Book 7 Chapter 16
1saṃjaya uvāca
1te sene śibiraṃ gatvā nyaviśetāṃ viśāṃ pate
yathābhāgaṃ yathānyāyaṃ yathāgulmaṃ ca sarvaśaḥ
2kṛtvāvahāraṃ sainyānāṃ droṇaḥ paramadurmanāḥ
duryodhanam abhiprekṣya savrīḍam idam abravīt
3uktam etan mayā pūrvaṃ na tiṣṭhati dhanaṃjaye
śakyo grahītuṃ saṃgrāme devair api yudhiṣṭhiraḥ
4iti tad vaḥ prayatatāṃ kṛtaṃ pārthena saṃyuge
mātiśaṅkīr vaco mahyam ajeyau kṛṣṇapāṇḍavau
5apanīte tu yogena kena cic chvetavāhane
tata eṣyati te rājan vaśam adya yudhiṣṭhiraḥ
6kaś cid āhvayatāṃ saṃkhye deśam anyaṃ prakarṣatu
tam ajitvā tu kaunteyo na nivartet kathaṃ cana
7etasminn antare śūnye dharmarājam ahaṃ nṛpa
grahīṣyāmi camūṃ bhittvā dhṛṣṭadyumnasya paśyataḥ
8arjunena vihīnas tu yadi notsṛjate raṇam
mām upāyāntam ālokya gṛhītam iti viddhi tam
9evaṃ te sahasā rājan dharmaputraṃ yudhiṣṭhiram
samāneṣyāmi sagaṇaṃ vaśam adya na saṃśayaḥ
10yadi tiṣṭhati saṃgrāme muhūrtam api pāṇḍavaḥ
athāpayāti saṃgrāmād vijayāt tad viśiṣyate
11droṇasya tu vacaḥ śrutvā trigartādhipatis tataḥ
bhrātṛbhiḥ sahito rājann idaṃ vacanam abravīt
12vayaṃ vinikṛtā rājan sadā gāṇḍīvadhanvanā
anāgaḥsv api cāgaskṛd asmāsu bharatarṣabha
13te vayaṃ smaramāṇās tān vinikārān pṛthagvidhān
krodhāgninā dahyamānā na śemahi sadā niśāḥ
14sa no divyāstrasaṃpannaś cakṣurviṣayam āgataḥ
kartāraḥ sma vayaṃ sarvaṃ yac cikīrṣāma hṛdgatam
15bhavataś ca priyaṃ yat syād asmākaṃ ca yaśaskaram
vayam enaṃ haniṣyāmo nikṛṣyāyodhanād bahiḥ
16adyāstv anarjunā bhūmir atrigartātha vā punaḥ
satyaṃ te pratijānīmo naitan mithyā bhaviṣyati
17evaṃ satyarathaś coktvā satyadharmā ca bhārata
satyavarmā ca satyeṣuḥ satyakarmā tathaiva ca
18sahitā bhrātaraḥ pañca rathānām ayutena ca
nyavartanta mahārāja kṛtvā śapatham āhave
19mālavās tuṇḍikerāś ca rathānām ayutais tribhiḥ
suśarmā ca naravyāghras trigartaḥ prasthalādhipaḥ
20mācellakair lalitthaiś ca sahito madrakair api
rathānām ayutenaiva so 'śapad bhrātṛbhiḥ saha
21nānājanapadebhyaś ca rathānām ayutaṃ punaḥ
samutthitaṃ viśiṣṭānāṃ saṃśapārtham upāgatam
22tato jvalanam ādāya hutvā sarve pṛthak pṛthak
jagṛhuḥ kuśacīrāṇi citrāṇi kavacāni ca
23te ca baddhatanutrāṇā ghṛtāktāḥ kuśacīriṇaḥ
maurvīmekhalino vīrāḥ sahasraśatadakṣiṇāḥ
24yajvānaḥ putriṇo lokyāḥ kṛtakṛtyās tanutyajaḥ
yokṣyamāṇās tadātmānaṃ yaśasā vijayena ca
25brahmacaryaśrutimukhaiḥ kratubhiś cāptadakṣiṇaiḥ
