Book 7 Chapter 9
1vaiśaṃpāyana uvāca
1evaṃ pṛṣṭvā sūtaputraṃ hṛcchokenārdito bhṛśam
jaye nirāśaḥ putrāṇāṃ dhṛtarāṣṭro 'patat kṣitau
2taṃ visaṃjñaṃ nipatitaṃ siṣicuḥ paricārakāḥ
jalenātyarthaśītena vījantaḥ puṇyagandhinā
3patitaṃ cainam ājñāya samantād bharatastriyaḥ
parivavrur mahārājam aspṛśaṃś caiva pāṇibhiḥ
4utthāpya cainaṃ śanakai rājānaṃ pṛthivītalāt
āsanaṃ prāpayām āsur bāṣpakaṇṭhyo varāṅganāḥ
5āsanaṃ prāpya rājā tu mūrchayābhipariplutaḥ
niśceṣṭo 'tiṣṭhata tadā vījyamānaḥ samantataḥ
6sa labdhvā śanakaiḥ saṃjñāṃ vepamāno mahīpatiḥ
punar gāvalgaṇiṃ sūtaṃ paryapṛcchad yathātatham
7yat tad udyann ivādityo jyotiṣā praṇudaṃs tamaḥ
āyād ajātaśatrur vai kas taṃ droṇād avārayat
8prabhinnam iva mātaṅgaṃ tathā kruddhaṃ tarasvinam
āsaktamanasaṃ dīptaṃ pratidviradaghātinam
vāśitāsaṃgame yadvad ajayyaṃ pratiyūthapaiḥ
9ati cānyān raṇe yodhān vīraḥ puruṣasattamaḥ
yo hy eko hi mahābāhur nirdahed ghoracakṣuṣā
kṛtsnaṃ duryodhanabalaṃ dhṛtimān satyasaṃgaraḥ
10cakṣurhaṇaṃ jaye saktam iṣvāsavararakṣitam
dāntaṃ bahumataṃ loke ke śūrāḥ paryavārayan
11ke duṣpradharṣaṃ rājānam iṣvāsavaram acyutam
samāsedur naravyāghraṃ kaunteyaṃ tatra māmakāḥ
12tarasaivābhipatyātha yo vai droṇam upādravat
taṃ bhīmasenam āyāntaṃ ke śūrāḥ paryavārayan
13yad āyāj jaladaprakhyo rathaḥ paramavīryavān
parjanya iva bībhatsus tumulām aśaniṃ sṛjan
14vavarṣa śaravarṣāṇi varṣāṇi maghavān iva
iṣusaṃbādham ākāśaṃ kurvan kapivaradhvajaḥ
avasphūrjan diśaḥ sarvās talanemisvanena ca
15cāpavidyutprabho ghoro rathagulmabalāhakaḥ
rathanemighoṣastanitaḥ śaraśabdātibandhuraḥ
16roṣanirjitajīmūto mano 'bhiprāyaśīghragaḥ
marmātigo bāṇadhāras tumulaḥ śoṇitodakaḥ
17saṃplāvayan mahīṃ sarvāṃ mānavair āstaraṃs tadā
gadāniṣṭanito raudro duryodhanakṛtodyamaḥ
18yuddhe 'bhyaṣiñcad vijayo gārdhrapatraiḥ śilāśitaiḥ
gāṇḍīvaṃ dhārayan dhīmān kīdṛśaṃ vo manas tadā
19kaccid gāṇḍīvaśabdena na praṇaśyata vai balam
yad vaḥ sa bhairavaṃ kurvann arjuno bhṛśam abhyagāt
20kaccin nāpānudad droṇād iṣubhir vo dhanaṃjayaḥ
vāto meghān ivāvidhyan pravāñ śaravanānilaḥ
ko hi gāṇḍīvadhanvānaṃ naraḥ soḍhuṃ raṇe 'rhati
21yat senāḥ samakampanta yad vīrān aspṛśad bhayam
ke tatra nājahur droṇaṃ ke kṣudrāḥ prādravan bhayāt
22ke vā tatra tanūs tyaktvā pratīpaṃ mṛtyum āvrajan
amānuṣāṇāṃ jetāraṃ yuddheṣv api dhanaṃjayam
23na ca vegaṃ sitāśvasya viśakṣyantīha māmakāḥ
gāṇḍīvasya ca nirghoṣaṃ prāvṛḍjaladanisvanam
