Book 7 Chapter 13
1saṃjaya uvāca
1tataḥ sa pāṇḍavānīke janayaṃs tumulaṃ mahat
vyacarat pāṇḍavān droṇo dahan kakṣam ivānalaḥ
2nirdahantam anīkāni sākṣād agnim ivotthitam
dṛṣṭvā rukmarathaṃ yuddhe samakampanta sṛñjayāḥ
3pratataṃ cāsyamānasya dhanuṣo 'syāśukāriṇaḥ
jyāghoṣaḥ śrūyate 'tyarthaṃ visphūrjitam ivāśaneḥ
4rathinaḥ sādinaś caiva nāgān aśvān padātinaḥ
raudrā hastavatā muktāḥ pramathnanti sma sāyakāḥ
5nānadyamānaḥ parjanyaḥ sānilaḥ śucisaṃkṣaye
aśmavarṣam ivāvarṣat pareṣām āvahad bhayam
6vyacarat sa tadā rājan senāṃ vikṣobhayan prabhuḥ
vardhayām āsa saṃtrāsaṃ śātravāṇām amānuṣam
7tasya vidyud ivābhreṣu cāpaṃ hemapariṣkṛtam
bhramad rathāmbude tasmin dṛśyate sma punaḥ punaḥ
8sa vīraḥ satyavān prājño dharmanityaḥ sudāruṇaḥ
yugāntakāle yanteva raudrāṃ prāskandayan nadīm
9amarṣavegaprabhavāṃ kravyādagaṇasaṃkulām
balaughaiḥ sarvataḥ pūrṇāṃ vīravṛkṣāpahāriṇīm
10śoṇitodāṃ rathāvartāṃ hastyaśvakṛtarodhasam
kavacoḍupasaṃyuktāṃ māṃsapaṅkasamākulām
11medomajjāsthisikatām uṣṇīṣavaraphenilām
saṃgrāmajaladāpūrṇāṃ prāsamatsyasamākulām
12naranāgāśvasaṃbhūtāṃ śaravegaughavāhinīm
śarīradāruśṛṅgāṭāṃ bhujanāgasamākulām
13uttamāṅgopalatalāṃ nistriṃśajhaṣasevitām
rathanāgahradopetāṃ nānābharaṇanīrajām
14mahārathaśatāvartāṃ bhūmireṇūrmimālinīm
mahāvīryavatāṃ saṃkhye sutarāṃ bhīrudustarām
15śūravyālasamākīrṇāṃ prāṇivāṇijasevitām
chinnacchatramahāhaṃsāṃ mukuṭāṇḍajasaṃkulām
16cakrakūrmāṃ gadānakrāṃ śarakṣudrajhaṣākulām
baḍagṛdhrasṛgālānāṃ ghorasaṃghair niṣevitām
17nihatān prāṇinaḥ saṃkhye droṇena balinā śaraiḥ
vahantīṃ pitṛlokāya śataśo rājasattama
18śarīraśatasaṃbādhāṃ keśaśaivalaśādvalām
nadīṃ prāvartayad rājan bhīrūṇāṃ bhayavardhinīm
19taṃ jayantam anīkāni tāni tāny eva bhārata
sarvato 'bhyadravan droṇaṃ yudhiṣṭhirapurogamāḥ
20tān abhidravataḥ śūrāṃs tāvakā dṛḍhakārmukāḥ
sarvataḥ pratyagṛhṇanta tad abhūl lomaharṣaṇam
21śatamāyas tu śakuniḥ sahadevaṃ samādravat
saniyantṛdhvajarathaṃ vivyādha niśitaiḥ śaraiḥ
22tasya mādrīsutaḥ ketuṃ dhanuḥ sūtaṃ hayān api
nātikruddhaḥ śaraiś chittvā ṣaṣṭyā vivyādha mātulam
23saubalas tu gadāṃ gṛhya pracaskanda rathottamāt
sa tasya gadayā rājan rathāt sūtam apātayat
24tatas tau virathau rājan gadāhastau mahābalau
cikrīḍatū raṇe śūrau saśṛṅgāv iva parvatau
25droṇaḥ pāñcālarājānaṃ viddhvā daśabhir āśugaiḥ
bahubhis tena cābhyastas taṃ vivyādha śatādhikaiḥ
26viviṃśatiṃ bhīmaseno viṃśatyā niśitaiḥ śaraiḥ
viddhvā nākampayad vīras tad adbhutam ivābhavat
27viviṃśatis tu sahasā vyaśvaketuśarāsanam
bhīmaṃ cakre mahārāja tataḥ sainyāny apūjayan
28sa tan na mamṛṣe vīraḥ śatror vijayam āhave