prāpya lokān suyuddhena kṣipram eva yiyāsavaḥ
26brāhmaṇāṃs tarpayitvā ca niṣkān dattvā pṛthak pṛthak
gāś ca vāsāṃsi ca punaḥ samābhāṣya parasparam
27prajvālya kṛṣṇavartmānam upāgamya raṇe vratam
tasminn agnau tadā cakruḥ pratijñāṃ dṛḍhaniścayāḥ
28śṛṇvatāṃ sarvabhūtānām uccair vācaḥ sma menire
dhṛtvā dhanaṃjayavadhe pratijñāṃ cāpi cakrire
29ye vai lokāś cānṛtānāṃ ye caiva brahmaghātinām
pānapasya ca ye lokā gurudāraratasya ca
30brahmasvahāriṇaś caiva rājapiṇḍāpahāriṇaḥ
śaraṇāgataṃ ca tyajato yācamānaṃ tathā ghnataḥ
31agāradāhināṃ ye ca ye ca gāṃ nighnatām api
apacāriṇāṃ ca ye lokā ye ca brahmadviṣām api
32jāyāṃ ca ṛtukāle vai ye mohād abhigacchatām
śrāddhasaṃgatikānāṃ ca ye cāpy ātmāpahāriṇām
33nyāsāpahāriṇāṃ ye ca śrutaṃ nāśayatāṃ ca ye
kopena yudhyamānānāṃ ye ca nīcānusāriṇām
34nāstikānāṃ ca ye lokā ye 'gnihorāpitṛtyajām
tān āpnuyāmahe lokān ye ca pāpakṛtām api
35yady ahatvā vayaṃ yuddhe nivartema dhanaṃjayam
tena cābhyarditās trāsād bhavema hi parāṅmukhāḥ
36yadi tv asukaraṃ loke karma kuryāma saṃyuge
iṣṭān puṇyakṛtāṃ lokān prāpnuyāma na saṃśayaḥ
37evam uktvā tato rājaṃs te 'bhyavartanta saṃyuge
āhvayanto 'rjunaṃ vīrāḥ pitṛjuṣṭāṃ diśaṃ prati
38āhūtas tair naravyāghraiḥ pārthaḥ parapuraṃjayaḥ
dharmarājam idaṃ vākyam apadāntaram abravīt
39āhūto na nivarteyam iti me vratam āhitam
saṃśaptakāś ca māṃ rājann āhvayanti punaḥ punaḥ
40eṣa ca bhrātṛbhiḥ sārdhaṃ suśarmāhvayate raṇe
vadhāya sagaṇasyāsya mām anujñātum arhasi
41naitac chaknomi saṃsoḍhum āhvānaṃ puruṣarṣabha
satyaṃ te pratijānāmi hatān viddhi parān yudhi
42yudhiṣṭhira uvāca
42śrutam etat tvayā tāta yad droṇasya cikīrṣitam
yathā tad anṛtaṃ tasya bhavet tadvat samācara
43droṇo hi balavāñ śūraḥ kṛtāstraś ca jitaśramaḥ
pratijñātaṃ ca tenaitad grahaṇaṃ me mahāratha
44arjuna uvāca
44ayaṃ vai satyajid rājann adya te rakṣitā yudhi
dhriyamāṇe hi pāñcālye nācāryaḥ kāmam āpsyati
45hate tu puruṣavyāghre raṇe satyajiti prabho
sarvair api sametair vā na sthātavyaṃ kathaṃ cana
46saṃjaya uvāca
46anujñātas tato rājñā pariṣvaktaś ca phalgunaḥ
premṇā dṛṣṭaś ca bahudhā āśiṣā ca prayojitaḥ
47vihāyainaṃ tataḥ pārthas trigartān pratyayād balī
kṣudhitaḥ kṣudvighātārthaṃ siṃho mṛgagaṇān iva
48tato dauryodhanaṃ sainyaṃ mudā paramayā yutam
gate 'rjune bhṛśaṃ kruddhaṃ dharmarājasya nigrahe
49tato 'nyonyena te sene samājagmatur ojasā
gaṅgāsarayvor vegena prāvṛṣīvolbaṇodake