśaḥ
11tāny antarikṣe ciccheda pautras tava śitaiḥ śaraiḥ
tāṃś caiva prativivyādha tad adbhutam ivābhavat
12tatas te kopitās tena śarair āśīviṣopamaiḥ
parivavrur jighāṃsantaḥ saubhadram apalāyinam
13samudram iva paryastaṃ tvadīyaṃ tad balārṇavam
abhimanyur dadhāraiko veleva makarālayam
14śūrāṇāṃ yudhyamānānāṃ nighnatām itaretaram
abhimanyoḥ pareṣāṃ ca nāsīt kaś cit parāṅmukhaḥ
15tasmiṃs tu ghore saṃgrāme vartamāne bhayaṃkare
duḥsaho navabhir bāṇair abhimanyum avidhyata
16duḥśāsano dvādaśabhiḥ kṛpaḥ śāradvatas tribhiḥ
droṇas tu saptadaśabhiḥ śarair āśīviṣopamaiḥ
17viviṃśatis tu viṃśatyā kṛtavarmā ca saptabhiḥ
bṛhadbalas tathāṣṭābhir aśvatthāmā ca saptabhiḥ
18bhūriśravās tribhir bāṇair madreśaḥ ṣaḍbhir āśugaiḥ
dvābhyāṃ śarābhyāṃ śakunis tribhir duryodhano nṛpaḥ
19sa tu tān prativivyādha tribhis tribhir ajihmagaiḥ
nṛtyann iva mahārāja cāpahastaḥ pratāpavān
20tato 'bhimanyuḥ saṃkruddhas tāpyamānas tavātmajaiḥ
vidarśayan vai sumahac chikṣaurasakṛtaṃ balam
21garuḍānilaraṃhobhir yantur vākyakarair hayaiḥ
dāntair aśmakadāyādaṃ tvaramāṇo 'bhyahārayat
vivyādha cainaṃ daśabhir bāṇais tiṣṭheti cābravīt
22tasyābhimanyur daśabhir bāṇaiḥ sūtaṃ hayān dhvajam
bāhū dhanuḥ śiraś corvyāṃ smayamāno 'bhyapātayat
23tatas tasmin hate vīre saubhadreṇāśmakeśvare
saṃcacāla balaṃ sarvaṃ palāyanaparāyaṇam
24tataḥ karṇaḥ kṛpo droṇo drauṇir gāndhārarāṭ śalaḥ
śalyo bhūriśravāḥ krāthaḥ somadatto viviṃśatiḥ
25vṛṣasenaḥ suṣeṇaś ca kuṇḍabhedī pratardanaḥ
vṛndārako lalitthaś ca prabāhur dīrghalocanaḥ
duryodhanaś ca saṃkruddhaḥ śaravarṣair avākiran
26so 'tikruddho maheṣvāsair abhimanyur ajihmagaiḥ
śaram ādatta karṇāya parakāyāvabhedanam
27tasya bhittvā tanutrāṇaṃ dehaṃ nirbhidya cāśugaḥ
prāviśad dharaṇīṃ rājan valmīkam iva pannagaḥ
28sa tenātiprahāreṇa vyathito vihvalann iva
saṃcacāla raṇe karṇaḥ kṣitikampe yathācalaḥ
29athānyair niśitair bāṇaiḥ suṣeṇaṃ dīrghalocanam
kuṇḍabhediṃ ca saṃkruddhas tribhis trīn avadhīd balī
30karṇas taṃ pañcaviṃśatyā nārācānāṃ samarpayat
aśvatthāmā ca viṃśatyā kṛtavarmā ca saptabhiḥ
31sa śarārditasarvāṅgaḥ kruddhaḥ śakrātmajātmajaḥ
vicaran dṛśyate sainye pāśahasta ivāntakaḥ
32śalyaṃ ca bāṇavarṣeṇa samīpastham avākirat
udakrośan mahābāhus tava sainyāni bhīṣayan
33tataḥ sa viddho 'stravidā marmabhidbhir ajihmagaiḥ
śalyo rājan rathopasthe niṣasāda mumoha ca
34taṃ hi viddhaṃ tathā dṛṣṭvā saubhadreṇa yaśasvinā
saṃprādravac camūḥ sarvā bhāradvājasya paśyataḥ
35prekṣantas taṃ mahābāhuṃ rukmapuṅkhaiḥ samāvṛtam
tvadīyāś ca palāyante mṛgāḥ siṃhārditā iva
36sa tu raṇayaśasābhipūjyamānaḥ; pitṛsuracāraṇasiddhayakṣasaṃghaiḥ
avanitalagataiś ca bhūtasaṃghair; ativibabhau hutabhug yathājyasiktaḥ