Book 7 Chapter 24
1saṃjaya uvāca
1mahad bhairavam āsīn naḥ saṃnivṛtteṣu pāṇḍuṣu
dṛṣṭvā droṇaṃ chādyamānaṃ tair bhāskaram ivāmbudaiḥ
2taiś coddhūtaṃ rajas tīvram avacakre camūṃ tava
tato hatam amanyāma droṇaṃ dṛṣṭipathe hate
3tāṃs tu śūrān maheṣvāsān krūraṃ karma cikīrṣataḥ
dṛṣṭvā duryodhanas tūrṇaṃ svasainyaṃ samacūcudat
4yathāśakti yathotsāhaṃ yathāsattvaṃ narādhipāḥ
vārayadhvaṃ yathāyogaṃ pāṇḍavānām anīkinīm
5tato durmarṣaṇo bhīmam abhyagacchat sutas tava
ārād dṛṣṭvā kiran bāṇair icchan droṇasya jīvitam
6taṃ bāṇair avatastāra kruddho mṛtyum ivāhave
taṃ ca bhīmo 'tudad bāṇais tadāsīt tumulaṃ mahat
7ta īśvarasamādiṣṭāḥ prājñāḥ śūrāḥ prahāriṇaḥ
bāhyaṃ mṛtyubhayaṃ kṛtvā pratyatiṣṭhan parān yudhi
8kṛtavarmā śineḥ putraṃ droṇaprepsuṃ viśāṃ pate
paryavārayad āyāntaṃ śūraṃ samitiśobhanam
9taṃ śaineyaḥ śaravrātaiḥ kruddhaḥ kruddham avārayat
kṛtavarmā ca śaineyaṃ matto mattam iva dvipam
10saindhavaḥ kṣatradharmāṇam āpatantaṃ śaraughiṇam
ugradhanvā maheṣvāsaṃ yatto droṇād avārayat
11kṣatradharmā sindhupateś chittvā ketanakārmuke
nārācair bahubhiḥ kruddhaḥ sarvamarmasv atāḍayat
12athānyad dhanur ādāya saindhavaḥ kṛtahastavat
vivyādha kṣatradharmāṇaṃ raṇe sarvāyasaiḥ śaraiḥ
13yuyutsuṃ pāṇḍavārthāya yatamānaṃ mahāratham
subāhur bhrātaraṃ śūraṃ yatto droṇād avārayat
14subāhoḥ sadhanurbāṇāv asyataḥ parighopamau
yuyutsuḥ śitapītābhyāṃ kṣurābhyām acchinad bhujau
15rājānaṃ pāṇḍavaśreṣṭhaṃ dharmātmānaṃ yudhiṣṭhiram
veleva sāgaraṃ kṣubdhaṃ madrarāṭ samavārayat
16taṃ dharmarājo bahubhir marmabhidbhir avākirat
madreśas taṃ catuḥṣaṣṭyā śarair viddhvānadad bhṛśam
17tasya nānadataḥ ketum uccakarta sakārmukam
kṣurābhyāṃ pāṇḍavaśreṣṭhas tata uccukruśur janāḥ
18tathaiva rājā bāhlīko rājānaṃ drupadaṃ śaraiḥ
ādravantaṃ sahānīkaṃ sahānīko nyavārayat
19tad yuddham abhavad ghoraṃ vṛddhayoḥ sahasenayoḥ
yathā mahāyūthapayor dvipayoḥ saṃprabhinnayoḥ
20vindānuvindāv āvantyau virāṭaṃ matsyam ārcchatām
sahasainyau sahānīkaṃ yathendrāgnī purā balim
21tad utpiñjalakaṃ yuddham āsīd devāsuropamam
matsyānāṃ kekayaiḥ sārdham abhītāśvarathadvipam
22nākuliṃ tu śatānīkaṃ bhūtakarmā sabhāpatiḥ
asyantam iṣujālāni yāntaṃ droṇād avārayat
23tato nakuladāyādas tribhir bhallaiḥ susaṃśitaiḥ
cakre vibāhuśirasaṃ bhūtakarmāṇam āhave
24sutasomaṃ tu vikrāntam āpatantaṃ śaraughiṇam
droṇāyābhimukhaṃ vīraṃ viviṃśatir avārayat
25sutasomas tu saṃkruddhaḥ svapitṛvyam ajihmagaiḥ
viviṃśatiṃ śarair viddhvā nābhyavartata daṃśitaḥ
26atha bhīmarathaḥ śālvam āśugair āyasaiḥ śitaiḥ
ṣaḍbhiḥ sāśvaniyantāram anayad yamasādanam
27śrutakarmāṇam āyāntaṃ mayūrasadṛśair hayaiḥ
caitrasenir mahārāja tava pautro nyavārayat
28tau pautrau tava durdharṣau parasparavadhaiṣiṇau
pitṝṇām arthasiddhyarthaṃ cakratur yuddham uttamam
29tiṣṭhantam agrato dṛṣṭvā prativindhyaṃ tam āhave
drauṇir mānaṃ pituḥ kurvan mārgaṇaiḥ samavārayat
30taṃ kruddhaḥ prativivyādha prativindhyaḥ śitaiḥ śaraiḥ
siṃhalāṅgūlalakṣmāṇaṃ pitur arthe vyavasthitam
31pravapann iva bījāni bījakāle nararṣabha
