Book 7 Chapter 4
1saṃjaya uvāca
1tasya lālapyataḥ śrutvā vṛddhaḥ kurupitāmahaḥ
deśakālocitaṃ vākyam abravīt prītamānasaḥ
2samudra iva sindhūnāṃ jyotiṣām iva bhāskaraḥ
satyasya ca yathā santo bījānām iva corvarā
3parjanya iva bhūtānāṃ pratiṣṭhā suhṛdāṃ bhava
bāndhavās tvānujīvantu sahasrākṣam ivāmarāḥ
4svabāhubalavīryeṇa dhārtarāṣṭrapriyaiṣiṇā
karṇa rājapuraṃ gatvā kāmbojā nihatās tvayā
5girivrajagatāś cāpi nagnajitpramukhā nṛpāḥ
ambaṣṭhāś ca videhāś ca gāndhārāś ca jitās tvayā
6himavaddurganilayāḥ kirātā raṇakarkaśāḥ
duryodhanasya vaśagāḥ kṛtāḥ karṇa tvayā purā
7tatra tatra ca saṃgrāme duryodhanahitaiṣiṇā
bahavaś ca jitā vīrās tvayā karṇa mahaujasā
8yathā duryodhanas tāta sajñātikulabāndhavaḥ
tathā tvam api sarveṣāṃ kauravāṇāṃ gatir bhava
9śivenābhivadāmi tvāṃ gaccha yudhyasva śatrubhiḥ
anuśādhi kurūn saṃkhye dhatsva duryodhane jayam
10bhavān pautrasamo 'smākaṃ yathā duryodhanas tathā
tavāpi dharmataḥ sarve yathā tasya vayaṃ tathā
11yaunāt saṃbandhakāl loke viśiṣṭaṃ saṃgataṃ satām
sadbhiḥ saha naraśreṣṭha pravadanti manīṣiṇaḥ
12sa satyasaṃgaro bhūtvā mamedam iti niścitam
kurūṇāṃ pālaya balaṃ yathā duryodhanas tathā
13iti śrutvā vacaḥ so 'tha caraṇāv abhivādya ca
yayau vaikartanaḥ karṇas tūrṇam āyodhanaṃ prati
14so 'bhivīkṣya naraughāṇāṃ sthānam apratimaṃ mahat
vyūḍhapraharaṇoraskaṃ sainyaṃ tat samabṛṃhayat
15karṇaṃ dṛṣṭvā maheṣvāsaṃ yuddhāya samavasthitam
kṣveḍitāsphoṭitaravaiḥ siṃhanādaravair api
dhanuḥśabdaiś ca vividhaiḥ kuravaḥ samapūjayan