Book 7 Chapter 31
1saṃjaya uvāca
1pratighātaṃ tu sainyasya nāmṛṣyata vṛkodaraḥ
so 'bhinad bāhlikaṃ ṣaṣṭyā karṇaṃ ca daśabhiḥ śaraiḥ
2tasya droṇaḥ śitair bāṇais tīkṣṇadhārair ayasmayaiḥ
jīvitāntam abhiprepsur marmaṇy āśu jaghāna ha
3karṇo dvādaśabhir bāṇair aśvatthāmā ca saptabhiḥ
ṣaḍbhir duryodhano rājā tata enam avākirat
4bhīmaseno 'pi tān sarvān pratyavidhyan mahābalaḥ
droṇaṃ pañcāśateṣūṇāṃ karṇaṃ ca daśabhiḥ śaraiḥ
5duryodhanaṃ dvādaśabhir drauṇiṃ cāṣṭābhir āśugaiḥ
ārāvaṃ tumulaṃ kurvann abhyavartata tān raṇe
6tasmin saṃtyajati prāṇān mṛtyusādhāraṇīkṛte
ajātaśatrus tān yodhān bhīmaṃ trātety acodayat
7te yayur bhīmasenasya samīpam amitaujasaḥ
yuyudhānaprabhṛtayo mādrīputrau ca pāṇḍavau
8te sametya susaṃrabdhāḥ sahitāḥ puruṣarṣabhāḥ
maheṣvāsavarair guptaṃ droṇānīkaṃ bibhitsavaḥ
9samāpetur mahāvīryā bhīmaprabhṛtayo rathāḥ
tān pratyagṛhṇād avyagro droṇo 'pi rathināṃ varaḥ
10mahābalān atirathān vīrān samaraśobhinaḥ
bāhyaṃ mṛtyubhayaṃ kṛtvā tāvakāḥ pāṇḍavān yayuḥ
11sādinaḥ sādino 'bhyaghnaṃs tathaiva rathino rathān
āsīc chaktyasisaṃpāto yuddham āsīt paraśvadhaiḥ
12nikṛṣṭam asiyuddhaṃ ca babhūva kaṭukodayam
kuñjarāṇāṃ ca saṃghātair yuddham āsīt sudāruṇam
13apatat kuñjarād anyo hayād anyas tv avākśirāḥ
naro bāṇena nirbhinno rathād anyaś ca māriṣa
14tatrānyasya ca saṃmarde patitasya vivarmaṇaḥ
śiraḥ pradhvaṃsayām āsa vakṣasy ākramya kuñjaraḥ
15apare 'py aparāñ jaghnur vāraṇāḥ patitān narān
viṣāṇaiś cāvaniṃ gatvā vyabhindan rathino bahūn
16narāntraiḥ ke cid apare viṣāṇālagnasaṃsravaiḥ
babhramuḥ śataśo nāgā mṛdnantaḥ śataśo narān
17kāṃsyāyasatanutrāṇān narāśvarathakuñjarān
patitān pothayāṃ cakrur dvipāḥ sthūlanaḍān iva
18gṛdhrapatrādhivāsāṃsi śayanāni narādhipāḥ
hrīmantaḥ kālasaṃpakvāḥ suduḥkhāny adhiśerate
19hanti smātra pitā putraṃ rathenābhyativartate
putraś ca pitaraṃ mohān nirmaryādam avartata
20akṣo bhagno dhvajaś chinnaś chatram urvyāṃ nipātitam
yugārdhaṃ chinnam ādāya pradudrāva tathā hayaḥ
21sāsir bāhur nipatitaḥ śiraś chinnaṃ sakuṇḍalam
gajenākṣipya balinā rathaḥ saṃcūrṇitaḥ kṣitau
22rathinā tāḍito nāgo nārācenāpatad vyasuḥ
sārohaś cāpatad vājī gajenātāḍito bhṛśam
23nirmaryādaṃ mahad yuddham avartata sudāruṇam
hā tāta hā putra sakhe kvāsi tiṣṭha kva dhāvasi
24praharāhara jahy enaṃ smitakṣveḍitagarjitaiḥ
ity evam uccarantyaḥ sma śrūyante vividhā giraḥ
25narasyāśvasya nāgasya samasajjata śoṇitam
upāśāmyad rajo bhaumaṃ bhīrūn kaśmalam āviśat
26āsīt keśaparāmarśo muṣṭiyuddhaṃ ca dāruṇam
nakhair dantaiś ca śūrāṇam advīpe dvīpam icchatām
27tatrācchidyata vīrasya sakhaḍgo bāhur udyataḥ