24viṣvakseno yasya yantā yoddhā caiva dhanaṃjayaḥ
aśakyaḥ sa ratho jetuṃ manye devāsurair api
25sukumāro yuvā śūro darśanīyaś ca pāṇḍavaḥ
medhāvī nipuṇo dhīmān yudhi satyaparākramaḥ
26ārāvaṃ vipulaṃ kurvan vyathayan sarvakauravān
yadāyān nakulo dhīmān ke śūrāḥ paryavārayan
27āśīviṣa iva kruddhaḥ sahadevo yadābhyayāt
śatrūṇāṃ kadanaṃ kurvañ jetāsau durjayo yudhi
28āryavratam amogheṣuṃ hrīmantam aparājitam
droṇāyābhimukhaṃ yāntaṃ ke śūrāḥ paryavārayan
29yaḥ sa sauvīrarājasya pramathya mahatīṃ camūm
ādatta mahiṣīṃ bhojyāṃ kāmyāṃ sarvāṅgaśobhanām
30satyaṃ dhṛtiś ca śauryaṃ ca brahmacaryaṃ ca kevalam
sarvāṇi yuyudhāne 'smin nityāni puruṣarṣabhe
31balinaṃ satyakarmāṇam adīnam aparājitam
vāsudevasamaṃ yuddhe vāsudevād anantaram
32yuktaṃ dhanaṃjayapreṣye śūram ācāryakarmaṇi
pārthena samam astreṣu kas taṃ droṇād avārayat
33vṛṣṇīnāṃ pravaraṃ vīraṃ śūraṃ sarvadhanuṣmatām
rāmeṇa samam astreṣu yaśasā vikrameṇa ca
34satyaṃ dhṛtir damaḥ śauryaṃ brahmacaryam anuttamam
sātvate tāni sarvāṇi trailokyam iva keśave
35tam evaṃguṇasaṃpannaṃ durvāram api daivataiḥ
samāsādya maheṣvāsaṃ ke vīrāḥ paryavārayan
36pāñcāleṣūttamaṃ śūram uttamābhijanapriyam
nityam uttamakarmāṇam uttamaujasam āhave
37yuktaṃ dhanaṃjayahite mamānarthāya cottamam
yamavaiśravaṇādityamahendravaruṇopamam
38mahārathasamākhyātaṃ droṇāyodyantam āhave
tyajantaṃ tumule prāṇān ke śūrāḥ paryavārayan
39eko 'pasṛtya cedibhyaḥ pāṇḍavān yaḥ samāśritaḥ
dhṛṣṭaketuṃ tam āyāntaṃ droṇāt kaḥ samavārayat
40yo 'vadhīt ketumāñ śūro rājaputraṃ sudarśanam
aparāntagiridvāre kas taṃ droṇād avārayat
41strīpūrvo yo naravyāghro yaḥ sa veda guṇāguṇān
śikhaṇḍinaṃ yājñasenim amlānamanasaṃ yudhi
42devavratasya samare hetuṃ mṛtyor mahātmanaḥ
droṇāyābhimukhaṃ yāntaṃ ke vīrāḥ paryavārayan
43yasminn abhyadhikā vīre guṇāḥ sarve dhanaṃjayāt
yasminn astrāṇi satyaṃ ca brahmacaryaṃ ca nityadā
44vāsudevasamaṃ vīrye dhanaṃjayasamaṃ bale
tejasādityasadṛśaṃ bṛhaspatisamaṃ matau
45abhimanyuṃ mahātmānaṃ vyāttānanam ivāntakam
droṇāyābhimukhaṃ yāntaṃ ke vīrāḥ paryavārayan
46taruṇas tv aruṇaprakhyaḥ saubhadraḥ paravīrahā
yadābhyādravata droṇaṃ tadāsīd vo manaḥ katham
47draupadeyā naravyāghrāḥ samudram iva sindhavaḥ
yad droṇam ādravan saṃkhye ke vīrās tān avārayan
48ye te dvādaśa varṣāṇi krīḍām utsṛjya bālakāḥ
astrārtham avasan bhīṣme bibhrato vratam uttamam
