Book 7 Chapter 28
1dhṛtarāṣṭra uvāca
1tathā kruddhaḥ kim akarod bhagadattasya pāṇḍavaḥ
prāgjyotiṣo vā pārthasya tan me śaṃsa yathātatham
2saṃjaya uvāca
2prāgjyotiṣeṇa saṃsaktāv ubhau dāśārhapāṇḍavau
mṛtyor ivāntikaṃ prāptau sarvabhūtāni menire
3tathā hi śaravarṣāṇi pātayaty aniśaṃ prabho
bhagadatto gajaskandhāt kṛṣṇayoḥ syandanasthayoḥ
4atha kārṣṇāyasair bāṇaiḥ pūrṇakārmukaniḥsṛtaiḥ
avidhyad devakīputraṃ hemapuṅkhaiḥ śilāśitaiḥ
5agnisparśasamās tīkṣṇā bhagadattena coditāḥ
nirbhidya devakīputraṃ kṣitiṃ jagmuḥ śarās tataḥ
6tasya pārtho dhanuś chittvā śarāvāpaṃ nihatya ca
lāḍayann iva rājānaṃ bhagadattam ayodhayat
7so 'rkaraśminibhāṃs tīkṣṇāṃs tomarān vai caturdaśa
prerayat savyasācī tāṃs tridhaikaikam athācchinat
8tato nāgasya tad varma vyadhamat pākaśāsaniḥ
śarajālena sa babhau vyabhraḥ parvatarāḍ iva
9tataḥ prāgjyotiṣaḥ śaktiṃ hemadaṇḍām ayasmayīm
vyasṛjad vāsudevāya dvidhā tām arjuno 'cchinat
10tataś chatraṃ dhvajaṃ caiva chittvā rājño 'rjunaḥ śaraiḥ
vivyādha daśabhis tūrṇam utsmayan parvatādhipam
11so 'tividdho 'rjunaśaraiḥ supuṅkhaiḥ kaṅkapatribhiḥ
bhagadattas tataḥ kruddhaḥ pāṇḍavasya mahātmanaḥ
12vyasṛjat tomarān mūrdhni śvetāśvasyonnanāda ca
tair arjunasya samare kirīṭaṃ parivartitam
13parivṛttaṃ kirīṭaṃ taṃ yamayann eva phalgunaḥ
sudṛṣṭaḥ kriyatāṃ loka iti rājānam abravīt
14evam uktas tu saṃkruddhaḥ śaravarṣeṇa pāṇḍavam
abhyavarṣat sagovindaṃ dhanur ādāya bhāsvaram
15tasya pārtho dhanuś chittvā tūṇīrān saṃnikṛtya ca
tvaramāṇo dvisaptatyā sarvamarmasv atāḍayat
16viddhas tathāpy avyathito vaiṣṇavāstram udīrayan
abhimantryāṅkuśaṃ kruddho vyasṛjat pāṇḍavorasi
17visṛṣṭaṃ bhagadattena tad astraṃ sarvaghātakam
urasā pratijagrāha pārthaṃ saṃchādya keśavaḥ
18vaijayanty abhavan mālā tad astraṃ keśavorasi
tato 'rjunaḥ klāntamanāḥ keśavaṃ pratyabhāṣata
19ayudhyamānas turagān saṃyantāsmi janārdana
ity uktvā puṇḍarīkākṣa pratijñāṃ svāṃ na rakṣasi
20yady ahaṃ vyasanī vā syām aśakto vā nivāraṇe
tatas tvayaivaṃ kāryaṃ syān na tu kāryaṃ mayi sthite
21sabāṇaḥ sadhanuś cāhaṃ sasurāsuramānavān
śakto lokān imāñ jetuṃ tac cāpi viditaṃ tava
22tato 'rjunaṃ vāsudevaḥ pratyuvācārthavad vacaḥ
śṛṇu guhyam idaṃ pārtha yathā vṛttaṃ purānagha
23caturmūrtir ahaṃ śaśval lokatrāṇārtham udyataḥ
ātmānaṃ pravibhajyeha lokānāṃ hitam ādadhe
24ekā mūrtis tapaścaryāṃ kurute me bhuvi sthitā
aparā paśyati jagat kurvāṇaṃ sādhvasādhunī
25aparā kurute karma mānuṣaṃ lokam āśritā
śete caturthī tv aparā nidrāṃ varṣasahasrikām
26yāsau varṣasahasrānte mūrtir uttiṣṭhate mama
varārhebhyo varāñ śreṣṭhāṃs tasmin kāle dadāti sā
27taṃ tu kālam anuprāptaṃ viditvā pṛthivī tadā
prāyācata varaṃ yaṃ māṃ narakārthāya taṃ śṛṇu
28devānām asurāṇāṃ ca avadhyas tanayo 'stu me
upeto vaiṣṇavāstreṇa tan me tvaṃ dātum arhasi
29evaṃ varam ahaṃ śrutvā jagatyās tanaye tadā
amogham astram adadaṃ vaiṣṇavaṃ tad ahaṃ purā
30avocaṃ caitad astraṃ vai hy amoghaṃ bhavatu kṣame
narakasyābhirakṣārthaṃ nainaṃ kaś cid vadhiṣyati
31anenāstreṇa te guptaḥ sutaḥ parabalārdanaḥ
bhaviṣyati durādharṣaḥ sarvalokeṣu sarvadā
32tathety uktvā gatā devī kṛtakāmā manasvinī
sa cāpy āsīd durādharṣo narakaḥ śatrutāpanaḥ
33tasmāt prāgjyotiṣaṃ prāptaṃ tad astraṃ pārtha māmakam
nāsyāvadhyo 'sti lokeṣu sendrarudreṣu māriṣa
34tan mayā tvatkṛtenaitad anyathā vyapanāśitam
viyuktaṃ paramāstreṇa jahi pārtha mahāsuram
35vairiṇaṃ yudhi durdharṣaṃ bhagadattaṃ suradviṣam
yathāhaṃ jaghnivān pūrvaṃ hitārthaṃ narakaṃ tathā
36evam uktas tataḥ pārthaḥ keśavena mahātmanā
bhagadattaṃ śitair bāṇaiḥ sahasā samavākirat
37tataḥ pārtho mahābāhur asaṃbhrānto mahāmanāḥ
kumbhayor antare nāgaṃ nārācena samārpayat
38samāsādya tu taṃ nāgaṃ bāṇo vajra ivācalam
abhyagāt saha puṅkhena valmīkam iva pannagaḥ
39sa tu viṣṭabhya gātrāṇi dantābhyām avaniṃ yayau
nadann ārtasvaraṃ prāṇān utsasarja mahādvipaḥ
40tataś candrārdhabimbena śareṇa nataparvaṇā
bibheda hṛdayaṃ rājño bhagadattasya pāṇḍavaḥ
41sa bhinnahṛdayo rājā bhagadattaḥ kirīṭinā
śarāsanaṃ śarāṃś caiva gatāsuḥ pramumoca ha
42śirasas tasya vibhraṣṭaḥ papāta ca varāṅkuśaḥ
nālatāḍanavibhraṣṭaṃ palāśaṃ nalinād iva
43sa hemamālī tapanīyabhāṇḍāt; papāta nāgād girisaṃnikāśāt
supuṣpito mārutavegarugṇo; mahīdharāgrād iva karṇikāraḥ
44nihatya taṃ narapatim indravikramaṃ; sakhāyam indrasya tathaindrir āhave
tato 'parāṃs tava jayakāṅkṣiṇo narān; babhañja vāyur balavān drumān iva