sadhanuś cāparasyāpi saśaraḥ sāṅkuśas tathā
28prākrośad anyam anyo 'tra tathānyo vimukho 'dravat
anyaḥ prāptasya cānyasya śiraḥ kāyād apāharat
29śabdam abhyadravac cānyaḥ śabdād anyo 'dravad bhṛśam
svān anyo 'tha parān anyo jaghāna niśitaiḥ śaraiḥ
30giriśṛṅgopamaś cātra nārācena nipātitaḥ
mātaṅgo nyapatad bhūmau nadīrodha ivoṣṇage
31tathaiva rathinaṃ nāgaḥ kṣaran girir ivārujat
adhyatiṣṭhat padā bhūmau sahāśvaṃ sahasārathim
32śūrān praharato dṛṣṭvā kṛtāstrān rudhirokṣitān
bahūn apy āviśan moho bhīrūn hṛdayadurbalān
33sarvam āvignam abhavan na prājñāyata kiṃ cana
sainye ca rajasā dhvaste nirmaryādam avartata
34tataḥ senāpatiḥ śīghram ayaṃ kāla iti bruvan
nityābhitvaritān eva tvarayām āsa pāṇḍavān
35kurvantaḥ śāsanaṃ tasya pāṇḍaveyā yaśasvinaḥ
saro haṃsā ivāpetur ghnanto droṇarathaṃ prati
36gṛhṇītādravatānyonyaṃ vibhītā vinikṛntata
ity āsīt tumulaḥ śabdo durdharṣasya rathaṃ prati
37tato droṇaḥ kṛpaḥ karṇo drauṇī rājā jayadrathaḥ
vindānuvindāv avantyau śalyaś cainān avārayan
38te tv āryadharmasaṃrabdhā durnivāryā durāsadāḥ
śarārtā na juhur droṇaṃ pāñcālāḥ pāṇḍavaiḥ saha
39tato droṇo 'bhisaṃkruddho visṛjañ śataśaḥ śarān
cedipāñcālapāṇḍūnām akarot kadanaṃ mahat
40tasya jyātalanirghoṣaḥ śuśruve dikṣu māriṣa
vajrasaṃghātasaṃkāśas trāsayan pāṇḍavān bahūn
41etasminn antare jiṣṇur hatvā saṃśaptakān balī
abyayāt tatra yatra sma droṇaḥ pāṇḍūn pramardati
42taṃ śaraughamahāvartaṃ śoṇitodaṃ mahāhradam
tīrṇaḥ saṃśaptakān hatvā pratyadṛśyata phalgunaḥ
43tasya kīrtimato lakṣma sūryapratimatejasaḥ
dīpyamānam apaśyāma tejasā vānaradhvajam
44saṃśaptakasamudraṃ tam ucchoṣyāstragabhastibhiḥ
sa pāṇḍavayugāntārkaḥ kurūn apy abhyatītapat
45pradadāha kurūn sarvān arjunaḥ śastratejasā
yugānte sarvabhūtāni dhūmaketur ivotthitaḥ
46tena bāṇasahasraughair gajāśvarathayodhinaḥ
tāḍyamānāḥ kṣitiṃ jagmur muktaśastrāḥ śarārditāḥ
47ke cid ārtasvaraṃ cakrur vinedur apare punaḥ
pārthabāṇahatāḥ ke cin nipetur vigatāsavaḥ
48teṣām utpatatāṃ kāṃś cit patitāṃś ca parāṅmukhān
na jaghānārjuno yodhān yodhavratam anusmaran
49te viśīrṇarathāśvebhāḥ prāyaśaś ca parāṅmukhāḥ
kuravaḥ karṇa karṇeti hā heti ca vicukruśuḥ
50tam ādhirathir ākrandaṃ vijñāya śaraṇaiṣiṇām
mā bhaiṣṭeti pratiśrutya yayāv abhimukho 'rjunam
51sa bhāratarathaśreṣṭhaḥ sarvabhārataharṣaṇaḥ
prāduścakre tad āgneyam astram astravidāṃ varaḥ
52tasya dīptaśaraughasya dīptacāpadharasya ca
śaraughāñ śarajālena vidudhāva dhanaṃjayaḥ
astram astreṇa saṃvārya prāṇadad visṛjañ śarān
53dhṛṣṭadyumnaś ca bhīmaś ca sātyakiś ca mahārathaḥ
vivyadhuḥ karṇam āsādya tribhis tribhir ajihmagaiḥ
