Book 7 Chapter 5
1saṃjaya uvāca
1rathasthaṃ puruṣavyāghraṃ dṛṣṭvā karṇam avasthitam
hṛṣṭo duryodhano rājann idaṃ vacanam abravīt
2sanātham idam atyarthaṃ bhavatā pālitaṃ balam
manye kiṃ tu samarthaṃ yad dhitaṃ tat saṃpradhāryatām
3karṇa uvāca
3brūhi tat puruṣavyāghra tvaṃ hi prājñatamo nṛpa
yathā cārthapatiḥ kṛtyaṃ paśyate na tathetaraḥ
4te sma sarve tava vacaḥ śrotukāmā nareśvara
nānyāyyaṃ hi bhavān vākyaṃ brūyād iti matir mama
5duryodhana uvāca
5bhīṣmaḥ senāpraṇetāsīd vayasā vikrameṇa ca
śrutena ca susaṃpannaḥ sarvair yodhaguṇais tathā
6tenātiyaśasā karṇa ghnatā śatrugaṇān mama
suyuddhena daśāhāni pālitāḥ smo mahātmanā
7tasminn asukaraṃ karma kṛtavaty āsthite divam
kaṃ nu senāpraṇetāraṃ manyase tadanantaram
8na ṛte nāyakaṃ senā muhūrtam api tiṣṭhati
āhaveṣv āhavaśreṣṭha netṛhīneva naur jale
9yathā hy akarṇadhārā nau rathaś cāsārathir yathā
draved yatheṣṭaṃ tadvat syād ṛte senāpatiṃ balam
10sa bhavān vīkṣya sarveṣu māmakeṣu mahātmasu
paśya senāpatiṃ yuktam anu śāṃtanavād iha
11yaṃ hi senāpraṇetāraṃ bhavān vakṣyati saṃyuge
taṃ vayaṃ sahitāḥ sarve prakariṣyāma māriṣa
12karṇa uvāca
12sarva eva mahātmāna ime puruṣasattamāḥ
senāpatitvam arhanti nātra kāryā vicāraṇā
13kulasaṃhananajñānair balavikramabuddhibhiḥ
yuktāḥ kṛtajñā hrīmanta āhaveṣv anivartinaḥ
14yugapan na tu te śakyāḥ kartuṃ sarve puraḥsarāḥ
eka evātra kartavyo yasmin vaiśeṣikā guṇāḥ
15anyonyaspardhināṃ teṣāṃ yady ekaṃ satkariṣyasi
śeṣā vimanaso vyaktaṃ na yotsyante hi bhārata
16ayaṃ tu sarvayodhānām ācāryaḥ sthaviro guruḥ
yuktaḥ senāpatiḥ kartuṃ droṇaḥ śastrabhṛtāṃ varaḥ
17ko hi tiṣṭhati durdharṣe droṇe brahmaviduttame
senāpatiḥ syād anyo 'smāc chukrāṅgirasadarśanāt
18na ca sa hy asti te yodhaḥ sarvarājasu bhārata
yo droṇaṃ samare yāntaṃ nānuyāsyati saṃyuge
19eṣa senāpraṇetṝṇām eṣa śastrabhṛtām api
eṣa buddhimatāṃ caiva śreṣṭho rājan guruś ca te
20evaṃ duryodhanācāryam āśu senāpatiṃ kuru
jigīṣanto 'surān saṃkhye kārttikeyam ivāmarāḥ
21saṃjaya uvāca
21karṇasya vacanaṃ śrutvā rājā duryodhanas tadā
senāmadhyagataṃ droṇam idaṃ vacanam abravīt
22varṇaśraiṣṭhyāt kulotpattyā śrutena vayasā dhiyā
vīryād dākṣyād adhṛṣyatvād arthajñānān nayāj jayāt
23tapasā ca kṛtajñatvād vṛddhaḥ sarvaguṇair api
yukto bhavatsamo goptā rājñām anyo na vidyate
24sa bhavān pātu naḥ sarvān vibudhān iva vāsavaḥ
bhavannetrāḥ parāñ jetum icchāmo dvijasattama
25rudrāṇām iva kāpālī vasūnām iva pāvakaḥ
kubera iva yakṣāṇāṃ marutām iva vāsavaḥ
26vasiṣṭha iva viprāṇāṃ tejasām iva bhāskaraḥ
pitṝṇām iva dharmo 'tha ādityānām ivāmburāṭ
27nakṣatrāṇām iva śaśī ditijānām ivośanāḥ
śreṣṭhaḥ senāpraṇetṝṇāṃ sa naḥ senāpatir bhava
28akṣauhiṇyo daśaikā ca vaśagāḥ santu te 'nagha
tābhiḥ śatrūn prativyūhya jahīndro dānavān iva
29prayātu no bhavān agre devānām iva pāvakiḥ
anuyāsyāmahe tv ājau saurabheyā ivarṣabham
30ugradhanvā maheṣvāso divyaṃ visphārayan dhanuḥ
agre bhavantaṃ dṛṣṭvā no nārjunaḥ prasahiṣyate
31dhruvaṃ yudhiṣṭhiraṃ saṃkhye sānubandhaṃ sabāndhavam
jeṣyāmi puruṣavyāghra bhavān senāpatir yadi
32evam ukte tato droṇe jayety ūcur narādhipāḥ
siṃhanādena mahatā harṣayantas tavātmajam
33sainikāś ca mudā yuktā vardhayanti dvijottamam
duryodhanaṃ puraskṛtya prārthayanto mahad yaśaḥ
34droṇa uvāca
34vedaṃ ṣaḍaṅgaṃ vedāham arthavidyāṃ ca mānavīm
traiyambakam atheṣvastram astrāṇi vividhāni ca
35ye cāpy uktā mayi guṇā bhavadbhir jayakāṅkṣibhiḥ
cikīrṣus tān ahaṃ satyān yodhayiṣyāmi pāṇḍavān
36saṃjaya uvāca
36sa evam abhyanujñātaś cakre senāpatiṃ tataḥ
droṇaṃ tava suto rājan vidhidṛṣṭena karmaṇā
37athābhiṣiṣicur droṇaṃ duryodhanamukhā nṛpāḥ
senāpatye yathā skandaṃ purā śakramukhāḥ surāḥ
38tato vāditraghoṣeṇa saha puṃsāṃ mahāsvanaiḥ
prādurāsīt kṛte droṇe harṣaḥ senāpatau tadā
39tataḥ puṇyāhaghoṣeṇa svastivādasvanena ca
saṃstavair gītaśabdaiś ca sūtamāgadhabandinām
40jayaśabdair dvijāgryāṇāṃ subhagānartitais tathā
satkṛtya vidhivad droṇaṃ jitān manyanta pāṇḍavān