Book 7 Chapter 10
1dhṛtarāṣṭra uvāca
1śṛṇu divyāni karmāṇi vāsudevasya saṃjaya
kṛtavān yāni govindo yathā nānyaḥ pumān kva cit
2saṃvardhatā gopakule bālenaiva mahātmanā
vikhyāpitaṃ balaṃ bāhvos triṣu lokeṣu saṃjaya
3uccaiḥśravas tulyabalaṃ vāyuvegasamaṃ jave
jaghāna hayarājaṃ yo yamunāvanavāsinam
4dānavaṃ ghorakarmāṇaṃ gavāṃ mṛtyum ivotthitam
vṛṣarūpadharaṃ bālye bhujābhyāṃ nijaghāna ha
5pralambaṃ narakaṃ jambhaṃ pīṭhaṃ cāpi mahāsuram
muruṃ cācalasaṃkāśam avadhīt puṣkarekṣaṇaḥ
6tathā kaṃso mahātejā jarāsaṃdhena pālitaḥ
vikrameṇaiva kṛṣṇena sagaṇaḥ śātito raṇe
7sunāmā nāma vikrāntaḥ samagrākṣauhiṇīpatiḥ
bhojarājasya madhyastho bhrātā kaṃsasya vīryavān
8baladevadvitīyena kṛṣṇenāmitraghātinā
tarasvī samare dagdhaḥ sasainyaḥ śūrasenarāṭ
9durvāsā nāma viprarṣis tathā paramakopanaḥ
ārādhitaḥ sadāreṇa sa cāsmai pradadau varān
10tathā gāndhārarājasya sutāṃ vīraḥ svayaṃvare
nirjitya pṛthivīpālān avahat puṣkarekṣaṇaḥ
11amṛṣyamāṇā rājāno yasya jātyā hayā iva
rathe vaivāhike yuktāḥ pratodena kṛtavraṇāḥ
12jarāsaṃdhaṃ mahābāhum upāyena janārdanaḥ
pareṇa ghātayām āsa pṛthag akṣauhiṇīpatim
13cedirājaṃ ca vikrāntaṃ rājasenāpatiṃ balī
arghe vivadamānaṃ ca jaghāna paśuvat tadā
14saubhaṃ daityapuraṃ svasthaṃ śālvaguptaṃ durāsadam
samudrakukṣau vikramya pātayām āsa mādhavaḥ
15aṅgān vaṅgān kaliṅgāṃś ca māgadhān kāśikosalān
vatsagargakarūṣāṃś ca puṇḍrāṃś cāpy ajayad raṇe
16āvantyān dākṣiṇātyāṃś ca pārvatīyān daśerakān
kāśmīrakān aurasakān piśācāṃś ca samandarān
17kāmbojān vāṭadhānāṃś ca colān pāṇḍyāṃś ca saṃjaya
trigartān mālavāṃś caiva daradāṃś ca sudurjayān
18nānādigbhyaś ca saṃprāptān vrātān aśvaśakān prati
jitavān puṇḍarīkākṣo yavanāṃś ca sahānugān
19praviśya makarāvāsaṃ yādobhir abhisaṃvṛtam
jigāya varuṇaṃ yuddhe salilāntargataṃ purā
20yudhi pañcajanaṃ hatvā pātālatalavāsinam
pāñcajanyaṃ hṛṣīkeśo divyaṃ śaṅkham avāptavān
21khāṇḍave pārthasahitas toṣayitvā hutāśanam
āgneyam astraṃ durdharṣaṃ cakraṃ lebhe mahābalaḥ
22vainateyaṃ samāruhya trāsayitvāmarāvatīm
mahendrabhavanād vīraḥ pārijātam upānayat
23tac ca marṣitavāñ śakro jānaṃs tasya parākramam
rājñāṃ cāpy ajitaṃ kaṃ cit kṛṣṇeneha na śuśruma
24yac ca tan mahad āścaryaṃ sabhāyāṃ mama saṃjaya
kṛtavān puṇḍarīkākṣaḥ kas tadanya ihārhati
25yac ca bhaktyā prapanno 'ham adrākṣaṃ kṛṣṇam īśvaram
tan me suviditaṃ sarvaṃ pratyakṣam iva cāgamat
26nānto vikramayuktasya buddhyā yuktasya vā punaḥ