drauṇāyanir draupadeyaṃ śaravarṣair avākirat
32yas tu śūratamo rājan senayor ubhayor mataḥ
taṃ paṭaccarahantāraṃ lakṣmaṇaḥ samavārayat
33sa lakṣmaṇasyeṣvasanaṃ chittvā lakṣma ca bhārata
lakṣmaṇe śarajālāni visṛjan bahv aśobhata
34vikarṇas tu mahāprājño yājñaseniṃ śikhaṇḍinam
paryavārayad āyāntaṃ yuvānaṃ samare yuvā
35tatas tam iṣujālena yājñaseniḥ samāvṛṇot
vidhūya tad bāṇajālaṃ babhau tava suto balī
36aṅgado 'bhimukhaḥ śūram uttamaujasam āhave
droṇāyābhimukhaṃ yāntaṃ vatsadantair avārayat
37sa saṃprahāras tumulas tayoḥ puruṣasiṃhayoḥ
sainikānāṃ ca sarveṣāṃ tayoś ca prītivardhanaḥ
38durmukhas tu maheṣvāso vīraṃ purujitaṃ balī
droṇāyābhimukhaṃ yāntaṃ kuntibhojam avārayat
39sa durmukhaṃ bhruvor madhye nārācena vyatāḍayat
tasya tad vibabhau vaktraṃ sanālam iva paṅkajam
40karṇas tu kekayān bhrātṝn pañca lohitakadhvajān
droṇāyābhimukhaṃ yātāñ śaravarṣair avārayat
41te cainaṃ bhṛśasaṃkruddhāḥ śaravrātair avākiran
sa ca tāṃś chādayām āsa śarajālaiḥ punaḥ punaḥ
42naiva karṇo na te pañca dadṛśur bāṇasaṃvṛtāḥ
sāśvasūtadhvajarathāḥ parasparaśarācitāḥ
43putras te durjayaś caiva jayaś ca vijayaś ca ha
nīlaṃ kāśyaṃ jayaṃ śūrās trayas trīn pratyavārayan
44tad yuddham abhavad ghoram īkṣitṛprītivardhanam
siṃhavyāghratarakṣūṇāṃ yathebhamahiṣarṣabhaiḥ
45kṣemadhūrtibṛhantau tau bhrātarau sātvataṃ yudhi
droṇāyābhimukhaṃ yāntaṃ śarais tīkṣṇais tatakṣatuḥ
46tayos tasya ca tad yuddham atyadbhutam ivābhavat
siṃhasya dvipamukhyābhyāṃ prabhinnābhyāṃ yathā vane
47rājānaṃ tu tathāmbaṣṭham ekaṃ yuddhābhinandinam
cedirājaḥ śarān asyan kruddho droṇād avārayat
48tam ambaṣṭho 'sthibhedinyā niravidhyac chalākayā
sa tyaktvā saśaraṃ cāpaṃ rathād bhūmim athāpatat
49vārdhakṣemiṃ tu vārṣṇeyaṃ kṛpaḥ śāradvataḥ śaraiḥ
akṣudraḥ kṣudrakair droṇāt kruddharūpam avārayat
50yudhyantau kṛpavārṣṇeyau ye 'paśyaṃś citrayodhinau
te yuddhasaktamanaso nānyā bubudhire kriyāḥ
51saumadattis tu rājānaṃ maṇimantam atandritam
paryavārayad āyāntaṃ yaśo droṇasya vardhayan
52sa saumadattes tvaritaś chittveṣvasanaketane
punaḥ patākāṃ sūtaṃ ca chatraṃ cāpātayad rathāt
53athāplutya rathāt tūrṇaṃ yūpaketur amitrahā
sāśvasūtadhvajarathaṃ taṃ cakarta varāsinā
54rathaṃ ca svaṃ samāsthāya dhanur ādāya cāparam
svayaṃ yacchan hayān rājan vyadhamat pāṇḍavīṃ camūm
55musalair mudgaraiś cakrair bhiṇḍipālaiḥ paraśvadhaiḥ
pāṃsuvātāgnisalilair bhasmaloṣṭhatṛṇadrumaiḥ
56ārujan prarujan bhañjan nighnan vidrāvayan kṣipan
senāṃ vibhīṣayann āyād droṇaprepsur ghaṭotkacaḥ
57taṃ tu nānāpraharaṇair nānāyuddhaviśeṣaṇaiḥ
rākṣasaṃ rākṣasaḥ kruddhaḥ samājaghne hy alambusaḥ
58tayos tad abhavad yuddhaṃ rakṣogrāmaṇimukhyayoḥ
tādṛg yādṛk purā vṛttaṃ śambarāmararājayoḥ
59evaṃ dvaṃdvaśatāny āsan rathavāraṇavājinām
padātīnāṃ ca bhadraṃ te tava teṣāṃ ca saṃkulam
60naitādṛśo dṛṣṭapūrvaḥ saṃgrāmo naiva ca śrutaḥ
droṇasyābhāvabhāveṣu prasaktānāṃ yathābhavat
61idaṃ ghoram idaṃ citram idaṃ raudram iti prabho
tatra yuddhāny adṛśyanta pratatāni bahūni ca