tato 'sya gadayā dāntān hayān sarvān apātayat
29śalyas tu nakulaṃ vīraḥ svasrīyaṃ priyam ātmanaḥ
vivyādha prahasan bāṇair lāḍayan kopayann iva
30tasyāśvān ātapatraṃ ca dhvajaṃ sūtam atho dhanuḥ
nipātya nakulaḥ saṃkhye śaṅkhaṃ dadhmau pratāpavān
31dhṛṣṭaketuḥ kṛpenāstāñ chittvā bahuvidhāñ śarān
kṛpaṃ vivyādha saptatyā lakṣma cāsyāharat tribhiḥ
32taṃ kṛpaḥ śaravarṣeṇa mahatā samavākirat
nivārya ca raṇe vipro dhṛṣṭaketum ayodhayat
33sātyakiḥ kṛtavarmāṇaṃ nārācena stanāntare
viddhvā vivyādha saptatyā punar anyaiḥ smayann iva
34saptasaptatibhir bhojas taṃ viddhvā niśitaiḥ śaraiḥ
nākampayata śaineyaṃ śīghro vāyur ivācalam
35senāpatiḥ suśarmāṇaṃ śīghraṃ marmasv atāḍayat
sa cāpi taṃ tomareṇa jatrudeśe atāḍayat
36vaikartanaṃ tu samare virāṭaḥ pratyavārayat
saha matsyair mahāvīryais tad adbhutam ivābhavat
37tat pauruṣam abhūt tatra sūtaputrasya dāruṇam
yat sainyaṃ vārayām āsa śaraiḥ saṃnataparvabhiḥ
38drupadas tu svayaṃ rājā bhagadattena saṃgataḥ
tayor yuddhaṃ mahārāja citrarūpam ivābhavat
bhūtānāṃ trāsajananaṃ cakrāte 'straviśāradau
39bhūriśravā raṇe rājan yājñaseniṃ mahāratham
mahatā sāyakaughena chādayām āsa vīryavān
40śikhaṇḍī tu tataḥ kruddhaḥ saumadattiṃ viśāṃ pate
navatyā sāyakānāṃ tu kampayām āsa bhārata
41rākṣasau bhīmakarmāṇau haiḍimbālambusāv ubhau
cakrāte 'tyadbhutaṃ yuddhaṃ parasparavadhaiṣiṇau
42māyāśatasṛjau dṛptau māyābhir itaretaram
antarhitau ceratus tau bhṛśaṃ vismayakāriṇau
43cekitāno 'nuvindena yuyudhe tv atibhairavam
yathā devāsure yuddhe balaśakrau mahābalau
44lakṣmaṇaḥ kṣatradevena vimardam akarod bhṛśam
yathā viṣṇuḥ purā rājan hiraṇyākṣeṇa saṃyuge
45tataḥ prajavitāśvena vidhivat kalpitena ca
rathenābhyapatad rājan saubhadraṃ pauravo nadan
46tato 'bhiyāya tvarito yuddhākāṅkṣī mahābalaḥ
tena cakre mahad yuddham abhimanyur ariṃdamaḥ
47pauravas tv atha saubhadraṃ śaravrātair avākirat
tasyārjunir dhvajaṃ chatraṃ dhanuś corvyām apātayat
48saubhadraḥ pauravaṃ tv anyair viddhvā saptabhir āśugaiḥ
pañcabhis tasya vivyādha hayān sūtaṃ ca sāyakaiḥ
49tataḥ saṃharṣayan senāṃ siṃhavad vinadan muhuḥ
samādattārjunis tūrṇaṃ pauravāntakaraṃ śaram
50dvābhyāṃ śarābhyāṃ hārdikyaś cakarta saśaraṃ dhanuḥ
tad utsṛjya dhanuś chinnaṃ saubhadraḥ paravīrahā
udbabarha sitaṃ khaḍgam ādadānaḥ śarāvaram
51sa tenānekatāreṇa carmaṇā kṛtahastavat
bhrāntāsir acaran mārgān darśayan vīryam ātmanaḥ
52bhrāmitaṃ punar udbhrāntam ādhūtaṃ punar ucchritam
carmanistriṃśayo rājan nirviśeṣam adṛśyata
53sa pauravarathasyeṣām āplutya sahasā nadan
pauravaṃ ratham āsthāya keśapakṣe parāmṛśat
54jaghānāsya padā sūtam asināpātayad dhvajam
