Book 7 Chapter 20
1saṃjaya uvāca
1tato yudhiṣṭhiro droṇaṃ dṛṣṭvāntikam upāgatam
mahatā śaravarṣeṇa pratyagṛhṇād abhītavat
2tato halahalāśabda āsīd yaudhiṣṭhire bale
jighṛkṣati mahāsiṃhe gajānām iva yūthapam
3dṛṣṭvā droṇaṃ tataḥ śūraḥ satyajit satyavikramaḥ
yudhiṣṭhiraṃ pariprepsum ācāryaṃ samupādravat
4tata ācāryapāñcālyau yuyudhāte parasparam
vikṣobhayantau tat sainyam indravairocanāv iva
5tataḥ satyajitaṃ tīkṣṇair daśabhir marmabhedibhiḥ
avidhyac chīghram ācāryaś chittvāsya saśaraṃ dhanuḥ
6sa śīghrataram ādāya dhanur anyat pratāpavān
droṇaṃ so 'bhijaghānāśu viṃśadbhiḥ kaṅkapatribhiḥ
7jñātvā satyajitā droṇaṃ grasyamānam ivāhave
vṛkaḥ śaraśatais tīkṣṇaiḥ pāñcālyo droṇam ardayat
8saṃchādyamānaṃ samare droṇaṃ dṛṣṭvā mahāratham
cukruśuḥ pāṇḍavā rājan vastrāṇi dudhuvuś ca ha
9vṛkas tu paramakruddho droṇaṃ ṣaṣṭyā stanāntare
vivyādha balavān rājaṃs tad adbhutam ivābhavat
10droṇas tu śaravarṣeṇa chādyamāno mahārathaḥ
vegaṃ cakre mahāvegaḥ krodhād udvṛtya cakṣuṣī
11tataḥ satyajitaś cāpaṃ chittvā droṇo vṛkasya ca
ṣaḍbhiḥ sasūtaṃ sahayaṃ śarair droṇo 'vadhīd vṛkam
12athānyad dhanur ādāya satyajid vegavattaram
sāśvaṃ sasūtaṃ viśikhair droṇaṃ vivyādha sadhvajam
13sa tan na mamṛṣe droṇaḥ pāñcālyenārdanaṃ mṛdhe
tatas tasya vināśāya satvaraṃ vyasṛjac charān
14hayān dhvajaṃ dhanur muṣṭim ubhau ca pārṣṇisārathī
avākirat tato droṇaḥ śaravarṣaiḥ sahasraśaḥ
15tathā saṃchidyamāneṣu kārmukeṣu punaḥ punaḥ
pāñcālyaḥ paramāstrajñaḥ śoṇāśvaṃ samayodhayat
16sa satyajitam ālakṣya tathodīrṇaṃ mahāhave
ardhacandreṇa ciccheda śiras tasya mahātmanaḥ
17tasmin hate mahāmātre pāñcālānāṃ ratharṣabhe
apāyāj javanair aśvair droṇāt trasto yudhiṣṭhiraḥ
18pāñcālāḥ kekayā matsyāś cedikārūṣakosalāḥ
yudhiṣṭhiram udīkṣanto hṛṣṭā droṇam upādravan
19tato yudhiṣṭhiraprepsur ācāryaḥ śatrupūgahā
vyadhamat tāny anīkāni tūlarāśim ivānilaḥ
20nirdahantam anīkāni tāni tāni punaḥ punaḥ
droṇaṃ matsyād avarajaḥ śatānīko 'bhyavartata
21sūryaraśmipratīkāśaiḥ karmāraparimārjitaiḥ
ṣaḍbhiḥ sasūtaṃ sahayaṃ droṇaṃ viddhvānadad bhṛśam
22tasya nānadato droṇaḥ śiraḥ kāyāt sakuṇḍalam
kṣureṇāpāharat tūrṇaṃ tato matsyāḥ pradudruvuḥ
23matsyāñ jitvājayac cedīn kārūṣān kekayān api
pāñcālān sṛñjayān pāṇḍūn bhāradvājaḥ punaḥ punaḥ
24taṃ dahantam anīkāni kruddham agniṃ yathā vanam
dṛṣṭvā rukmarathaṃ kruddhaṃ samakampanta sṛñjayāḥ
25uttamaṃ hy ādadhānasya dhanur asyāśukāriṇaḥ
jyāghoṣo nighnato 'mitrān dikṣu sarvāsu śuśruve
26nāgān aśvān padātīṃś ca rathino gajasādinaḥ
raudrā hastavatā muktāḥ pramathnanti sma sāyakāḥ
27nānadyamānaḥ parjanyo miśravāto himātyaye