karmaṇaḥ śakyate gantuṃ hṛṣīkeśasya saṃjaya
27tathā gadaś ca sāmbaś ca pradyumno 'tha vidūrathaḥ
āgāvaho 'niruddhaś ca cārudeṣṇaś ca sāraṇaḥ
28ulmuko niśaṭhaś caiva jhallī babhruś ca vīryavān
pṛthuś ca vipṛthuś caiva samīko 'thārimejayaḥ
29ete vai balavantaś ca vṛṣṇivīrāḥ prahāriṇaḥ
kathaṃ cit pāṇḍavānīkaṃ śrayeyuḥ samare sthitāḥ
30āhūtā vṛṣṇivīreṇa keśavena mahātmanā
tataḥ saṃśayitaṃ sarvaṃ bhaved iti matir mama
31nāgāyutabalo vīraḥ kailāsaśikharopamaḥ
vanamālī halī rāmas tatra yatra janārdanaḥ
32yam āhuḥ sarvapitaraṃ vāsudevaṃ dvijātayaḥ
api vā hy eṣa pāṇḍūnāṃ yotsyate 'rthāya saṃjaya
33sa yadā tāta saṃnahyet pāṇḍavārthāya keśavaḥ
na tadā pratyanīkeṣu bhavitā tasya kaś cana
34yadi sma kuravaḥ sarve jayeyuḥ sarvapāṇḍavān
vārṣṇeyo 'rthāya teṣāṃ vai gṛhṇīyāc chastram uttamam
35tataḥ sarvān naravyāghro hatvā narapatīn raṇe
kauravāṃś ca mahābāhuḥ kuntyai dadyāt sa medinīm
36yasya yantā hṛṣīkeśo yoddhā yasya dhanaṃjayaḥ
rathasya tasya kaḥ saṃkhye pratyanīko bhaved rathaḥ
37na kena cid upāyena kurūṇāṃ dṛśyate jayaḥ
tasmān me sarvam ācakṣva yathā yuddham avartata
38arjunaḥ keśavasyātmā kṛṣṇo 'py ātmā kirīṭinaḥ
arjune vijayo nityaṃ kṛṣṇe kīrtiś ca śāśvatī
39prādhānyena hi bhūyiṣṭham ameyāḥ keśave guṇāḥ
mohād duryodhanaḥ kṛṣṇaṃ yan na vettīha mādhavam
40mohito daivayogena mṛtyupāśapuraskṛtaḥ
na veda kṛṣṇaṃ dāśārham arjunaṃ caiva pāṇḍavam
41pūrvadevau mahātmānau naranārāyaṇāv ubhau
ekātmānau dvidhābhūtau dṛśyete mānavair bhuvi
42manasāpi hi durdharṣau senām etāṃ yaśasvinau
nāśayetām ihecchantau mānuṣatvāt tu necchataḥ
43yugasyeva viparyāso lokānām iva mohanam
bhīṣmasya ca vadhas tāta droṇasya ca mahātmanaḥ
44na hy eva brahmacaryeṇa na vedādhyayanena ca
na kriyābhir na śastreṇa mṛtyoḥ kaś cid vimucyate
45lokasaṃbhāvitau vīrau kṛtāstrau yuddhadurmadau
bhīṣmadroṇau hatau śrutvā kiṃ nu jīvāmi saṃjaya
46yāṃ tāṃ śriyam asūyāmaḥ purā yātāṃ yudhiṣṭhire
adya tām anujānīmo bhīṣmadroṇavadhena ca
47tathā ca matkṛte prāptaḥ kurūṇām eṣa saṃkṣayaḥ
pakvānāṃ hi vadhe sūta vajrāyante tṛṇāny api
48ananyam idam aiśvaryaṃ loke prāpto yudhiṣṭhiraḥ
yasya kopān maheṣvāsau bhīṣmadroṇau nipātitau
49prāptaḥ prakṛtito dharmo nādharmo mānavān prati
krūraḥ sarvavināśāya kālaḥ samativartate
50anyathā cintitā hy arthā narais tāta manasvibhiḥ
anyathaiva hi gacchanti daivād iti matir mama
51tasmād aparihārye 'rthe saṃprāpte kṛcchra uttame
apāraṇīye duścintye yathābhūtaṃ pracakṣva me