Book 7 Chapter 30
1dhṛtarāṣṭra uvāca
1teṣv anīkeṣu bhagneṣu pāṇḍuputreṇa saṃjaya
calitānāṃ drutānāṃ ca katham āsīn mano hi vaḥ
2anīkānāṃ prabhagnānāṃ vyavasthānam apaśyatām
duṣkaraṃ pratisaṃdhānaṃ tan mamācakṣva saṃjaya
3saṃjaya uvāca
3tathāpi tava putrasya priyakāmā viśāṃ pate
yaśaḥ pravīrā lokeṣu rakṣanto droṇam anvayuḥ
4samudyateṣu śastreṣu saṃprāpte ca yudhiṣṭhire
akurvann āryakarmāṇi bhairave satyabhītavat
5antaraṃ bhīmasenasya prāpatann amitaujasaḥ
sātyakeś caiva śūrasya dhṛṣṭadyumnasya cābhibho
6droṇaṃ droṇam iti krūrāḥ pāñcālāḥ samacodayan
mā droṇam iti putrās te kurūn sarvān acodayan
7droṇaṃ droṇam iti hy eke mā droṇam iti cāpare
kurūṇāṃ pāṇḍavānāṃ ca droṇadyūtam avartata
8yaṃ yaṃ sma bhajate droṇaḥ pāñcālānāṃ rathavrajam
tatra tatra sma pāñcālyo dhṛṣṭadyumno 'tha dhīyate
9yathābhāgaviparyāse saṃgrāme bhairave sati
vīrāḥ samāsadan vīrān agacchan bhīravaḥ parān
10akampanīyāḥ śatrūṇāṃ babhūvus tatra pāṇḍavāḥ
akampayaṃs tv anīkāni smarantaḥ kleśam ātmanaḥ
11te tv amarṣavaśaṃ prāptā hrīmantaḥ sattvacoditāḥ
tyaktvā prāṇān nyavartanta ghnanto droṇaṃ mahāhave
12ayasām iva saṃpātaḥ śilānām iva cābhavat
dīvyatāṃ tumule yuddhe prāṇair amitatejasām
13na tu smaranti saṃgrāmam api vṛddhās tathāvidham
dṛṣṭapūrvaṃ mahārāja śrutapūrvam athāpi vā
14prākampateva pṛthivī tasmin vīrāvasādane
pravartatā balaughena mahatā bhārapīḍitā
15ghūrṇato hi balaughasya divaṃ stabdhveva nisvanaḥ
ajātaśatroḥ kruddhasya putrasya tava cābhavat
16samāsādya tu pāṇḍūnām anīkāni sahasraśaḥ
droṇena caratā saṃkhye prabhagnāni śitaiḥ śaraiḥ
17teṣu pramathyamāneṣu droṇenādbhutakarmaṇā
paryavārayad āsādya droṇaṃ senāpatiḥ svayam
18tad adbhutam abhūd yuddhaṃ droṇapāñcālyayos tadā
naiva tasyopamā kā cit saṃbhaved iti me matiḥ
19tato nīlo 'nalaprakhyo dadāha kuruvāhinīm
śarasphuliṅgaś cāpārcir dahan kakṣam ivānalaḥ
20taṃ dahantam anīkāni droṇaputraḥ pratāpavān
pūrvābhibhāṣī suślakṣṇaṃ smayamāno 'bhyabhāṣata
21nīla kiṃ bahubhir dagdhais tava yodhaiḥ śarārciṣā
mayaikena hi yudhyasva kruddhaḥ prahara cāśugaiḥ
22taṃ padmanikarākāraṃ padmapatranibhekṣaṇam
vyākośapadmābhamukhaṃ nīlo vivyādha sāyakaiḥ
23tenātividdhaḥ sahasā drauṇir bhallaiḥ śitais tribhiḥ
dhanur dhvajaṃ ca chatraṃ ca dviṣataḥ sa nyakṛntata
24sotplutya syandanāt tasmān nīlaś carmavarāsidhṛk
droṇāyaneḥ śiraḥ kāyād dhartum aicchat patatrivat
25tasyodyatāseḥ sunasaṃ śiraḥ kāyāt sakuṇḍalam
bhallenāpāharad drauṇiḥ smayamāna ivānagha
26saṃpūrṇacandrābhamukhaḥ padmapatranibhekṣaṇaḥ
prāṃśur utpalagarbhābho nihato nyapatat kṣitau
27tataḥ pravivyathe senā pāṇḍavī bhṛśam ākulā
ācāryaputreṇa hate nīle jvalitatejasi
28acintayaṃś ca te sarve pāṇḍavānāṃ mahārathāḥ
kathaṃ no vāsavis trāyāc chatrubhya iti māriṣa
29dakṣiṇena tu senāyāḥ kurute kadanaṃ balī
saṃśaptakāvaśeṣasya nārāyaṇabalasya ca