Book 7 Chapter 18
1saṃjaya uvāca
1dṛṣṭvā tu saṃnivṛttāṃs tān saṃśaptakagaṇān punaḥ
vāsudevaṃ mahātmānam arjunaḥ samabhāṣata
2codayāśvān hṛṣīkeśa saṃśaptakagaṇān prati
naite hāsyanti saṃgrāmaṃ jīvanta iti me matiḥ
3paśya me 'strabalaṃ ghoraṃ bāhvor iṣvasanasya ca
adyaitān pātayiṣyāmi kruddho rudraḥ paśūn iva
4tataḥ kṛṣṇaḥ smitaṃ kṛtvā pariṇandya śivena tam
prāveśayata durdharṣo yatra yatraicchad arjunaḥ
5babhrāje sa ratho 'tyartham uhyamāno raṇe tadā
uhyamānam ivākāśe vimānaṃ pāṇḍurair hayaiḥ
6maṇḍalāni tataś cakre gatapratyāgatāni ca
yathā śakraratho rājan yuddhe devāsure purā
7atha nārāyaṇāḥ kruddhā vividhāyudhapāṇayaḥ
chādayantaḥ śaravrātaiḥ parivavrur dhanaṃjayam
8adṛśyaṃ ca muhūrtena cakrus te bharatarṣabha
kṛṣṇena sahitaṃ yuddhe kuntīputraṃ dhanaṃjayam
9kruddhas tu phalgunaḥ saṃkhye dviguṇīkṛtavikramaḥ
gāṇḍīvam upasaṃmṛjya tūrṇaṃ jagrāha saṃyuge
10baddhvā ca bhṛkuṭīṃ vaktre krodhasya pratilakṣaṇam
devadattaṃ mahāśaṅkhaṃ pūrayām āsa pāṇḍavaḥ
11athāstram arisaṃghaghnaṃ tvāṣṭram abhyasyad arjunaḥ
tato rūpasahasrāṇi prādurāsan pṛthak pṛthak
12ātmanaḥ pratirūpais tair nānārūpair vimohitāḥ
anyonyam arjunaṃ matvā svam ātmānaṃ ca jaghnire
13ayam arjuno 'yaṃ govinda imau yādavapāṇḍavau
iti bruvāṇāḥ saṃmūḍhā jaghnur anyonyam āhave
14mohitāḥ paramāstreṇa kṣayaṃ jagmuḥ parasparam
aśobhanta raṇe yodhāḥ puṣpitā iva kiṃśukāḥ
15tataḥ śarasahasrāṇi tair vimuktāni bhasmasāt
kṛtvā tad astraṃ tān vīrān anayad yamasādanam
16atha prahasya bībhatsur lalitthān mālavān api
mācellakāṃs trigartāṃś ca yaudheyāṃś cārdayac charaiḥ
17te vadhyamānā vīreṇa kṣatriyāḥ kālacoditāḥ
vyasṛjañ śaravarṣāṇi pārthe nānāvidhāni ca
18tato naivārjunas tatra na ratho na ca keśavaḥ
pratyadṛśyata ghoreṇa śaravarṣeṇa saṃvṛtaḥ
19tatas te labdhalakṣyatvād anyonyam abhicukruśuḥ
hatau kṛṣṇāv iti prītā vāsāṃsy ādudhuvus tadā
20bherīmṛdaṅgaśaṅkhāṃś ca dadhmur vīrāḥ sahasraśaḥ
siṃhanādaravāṃś cogrāṃś cakrire tatra māriṣa
21tataḥ prasiṣvide kṛṣṇaḥ khinnaś cārjunam abravīt
kvāsi pārtha na paśye tvāṃ kaccij jīvasi śatruhan
22tasya taṃ mānuṣaṃ bhāvaṃ bhāvajño 'jñāya pāṇḍavaḥ
vāyavyāstreṇa tair astāṃ śaravṛṣṭim apāharat
23tataḥ saṃśaptakavrātān sāśvadviparathāyudhān
uvāha bhagavān vāyuḥ śuṣkaparṇacayān iva
24uhyamānās tu te rājan bahv aśobhanta vāyunā
praḍīnāḥ pakṣiṇaḥ kāle vṛkṣebhya iva māriṣa
25tāṃs tathā vyākulīkṛtya tvaramāṇo dhanaṃjayaḥ
jaghāna niśitair bāṇaiḥ sahasrāṇi śatāni ca
26śirāṃsi bhallair aharad bāhūn api ca sāyudhān
hastihastopamāṃś corūñ śarair urvyām apātayat
27pṛṣṭhacchinnān vicaraṇān vimastiṣkekṣaṇāṅgulīn
nānāṅgāvayavair hīnāṃś cakārārīn dhanaṃjayaḥ
28gandharvanagarākārān vidhivat kalpitān rathān
śarair viśakalīkurvaṃś cakre vyaśvarathadvipān
29muṇḍatālavanānīva tatra tatra cakāśire
chinnadhvajarathavrātāḥ ke cit ke cit kva cit kva cit
30sottarāyudhino nāgāḥ sapatākāṅkuśāyudhāḥ
petuḥ śakrāśanihatā drumavanta ivācalāḥ
31cāmarāpīḍakavacāḥ srastāntranayanāsavaḥ
sārohās turagāḥ petuḥ pārthabāṇahatāḥ kṣitau
32vipraviddhāsinakharāś chinnavarmarṣṭiśaktayaḥ
pattayaś chinnavarmāṇaḥ kṛpaṇaṃ śerate hatāḥ
33tair hatair hanyamānaiś ca patadbhiḥ patitair api
bhramadbhir niṣṭanadbhiś ca ghoram āyodhanaṃ babhau
34rajaś ca mahad udbhūtaṃ śāntaṃ rudhiravṛṣṭibhiḥ
mahī cāpy abhavad durgā kabandhaśatasaṃkulā
35tad babhau raudrabībhatsaṃ bībhatsor yānam āhave
ākrīḍa iva rudrasya ghnataḥ kālātyaye paśūn
36te vadhyamānāḥ pārthena vyākulāśvarathadvipāḥ
tam evābhimukhāḥ kṣīṇāḥ śakrasyātithitāṃ gatāḥ
37sā bhūmir bharataśreṣṭha nihatais tair mahārathaiḥ
āstīrṇā saṃbabhau sarvā pretībhūtaiḥ samantataḥ
38etasminn antare caiva pramatte savyasācini
vyūḍhānīkas tato droṇo yudhiṣṭhiram upādravat
39taṃ pratyagṛhṇaṃs tvaritā vyūḍhānīkāḥ prahāriṇaḥ
yudhiṣṭhiraṃ parīpsantas tadāsīt tumulaṃ mahat