Book 7 Chapter 23
1dhṛtarāṣṭra uvāca
1vyathayeyur ime senāṃ devānām api saṃyuge
āhave ye nyavartanta vṛkodaramukhā rathāḥ
2saṃprayuktaḥ kilaivāyaṃ diṣṭair bhavati pūruṣaḥ
tasminn eva tu sarvārthā dṛśyante vai pṛthagvidhāḥ
3dīrghaṃ viproṣitaḥ kālam araṇye jaṭilo 'jinī
ajñātaś caiva lokasya vijahāra yudhiṣṭhiraḥ
4sa eva mahatīṃ senāṃ samāvartayad āhave
kim anyad daivasaṃyogān mama putrasya cābhavat
5yukta eva hi bhāgyena dhruvam utpadyate naraḥ
sa tathākṛṣyate tena na yathā svayam icchati
6dyūtavyasanam āsādya kleśito hi yudhiṣṭhiraḥ
sa punar bhāgadheyena sahāyān upalabdhavān
7ardhaṃ me kekayā labdhāḥ kāśikāḥ kosalāś ca ye
cedayaś cāpare vaṅgā mām eva samupāśritāḥ
8pṛthivī bhūyasī tāta mama pārthasya no tathā
iti mām abravīt sūta mando duryodhanas tadā
9tasya senāsamūhasya madhye droṇaḥ surakṣitaḥ
nihataḥ pārṣatenājau kim anyad bhāgadheyataḥ
10madhye rājñāṃ mahābāhuṃ sadā yuddhābhinandinam
sarvāstrapāragaṃ droṇaṃ kathaṃ mṛtyur upeyivān
11samanuprāptakṛcchro 'haṃ saṃmohaṃ paramaṃ gataḥ
bhīṣmadroṇau hatau śrutvā nāhaṃ jīvitum utsahe
12yan mā kṣattābravīt tāta prapaśyan putragṛddhinam
duryodhanena tat sarvaṃ prāptaṃ sūta mayā saha
13nṛśaṃsaṃ tu paraṃ tat syāt tyaktvā duryodhanaṃ yadi
putraśeṣaṃ cikīrṣeyaṃ kṛcchraṃ na maraṇaṃ bhavet
14yo hi dharmaṃ parityajya bhavaty arthaparo naraḥ
so 'smāc ca hīyate lokāt kṣudrabhāvaṃ ca gacchati
15adya cāpy asya rāṣṭrasya hatotsāhasya saṃjaya
avaśeṣaṃ na paśyāmi kakude mṛdite sati
16kathaṃ syād avaśeṣaṃ hi dhuryayor abhyatītayoḥ
yau nityam anujīvāmaḥ kṣamiṇau puruṣarṣabhau
17vyaktam eva ca me śaṃsa yathā yuddham avartata
ke 'yudhyan ke vyapākarṣan ke kṣudrāḥ prādravan bhayāt
18dhanaṃjayaṃ ca me śaṃsa yad yac cakre ratharṣabhaḥ
tasmād bhayaṃ no bhūyiṣṭhaṃ bhrātṛvyāc ca viśeṣataḥ
19yathāsīc ca nivṛtteṣu pāṇḍaveṣu ca saṃjaya
mama sainyāvaśeṣasya saṃnipātaḥ sudāruṇaḥ
māmakānāṃ ca ye śūrāḥ kāṃs tatra samavārayan