49kṣatraṃjayaḥ kṣatradevaḥ kṣatradharmā ca māninaḥ
dhṛṣṭadyumnātmajā vīrāḥ ke tān droṇād avārayan
50śatād viśiṣṭaṃ yaṃ yuddhe samapaśyanta vṛṣṇayaḥ
cekitānaṃ maheṣvāsaṃ kas taṃ droṇād avārayat
51vārdhakṣemiḥ kaliṅgānāṃ yaḥ kanyām āharad yudhi
anādhṛṣṭir adīnātmā kas taṃ droṇād avārayat
52bhrātaraḥ pañca kaikeyā dhārmikāḥ satyavikramāḥ
indragopakavarṇāś ca raktavarmāyudhadhvajāḥ
53mātṛṣvasuḥ sutā vīrāḥ pāṇḍavānāṃ jayārthinaḥ
tān droṇaṃ hantum āyātān ke vīrāḥ paryavārayan
54yaṃ yodhayanto rājāno nājayan vāraṇāvate
ṣaṇ māsān abhisaṃrabdhā jighāṃsanto yudhāṃ patim
55dhanuṣmatāṃ varaṃ śūraṃ satyasaṃdhaṃ mahābalam
droṇāt kas taṃ naravyāghraṃ yuyutsuṃ pratyavārayat
56yaḥ putraṃ kāśirājasya vārāṇasyāṃ mahāratham
samare strīṣu gṛdhyantaṃ bhallenāpaharad rathāt
57dhṛṣṭadyumnaṃ maheṣvāsaṃ pārthānāṃ mantradhāriṇam
yuktaṃ duryodhanānarthe sṛṣṭaṃ droṇavadhāya ca
58nirdahantaṃ raṇe yodhān dārayantaṃ ca sarvaśaḥ
droṇāyābhimukhaṃ yāntaṃ ke vīrāḥ paryavārayan
59utsaṅga iva saṃvṛddhaṃ drupadasyāstravittamam
śaikhaṇḍinaṃ kṣatradevaṃ ke taṃ droṇād avārayan
60ya imāṃ pṛthivīṃ kṛtsnāṃ carmavat samaveṣṭayat
mahatā rathavaṃśena mukhyārighno mahārathaḥ
61daśāśvamedhān ājahre svannapānāptadakṣiṇān
nirargalān sarvamedhān putravat pālayan prajāḥ
62pibantyo dakṣiṇāṃ yasya gaṅgāsrotaḥ samāpiban
tāvatīr gā dadau vīra uśīnarasuto 'dhvare
63na pūrve nāpare cakrur idaṃ ke cana mānavāḥ
iti saṃcukruśur devāḥ kṛte karmaṇi duṣkare
64paśyāmas triṣu lokeṣu na taṃ saṃsthāsnucāriṣu
jātaṃ vāpi janiṣyaṃ vā dvitīyaṃ vāpi saṃprati
65anyam auśīnarāc chaibyād dhuro voḍhāram ity uta
gatiṃ yasya na yāsyanti mānuṣā lokavāsinaḥ
66tasya naptāram āyāntaṃ śaibyaṃ kaḥ samavārayat
droṇāyābhimukhaṃ yāntaṃ vyāttānanam ivāntakam
67virāṭasya rathānīkaṃ matsyasyāmitraghātinaḥ
prepsantaṃ samare droṇaṃ ke vīrāḥ paryavārayan
68sadyo vṛkodarāj jāto mahābalaparākramaḥ
māyāvī rākṣaso ghoro yasmān mama mahad bhayam
69pārthānāṃ jayakāmaṃ taṃ putrāṇāṃ mama kaṇṭakam
ghaṭotkacaṃ mahābāhuṃ kas taṃ droṇād avārayat
70ete cānye ca bahavo yeṣām arthāya saṃjaya
tyaktāraḥ saṃyuge prāṇān kiṃ teṣām ajitaṃ yudhi
71yeṣāṃ ca puruṣavyāghraḥ śārṅgadhanvā vyapāśrayaḥ
hitārthī cāpi pārthānāṃ kathaṃ teṣāṃ parājayaḥ
72lokānāṃ gurur atyantaṃ lokanāthaḥ sanātanaḥ
nārāyaṇo raṇe nātho divyo divyātmavān prabhuḥ
73yasya divyāni karmāṇi pravadanti manīṣiṇaḥ
tāny ahaṃ kīrtayiṣyāmi bhaktyā sthairyārtham ātmanaḥ