54arjunāstraṃ tu rādheyaḥ saṃvārya śaravṛṣṭibhiḥ
teṣāṃ trayāṇāṃ cāpāni ciccheda viśikhais tribhiḥ
55te nikṛttāyudhāḥ śūrā nirviṣā bhujagā iva
rathaśaktīḥ samutkṣipya bhṛśaṃ siṃhā ivānadan
56tā bhujāgrair mahāvegā visṛṣṭā bhujagopamāḥ
dīpyamānā mahāśaktyo jagmur ādhirathiṃ prati
57tā nikṛtya śitair bāṇais tribhis tribhir ajihmagaiḥ
nanāda balavān karṇaḥ pārthāya visṛjañ śarān
58arjunaś cāpi rādheyaṃ viddhvā saptabhir āśugaiḥ
karṇād avarajaṃ bāṇair jaghāna niśitais tribhiḥ
59tataḥ śatruṃjayaṃ hatvā pārthaḥ ṣaḍbhir ajihmagaiḥ
jahāra sadyo bhallena vipāṭasya śiro rathāt
60paśyatāṃ dhārtarāṣṭrāṇām ekenaiva kirīṭinā
pramukhe sūtaputrasya sodaryā nihatās trayaḥ
61tato bhīmaḥ samutpatya svarathād vainateyavat
varāsinā karṇapakṣāñ jaghāna daśa pañca ca
62punaḥ svaratham āsthāya dhanur ādāya cāparam
vivyādha daśabhiḥ karṇaṃ sūtam aśvāṃś ca pañcabhiḥ
63dhṛṣṭadyumno 'py asivaraṃ carma cādāya bhāsvaram
jaghāna candravarmāṇaṃ bṛhatkṣatraṃ ca pauravam
64tataḥ svaratham āsthāya pāñcālyo 'nyac ca kārmukam
ādāya karṇaṃ vivyādha trisaptatyā nadan raṇe
65śaineyo 'py anyad ādāya dhanur indrāyudhadyuti
sūtaputraṃ catuḥṣaṣṭyā viddhvā siṃha ivānadat
66bhallabhyāṃ sādhumuktābhyāṃ chittvā karṇasya kārmukam
punaḥ karṇaṃ tribhir bāṇair bāhvor urasi cārpayat
67tato duryodhano droṇo rājā caiva jayadrathaḥ
nimajjamānaṃ rādheyam ujjahruḥ sātyakārṇavāt
68dhṛṣṭadyumnaś ca bhīmaś ca saubhadro 'rjuna eva ca
nakulaḥ sahadevaś ca sātyakiṃ jugupū raṇe
69evam eṣa mahāraudraḥ kṣayārthaṃ sarvadhanvinām
tāvakānāṃ pareṣāṃ ca tyaktvā prāṇān abhūd raṇaḥ
70padātirathanāgāśvair gajāśvarathapattayaḥ
rathino nāgapattyaśvai rathapattī rathadvipaiḥ
71aśvair aśvā gajair nāgā rathino rathibhiḥ saha
saṃsaktāḥ samadṛśyanta pattayaś cāpi pattibhiḥ
72evaṃ sukalilaṃ yuddham āsīt kravyādaharṣaṇam
mahadbhis tair abhītānāṃ yamarāṣṭravivardhanam
73tato hatā nararathavājikuñjarair; anekaśo dviparathavājipattayaḥ
gajair gajā rathibhir udāyudhā rathā; hayair hayāḥ pattigaṇaiś ca pattayaḥ
74rathair dvipā dviradavarair mahāhayā; hayair narā vararathibhiś ca vājinaḥ
nirastajihvādaśanekṣaṇāḥ kṣitau; kṣayaṃ gatāḥ pramathitavarmabhūṣaṇāḥ
75tathā parair bahukaraṇair varāyudhair; hatā gatāḥ pratibhayadarśanāḥ kṣitim
vipothitā hayagajapādatāḍitā; bhṛśākulā rathakhuranemibhir hatāḥ
76pramodane śvāpadapakṣirakṣasāṃ; janakṣaye vartati tatra dāruṇe
mahābalās te kupitāḥ parasparaṃ; niṣūdayantaḥ pravicerur ojasā
77tato bale bhṛśalulite parasparaṃ; nirīkṣamāṇe rudhiraughasaṃplute
divākare 'staṃgirim āsthite śanair; ubhe prayāte śibirāya bhārata