Book 7 Chapter 29
1saṃjaya uvāca
1priyam indrasya satataṃ sakhāyam amitaujasam
hatvā prāgjyotiṣaṃ pārthaḥ pradakṣiṇam avartata
2tato gāndhārarājasya sutau parapuraṃjayau
ārchetām arjunaṃ saṃkhye bhrātarau vṛṣakācalau
3tau sametyārjunaṃ vīrau puraḥ paścāc ca dhanvinau
avidhyetāṃ mahāvegair niśitair āśugair bhṛśam
4vṛṣakasya hayān sūtaṃ dhanuś chatraṃ rathaṃ dhvajam
tilaśo vyadhamat pārthaḥ saubalasya śitaiḥ śaraiḥ
5tato 'rjunaḥ śaravrātair nānāpraharaṇair api
gāndhārān vyākulāṃś cakre saubalapramukhān punaḥ
6tataḥ pañcaśatān vīrān gāndhārān udyatāyudhān
prāhiṇon mṛtyulokāya kruddho bāṇair dhanaṃjayaḥ
7hatāśvāt tu rathāt tūrṇam avatīrya mahābhujaḥ
āruroha rathaṃ bhrātur anyac ca dhanur ādade
8tāv ekaratham ārūḍhau bhrātarau vṛṣakācalau
śaravarṣeṇa bībhatsum avidhyetāṃ punaḥ punaḥ
9syālau tava mahātmānau rājānau vṛṣakācalau
bhṛśaṃ nijaghnatuḥ pārtham indraṃ vṛtrabalāv iva
10labdhalakṣyau tu gāndhārāv ahatāṃ pāṇḍavaṃ punaḥ
nidāghavārṣikau māsau lokaṃ gharmāmbubhir yathā
11tau rathasthau naravyāghrau rājānau vṛṣakācalau
saṃśliṣṭāṅgau sthitau rājañ jaghānaikeṣuṇārjunaḥ
12tau rathāt siṃhasaṃkāśau lohitākṣau mahābhujau
gatāsū petatur vīrau sodaryāv ekalakṣaṇau
13tayor dehau rathād bhūmiṃ gatau bandhujanapriyau
yaśo daśa diśaḥ puṇyaṃ gamayitvā vyavasthitau
14dṛṣṭvā vinihatau saṃkhye mātulāv apalāyinau
bhṛśaṃ mumucur aśrūṇi putrās tava viśāṃ pate
15nihatau bhrātarau dṛṣṭvā māyāśataviśāradaḥ
kṛṣṇau saṃmohayan māyāṃ vidadhe śakunis tataḥ
16laguḍāyoguḍāśmānaḥ śataghnyaś ca saśaktayaḥ
gadāparighanistriṃśaśūlamudgarapaṭṭiśāḥ
17sakampanarṣṭinakharā musalāni paraśvadhāḥ
kṣurāḥ kṣurapranālīkā vatsadantās trisaṃdhinaḥ
18cakrāṇi viśikhāḥ prāsā vividhāny āyudhāni ca
prapetuḥ sarvato digbhyaḥ pradigbhyaś cārjunaṃ prati
19kharoṣṭramahiṣāḥ siṃhā vyāghrāḥ sṛmaracillikāḥ
ṛkṣāḥ sālāvṛkā gṛdhrāḥ kapayo 'tha sarīsṛpāḥ
20vividhāni ca rakṣāṃsi kṣudhitāny arjunaṃ prati
saṃkruddhāny abhyadhāvanta vividhāni vayāṃsi ca
21tato divyāstravic chūraḥ kuntīputro dhanaṃjayaḥ
visṛjann iṣujālāni sahasā tāny atāḍayat
22te hanyamānāḥ śūreṇa pravaraiḥ sāyakair dṛḍhaiḥ
viruvanto mahārāvān vineśuḥ sarvato hatāḥ
23tatas tamaḥ prādurabhūd arjunasya rathaṃ prati
tasmāc ca tamaso vācaḥ krūrāḥ pārtham abhartsayan
24tat tamo 'streṇa mahatā jyotiṣeṇārjuno 'vadhīt
hate tasmiñ jalaughās tu prādurāsan bhayānakāḥ
25ambhasas tasya nāśārtham ādityāstram athārjunaḥ
prāyuṅktāmbhas tatas tena prāyaśo 'streṇa śoṣitam
26evaṃ bahuvidhā māyāḥ saubalasya kṛtāḥ kṛtāḥ
jaghānāstrabalenāśu prahasann arjunas tadā
27tathā hatāsu māyāsu trasto 'rjunaśarāhataḥ
apāyāj javanair aśvaiḥ śakuniḥ prākṛto yathā
28tato 'rjuno 'stravic chraiṣṭhyaṃ darśayann ātmano 'riṣu
abhyavarṣac charaugheṇa kauravāṇām anīkinīm
29sā hanyamānā pārthena putrasya tava vāhinī
dvaidhībhūtā mahārāja gaṅgevāsādya parvatam
30droṇam evānvapadyanta ke cit tatra mahārathāḥ
ke cid duryodhanaṃ rājann ardyamānāḥ kirīṭinā
31nāpaśyāma tatas tv etat sainyaṃ vai tamasāvṛtam
gāṇḍīvasya ca nirghoṣaḥ śruto dakṣiṇato mayā
32śaṅkhadundubhinirghoṣaṃ vāditrāṇāṃ ca nisvanam
gāṇḍīvasya ca nirghoṣo vyatikramyāspṛśad divam
33tataḥ punar dakṣiṇataḥ saṃgrāmaś citrayodhinām
suyuddham arjunasyāsīd ahaṃ tu droṇam anvagām
34nānāvidhāny anīkāni putrāṇāṃ tava bhārata
arjuno vyadhamat kāle divīvābhrāṇi mārutaḥ
35taṃ vāsavam ivāyāntaṃ bhūrivarṣaśaraughiṇam
maheṣvāsaṃ naravyāghraṃ nograṃ kaś cid avārayat
36te hanyamānāḥ pārthena tvadīyā vyathitā bhṛśam
svān eva bahavo jaghnur vidravantas tatas tataḥ
37te 'rjunena śarā muktāḥ kaṅkapatrās tanucchidaḥ
śalabhā iva saṃpetuḥ saṃvṛṇvānā diśo daśa
38turagaṃ rathinaṃ nāgaṃ padātim api māriṣa
vinirbhidya kṣitiṃ jagmur valmīkam iva pannagāḥ
39na ca dvitīyaṃ vyasṛjat kuñjarāśvanareṣu saḥ
pṛthag ekaśarārugṇā nipetus te gatāsavaḥ
40hatair manuṣyais turagaiś ca sarvataḥ; śarābhivṛṣṭair dviradaiś ca pātitaiḥ
tadā śvagomāyubaḍābhināditaṃ; vicitram āyodhaśiro babhūva ha
41pitā sutaṃ tyajati suhṛdvaraṃ suhṛt; tathaiva putraḥ pitaraṃ śarāturaḥ
svarakṣaṇe kṛtamatayas tadā janās; tyajanti vāhān api pārthapīḍitāḥ