vikṣobhyāmbhonidhiṃ tārkṣyas taṃ nāgam iva cākṣipat
55tam ākalitakeśāntaṃ dadṛśuḥ sarvapārthivāḥ
ukṣāṇam iva siṃhena pātyamānam acetanam
56tam ārjunivaśaṃ prāptaṃ kṛṣyamāṇam anāthavat
pauravaṃ patitaṃ dṛṣṭvā nāmṛṣyata jayadrathaḥ
57sa barhiṇamahāvājaṃ kiṅkiṇīśatajālavat
carma cādāya khaḍgaṃ ca nadan paryapatad rathāt
58tataḥ saindhavam ālokya kārṣṇir utsṛjya pauravam
utpapāta rathāt tūrṇaṃ śyenavan nipapāta ca
59prāsapaṭṭiśanistriṃśāñ śatrubhiḥ saṃpraveritān
cicchedāthāsinā kārṣṇiś carmaṇā saṃrurodha ca
60sa darśayitvā sainyānāṃ svabāhubalam ātmanaḥ
tam udyamya mahākhaḍgaṃ carma cātha punar balī
61vṛddhakṣatrasya dāyādaṃ pitur atyantavairiṇam
sasārābhimukhaḥ śūraḥ śārdūla iva kuñjaram
62tau parasparam āsādya khaḍgadantanakhāyudhau
hṛṣṭavat saṃprajahrāte vyāghrakesariṇāv iva
63saṃpāteṣv abhipāteṣu nipāteṣv asicarmaṇoḥ
na tayor antaraṃ kaś cid dadarśa narasiṃhayoḥ
64avakṣepo 'sinirhrādaḥ śastrāntaranidarśanam
bāhyāntaranipātaś ca nirviśeṣam adṛśyata
65bāhyam ābhyantaraṃ caiva carantau mārgam uttamam
dadṛśāte mahātmānau sapakṣāv iva parvatau
66tato vikṣipataḥ khaḍgaṃ saubhadrasya yaśasvinaḥ
śarāvaraṇapakṣānte prajahāra jayadrathaḥ
67rukmapakṣāntare saktas tasmiṃś carmaṇi bhāsvare
sindhurājabaloddhūtaḥ so 'bhajyata mahān asiḥ
68bhagnam ājñāya nistriṃśam avaplutya padāni ṣaṭ
so 'dṛśyata nimeṣeṇa svarathaṃ punar āsthitaḥ
69taṃ kārṣṇiṃ samarān muktam āsthitaṃ ratham uttamam
sahitāḥ sarvarājānaḥ parivavruḥ samantataḥ
70tataś carma ca khaḍgaṃ ca samutkṣipya mahābalaḥ
nanādārjunadāyādaḥ prekṣamāṇo jayadratham
71sindhurājaṃ parityajya saubhadraḥ paravīrahā
tāpayām āsa tat sainyaṃ bhuvanaṃ bhāskaro yathā
72tasya sarvāyasīṃ śaktiṃ śalyaḥ kanakabhūṣaṇām
cikṣepa samare ghorāṃ dīptām agniśikhām iva
73tām avaplutya jagrāha sakośaṃ cākarod asim
vainateyo yathā kārṣṇiḥ patantam uragottamam
74tasya lāghavam ājñāya sattvaṃ cāmitatejasaḥ
sahitāḥ sarvarājānaḥ siṃhanādam athānadan
75tatas tām eva śalyasya saubhadraḥ paravīrahā
mumoca bhujavīryeṇa vaiḍūryavikṛtājirām
76sā tasya ratham āsādya nirmuktabhujagopamā
jaghāna sūtaṃ śalyasya rathāc cainam apātayat
77tato virāṭadrupadau dhṛṣṭaketur yudhiṣṭhiraḥ
sātyakiḥ kekayā bhīmo dhṛṣṭadyumnaśikhaṇḍinau
yamau ca draupadeyāś ca sādhu sādhv iti cukruśuḥ
78bāṇaśabdāś ca vividhāḥ siṃhanādāś ca puṣkalāḥ
prādurāsan harṣayantaḥ saubhadram apalāyinam
tan nāmṛṣyanta putrās te śatror vijayalakṣaṇam
79athainaṃ sahasā sarve samantān niśitaiḥ śaraiḥ
abhyākiran mahārāja jaladā iva parvatam
80teṣāṃ ca priyam anvicchan sūtasya ca parābhavāt
ārtāyanir amitraghnaḥ kruddhaḥ saubhadram abhyayāt