Book 7 Chapter 11
1saṃjaya uvāca
1hanta te varṇayiṣyāmi sarvaṃ pratyakṣadarśivān
yathā sa nyapatad droṇaḥ sāditaḥ pāṇḍusṛñjayaiḥ
2senāpatitvaṃ saṃprāpya bhāradvājo mahārathaḥ
madhye sarvasya sainyasya putraṃ te vākyam abravīt
3yat kauravāṇām ṛṣabhād āpageyād anantaram
senāpatyena māṃ rājann adya satkṛtavān asi
4sadṛśaṃ karmaṇas tasya phalaṃ prāpnuhi pārthiva
karomi kāmaṃ kaṃ te 'dya pravṛṇīṣva yam icchasi
5tato duryodhanaś cintya karṇaduḥśāsanādibhiḥ
tam athovāca durdharṣam ācāryaṃ jayatāṃ varam
6dadāsi ced varaṃ mahyaṃ jīvagrāhaṃ yudhiṣṭhiram
gṛhītvā rathināṃ śreṣṭhaṃ matsamīpam ihānaya
7tataḥ kurūṇām ācāryaḥ śrutvā putrasya te vacaḥ
senāṃ praharṣayan sarvām idaṃ vacanam abravīt
8dhanyaḥ kuntīsuto rājā yasya grahaṇam icchasi
na vadhārthaṃ sudurdharṣa varam adya prayācasi
9kimarthaṃ ca naravyāghra na vadhaṃ tasya kāṅkṣasi
nāśaṃsasi kriyām etāṃ matto duryodhana dhruvam
10āho svid dharmaputrasya dveṣṭā tasya na vidyate
yad icchasi tvaṃ jīvantaṃ kulaṃ rakṣasi cātmani
11atha vā bharataśreṣṭha nirjitya yudhi pāṇḍavān
rājyāṃśaṃ pratidattvā ca saubhrātraṃ kartum icchasi
12dhanyaḥ kuntīsuto rājā sujātā cāsya dhīmataḥ
ajātaśatrutā satyā tasya yat snihyate bhavān
13droṇena tv evam uktasya tava putrasya bhārata
sahasā niḥsṛto bhāvo yo 'sya nityaṃ pravartate
14nākāro gūhituṃ śakyo bṛhaspatisamair api
tasmāt tava suto rājan prahṛṣṭo vākyam abravīt
15vadhe kuntīsutasyājau nācārya vijayo mama
hate yudhiṣṭhire pārtho hanyāt sarvān hi no dhruvam
16na ca śakyo raṇe sarvair nihantum amarair api
ya eva caiṣāṃ śeṣaḥ syāt sa evāsmān na śeṣayet
17satyapratijñe tv ānīte punardyūtena nirjite
punar yāsyanty araṇyāya kaunteyās tam anuvratāḥ
18so 'yaṃ mama jayo vyaktaṃ dīrghakālaṃ bhaviṣyati
ato na vadham icchāmi dharmarājasya karhi cit
19tasya jihmam abhiprāyaṃ jñātvā droṇo 'rthatattvavit
taṃ varaṃ sāntaraṃ tasmai dadau saṃcintya buddhimān
20droṇa uvāca
20na ced yudhiṣṭhiraṃ vīra pālayed arjuno yudhi
manyasva pāṇḍavaṃ jyeṣṭham ānītaṃ vaśam ātmanaḥ
21na hi pārtho raṇe śakyaḥ sendrair devāsurair api
pratyudyātum atas tāta naitad āmarṣayāmy aham
22asaṃśayaṃ sa śiṣyo me matpūrvaś cāstrakarmaṇi
taruṇaḥ kīrtiyuktaś ca ekāyanagataś ca saḥ
23astrāṇīndrāc ca rudrāc ca bhūyāṃsi samavāptavān
amarṣitaś ca te rājaṃs tena nāmarṣayāmy aham
24sa cāpakramyatāṃ yuddhād yenopāyena śakyate
apanīte tataḥ pārthe dharmarājo jitas tvayā
25grahaṇaṃ cej jayaṃ tasya manyase puruṣarṣabha
etena cābhyupāyena dhruvaṃ grahaṇam eṣyati
26ahaṃ gṛhītvā rājānaṃ satyadharmaparāyaṇam
ānayiṣyāmi te rājan vaśam adya na saṃśayaḥ
27yadi sthāsyati saṃgrāme muhūrtam api me 'grataḥ
apanīte naravyāghre kuntīputre dhanaṃjaye
28phalgunasya samakṣaṃ tu na hi pārtho yudhiṣṭhiraḥ
grahītuṃ samare śakyaḥ sendrair api surāsuraiḥ
29saṃjaya uvāca
29sāntaraṃ tu pratijñāte rājño droṇena nigrahe
gṛhītaṃ tam amanyanta tava putrāḥ subāliśāḥ
30pāṇḍaveṣu hi sāpekṣaṃ droṇaṃ jānāti te sutaḥ
tataḥ pratijñāsthairyārthaṃ sa mantro bahulīkṛtaḥ
31tato duryodhanenāpi grahaṇaṃ pāṇḍavasya tat
sainyasthāneṣu sarveṣu vyāghoṣitam ariṃdama