Book 7 Chapter 34
1saṃjaya uvāca
1tad anīkam anādhṛṣyaṃ bhāradvājena rakṣitam
pārthāḥ samabhyavartanta bhīmasenapurogamāḥ
2sātyakiś cekitānaś ca dhṛṣṭadyumnaś ca pārṣataḥ
kuntibhojaś ca vikrānto drupadaś ca mahārathaḥ
3ārjuniḥ kṣatradharmā ca bṛhatkṣatraś ca vīryavān
cedipo dhṛṣṭaketuś ca mādrīputrau ghaṭotkacaḥ
4yudhāmanyuś ca vikrāntaḥ śikhaṇḍī cāparājitaḥ
uttamaujāś ca durdharṣo virāṭaś ca mahārathaḥ
5draupadeyāś ca saṃrabdhāḥ śaiśupāliś ca vīryavān
kekayāś ca mahāvīryāḥ sṛñjayāś ca sahasraśaḥ
6ete cānye ca sagaṇāḥ kṛtāstrā yuddhadurmadāḥ
samabhyadhāvan sahasā bhāradvājaṃ yuyutsavaḥ
7samavetāṃs tu tān sarvān bhāradvājo 'pi vīryavān
asaṃbhrāntaḥ śaraugheṇa mahatā samavārayat
8mahaughāḥ salilasyeva girim āsādya durbhidam
droṇaṃ te nābhyavartanta velām iva jalāśayāḥ
9pīḍyamānāḥ śarai rājan droṇacāpaviniḥsṛtaiḥ
na śekuḥ pramukhe sthātuṃ bhāradvājasya pāṇḍavāḥ
10tad adbhutam apaśyāma droṇasya bhujayor balam
yad enaṃ nābhyavartanta pāñcālāḥ sṛñjayaiḥ saha
11tam āyāntam abhikruddhaṃ droṇaṃ dṛṣṭvā yudhiṣṭhiraḥ
bahudhā cintayām āsa droṇasya prativāraṇam
12aśakyaṃ tu tam anyena droṇaṃ matvā yudhiṣṭhiraḥ
aviṣahyaṃ guruṃ bhāraṃ saubhadre samavāsṛjat
13vāsudevād anavaraṃ phalgunāc cāmitaujasam
abravīt paravīraghnam abhimanyum idaṃ vacaḥ
14etya no nārjuno garhed yathā tāta tathā kuru
cakravyūhasya na vayaṃ vidma bhedaṃ kathaṃ cana
15tvaṃ vārjuno vā kṛṣṇo vā bhindyāt pradyumna eva vā
cakravyūhaṃ mahābāho pañcamo 'nyo na vidyate
16abhimanyo varaṃ tāta yācatāṃ dātum arhasi
pitṝṇāṃ mātulānāṃ ca sainyānāṃ caiva sarvaśaḥ
17dhanaṃjayo hi nas tāta garhayed etya saṃyugāt
kṣipram astraṃ samādāya droṇānīkaṃ viśātaya
18abhimanyur uvāca
18droṇasya dṛḍham avyagram anīkapravaraṃ yudhi
pitṝṇāṃ jayam ākāṅkṣann avagāhe bhinadmi ca
19upadiṣṭo hi me pitrā yogo 'nīkasya bhedane
notsahe tu vinirgantum ahaṃ kasyāṃ cid āpadi
20yudhiṣṭhira uvāca
20bhindhy anīkaṃ yudhā śreṣṭha dvāraṃ saṃjanayasva naḥ
vayaṃ tvānugamiṣyāmo yena tvaṃ tāta yāsyasi
21dhanaṃjayasamaṃ yuddhe tvāṃ vayaṃ tāta saṃyuge
praṇidhāyānuyāsyāmo rakṣantaḥ sarvatomukhāḥ
22bhīma uvāca
22ahaṃ tvānugamiṣyāmi dhṛṣṭadyumno 'tha sātyakiḥ
pāñcālāḥ kekayā matsyās tathā sarve prabhadrakāḥ
23sakṛd bhinnaṃ tvayā vyūhaṃ tatra tatra punaḥ punaḥ
vayaṃ pradhvaṃsayiṣyāmo nighnamānā varān varān
24abhimanyur uvāca
24aham etat pravekṣyāmi droṇānīkaṃ durāsadam
pataṃga iva saṃkruddho jvalitaṃ jātavedasam
25tat karmādya kariṣyāmi hitaṃ yad vaṃśayor dvayoḥ
mātulasya ca yā prītir bhaviṣyati pituś ca me
26śiśunaikena saṃgrāme kālyamānāni saṃghaśaḥ
adya drakṣyanti bhūtāni dviṣatsainyāni vai mayā
27yudhiṣṭhira uvāca
27evaṃ te bhāṣamāṇasya balaṃ saubhadra vardhatām
yas tvam utsahase bhettuṃ droṇānīkaṃ sudurbhidam
28rakṣitaṃ puruṣavyāghrair maheṣvāsaiḥ prahāribhiḥ
sādhyarudramarutkalpair vasvagnyādityavikramaiḥ
29saṃjaya uvāca
29tasya tad vacanaṃ śrutvā sa yantāram acodayat
sumitrāśvān raṇe kṣipraṃ droṇānīkāya codaya