Book 7 Chapter 12
1saṃjaya uvāca
1tatas te sainikāḥ śrutvā taṃ yudhiṣṭhiranigraham
siṃhanādaravāṃś cakrur bāṇaśaṅkharavaiḥ saha
2tat tu sarvaṃ yathāvṛttaṃ dharmarājena bhārata
āptair āśu parijñātaṃ bhāradvājacikīrṣitam
3tataḥ sarvān samānāyya bhrātṝn sainyāṃś ca sarvaśaḥ
abravīd dharmarājas tu dhanaṃjayam idaṃ vacaḥ
4śrutaṃ te puruṣavyāghra droṇasyādya cikīrṣitam
yathā tan na bhavet satyaṃ tathā nītir vidhīyatām
5sāntaraṃ hi pratijñātaṃ droṇenāmitrakarśana
tac cāntaram amogheṣau tvayi tena samāhitam
6sa tvam adya mahābāho yudhyasva madanantaram
yathā duryodhanaḥ kāmaṃ nemaṃ droṇād avāpnuyāt
7arjuna uvāca
7yathā me na vadhaḥ kārya ācāryasya kathaṃ cana
tathā tava parityāgo na me rājaṃś cikīrṣitaḥ
8apy evaṃ pāṇḍava prāṇān utsṛjeyam ahaṃ yudhi
pratīyāṃ nāham ācāryaṃ tvāṃ na jahyāṃ kathaṃ cana
9tvāṃ nigṛhyāhave rājan dhārtarāṣṭro yam icchati
na sa taṃ jīvaloke 'smin kāmaṃ prāptaḥ kathaṃ cana
10prapated dyauḥ sanakṣatrā pṛthivī śakalībhavet
na tvāṃ droṇo nigṛhṇīyāj jīvamāne mayi dhruvam
11yadi tasya raṇe sāhyaṃ kurute vajrabhṛt svayam
devair vā sahito daityair na tvāṃ prāpsyaty asau mṛdhe
12mayi jīvati rājendra na bhayaṃ kartum arhasi
droṇād astrabhṛtāṃ śreṣṭhāt sarvaśastrabhṛtām api
13na smarāmy anṛtāṃ vācaṃ na smarāmi parājayam
na smarāmi pratiśrutya kiṃ cid apy anapākṛtam
14saṃjaya uvāca
14tataḥ śaṅkhāś ca bheryaś ca mṛdaṅgāś cānakaiḥ saha
prāvādyanta mahārāja pāṇḍavānāṃ niveśane
15siṃhanādaś ca saṃjajñe pāṇḍavānāṃ mahātmanām
dhanurjyātalaśabdaś ca gaganaspṛk subhairavaḥ
16taṃ śrutvā śaṅkhanirghoṣaṃ pāṇḍavasya mahātmanaḥ
tvadīyeṣv apy anīkeṣu vāditrāṇy abhijaghnire
17tato vyūḍhāny anīkāni tava teṣāṃ ca bhārata
śanair upeyur anyonyaṃ yotsyamānāni saṃyuge
18tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam
pāṇḍavānāṃ kurūṇāṃ ca droṇapāñcālyayor api
19yatamānāḥ prayatnena droṇānīkaviśātane
na śekuḥ sṛñjayā rājaṃs tad dhi droṇena pālitam
20tathaiva tava putrasya rathodārāḥ prahāriṇaḥ
na śekuḥ pāṇḍavīṃ senāṃ pālyamānāṃ kirīṭinā
21āstāṃ te stimite sene rakṣyamāṇe parasparam
saṃprasupte yathā naktaṃ vanarājyau supuṣpite
22tato rukmaratho rājann arkeṇeva virājatā
varūthinā viniṣpatya vyacarat pṛtanāntare
23tam udyataṃ rathenaikam āśukāriṇam āhave
anekam iva saṃtrāsān menire pāṇḍusṛñjayāḥ
24tena muktāḥ śarā ghorā viceruḥ sarvatodiśam
trāsayanto mahārāja pāṇḍaveyasya vāhinīm
25madhyaṃ dinam anuprāpto gabhastiśatasaṃvṛtaḥ
yathādṛśyata gharmāṃśus tathā droṇo 'py adṛśyata
26na cainaṃ pāṇḍaveyānāṃ kaś cic chaknoti māriṣa
vīkṣituṃ samare kruddhaṃ mahendram iva dānavāḥ
27mohayitvā tataḥ sainyaṃ bhāradvājaḥ pratāpavān
dhṛṣṭadyumnabalaṃ tūrṇaṃ vyadhaman niśitaiḥ śaraiḥ
28sa diśaḥ sarvato ruddhvā saṃvṛtya kham ajihmagaiḥ
pārṣato yatra tatraiva mamṛde pāṇḍuvāhinīm