aśmavarṣam ivāvarṣat pareṣāṃ bhayam ādadhat
28sarvā diśaḥ samacarat sainyaṃ vikṣobhayann iva
balī śūro maheṣvāso mitrāṇām abhayaṃkaraḥ
29tasya vidyud ivābhreṣu cāpaṃ hemapariṣkṛtam
dikṣu sarvāsv apaśyāma droṇasyāmitatejasaḥ
30droṇas tu pāṇḍavānīke cakāra kadanaṃ mahat
yathā daityagaṇe viṣṇuḥ surāsuranamaskṛtaḥ
31sa śūraḥ satyavāk prājño balavān satyavikramaḥ
mahānubhāvaḥ kālānte raudrīṃ bhīruvibhīṣaṇām
32kavacormidhvajāvartāṃ martyakūlāpahāriṇīm
gajavājimahāgrāhām asimīnāṃ durāsadām
33vīrāsthiśarkarāṃ raudrāṃ bherīmurajakacchapām
carmavarmaplavāṃ ghorāṃ keśaśaivalaśāḍvalām
34śaraughiṇīṃ dhanuḥsrotāṃ bāhupannagasaṃkulām
raṇabhūmivahāṃ ghorāṃ kurusṛñjayavāhinīm
manuṣyaśīrṣapāṣāṇāṃ śaktimīnāṃ gadoḍupām
35uṣṇīṣaphenavasanāṃ niṣkīrṇāntrasarīsṛpām
vīrāpahāriṇīm ugrāṃ māṃsaśoṇitakardamām
36hastigrāhāṃ ketuvṛkṣāṃ kṣatriyāṇāṃ nimajjanīm
krūrāṃ śarīrasaṃghāṭāṃ sādinakrāṃ duratyayām
droṇaḥ prāvartayat tatra nadīm antakagāminīm
37kravyādagaṇasaṃghuṣṭāṃ śvaśṛgālagaṇāyutām
niṣevitāṃ mahāraudraiḥ piśitāśaiḥ samantataḥ
38taṃ dahantam anīkāni rathodāraṃ kṛtāntavat
sarvato 'bhyadravan droṇaṃ kuntīputrapurogamāḥ
39tāṃs tu śūrān maheṣvāsāṃs tāvakābhyudyatāyudhāḥ
rājāno rājaputrāś ca samantāt paryavārayan
40tato droṇaḥ satyasaṃdhaḥ prabhinna iva kuñjaraḥ
abhyatītya rathānīkaṃ dṛḍhasenam apātayat
41tato rājānam āsādya praharantam abhītavat
avidhyan navabhiḥ kṣemaṃ sa hataḥ prāpatad rathāt
42sa madhyaṃ prāpya sainyānāṃ sarvāḥ pravicaran diśaḥ
trātā hy abhavad anyeṣāṃ na trātavyaḥ kathaṃ cana
43śikhaṇḍinaṃ dvādaśabhir viṃśatyā cottamaujasam
vasudānaṃ ca bhallena preṣayad yamasādanam
44aśītyā kṣatravarmāṇaṃ ṣaḍviṃśatyā sudakṣiṇam
kṣatradevaṃ tu bhallena rathanīḍād apāharat
45yudhāmanyuṃ catuḥṣaṣṭyā triṃśatā caiva sātyakim
viddhvā rukmarathas tūrṇaṃ yudhiṣṭhiram upādravat
46tato yudhiṣṭhiraḥ kṣipraṃ kitavo rājasattamaḥ
apāyāj javanair aśvaiḥ pāñcālyo droṇam abhyayāt
47taṃ droṇaḥ sadhanuṣkaṃ tu sāśvayantāram akṣiṇot
sa hataḥ prāpatad bhūmau rathāj jyotir ivāmbarāt
48tasmin hate rājaputre pāñcālānāṃ yaśaskare
hata droṇaṃ hata droṇam ity āsīt tumulaṃ mahat
49tāṃs tathā bhṛśasaṃkruddhān pāñcālān matsyakekayān
sṛñjayān pāṇḍavāṃś caiva droṇo vyakṣobhayad balī
50sātyakiṃ cekitānaṃ ca dhṛṣṭadyumnaśikhaṇḍinau
vārdhakṣemiṃ citrasenaṃ senābinduṃ suvarcasam
51etāṃś cānyāṃś ca subahūn nānājanapadeśvarān
sarvān droṇo 'jayad yuddhe kurubhiḥ parivāritaḥ
52tāvakās tu mahārāja jayaṃ labdhvā mahāhave
pāṇḍaveyān raṇe jaghnur dravamāṇān samantataḥ
53te dānavā ivendreṇa vadhyamānā mahātmanā
pāñcālāḥ kekayā matsyāḥ samakampanta bhārata