Book 7 Chapter 3
1saṃjaya uvāca
1śaratalpe mahātmānaṃ śayānam amitaujasam
mahāvātasamūhena samudram iva śoṣitam
2divyair astrair maheṣvāsaṃ pātitaṃ savyasācinā
jayāśāṃ tava putrāṇāṃ saṃbhagnāṃ śarma varma ca
3apārāṇām iva dvīpam agādhe gādham icchatām
srotasā yāmuneneva śaraugheṇa pariplutam
4mahāntam iva mainākam asahyaṃ bhuvi pātitam
nabhaścyutam ivādityaṃ patitaṃ dharaṇītale
5śatakrator ivācintyaṃ purā vṛtreṇa nirjayam
mohanaṃ sarvasainyasya yudhi bhīṣmasya pātanam
6kakudaṃ sarvasainyānāṃ lakṣma sarvadhanuṣmatām
dhanaṃjayaśaravyāptaṃ pitaraṃ te mahāvratam
7taṃ vīraśayane vīraṃ śayānaṃ puruṣarṣabham
bhīṣmam ādhirathir dṛṣṭvā bharatānām amadhyamam
8avatīrya rathād ārto bāṣpavyākulitākṣaram
abhivādyāñjaliṃ baddhvā vandamāno 'bhyabhāṣata
9karṇo 'ham asmi bhadraṃ te adya mā vada bhārata
puṇyayā kṣemayā vācā cakṣuṣā cāvalokaya
10na nūnaṃ sukṛtasyeha phalaṃ kaś cit samaśnute
yatra dharmaparo vṛddhaḥ śete bhuvi bhavān iha
11kośasaṃjanane mantre vyūhapraharaṇeṣu ca
nātham anyaṃ na paśyāmi kurūṇāṃ kurusattama
12buddhyā viśuddhayā yukto yaḥ kurūṃs tārayed bhayāt
yodhāṃs tvam aplave hitvā pitṛlokaṃ gamiṣyasi
13adya prabhṛti saṃkruddhā vyāghrā iva mṛgakṣayam
pāṇḍavā bharataśreṣṭha kariṣyanti kurukṣayam
14adya gāṇḍīvaghoṣasya vīryajñāḥ savyasācinaḥ
kuravaḥ saṃtrasiṣyanti vajrapāṇer ivāsurāḥ
15adya gāṇḍīvamuktānām aśanīnām iva svanaḥ
trāsayiṣyati saṃgrāme kurūn anyāṃś ca pārthivān
16samiddho 'gnir yathā vīra mahājvālo drumān dahet
dhārtarāṣṭrān pradhakṣyanti tathā bāṇāḥ kirīṭinaḥ
17yena yena prasarato vāyvagnī sahitau vane
tena tena pradahato bhagavantau yad icchataḥ
18yādṛśo 'gniḥ samiddho hi tādṛk pārtho na saṃśayaḥ
yathā vāyur naravyāghra tathā kṛṣṇo na saṃśayaḥ
19nadataḥ pāñcajanyasya rasato gāṇḍivasya ca
śrutvā sarvāṇi sainyāni trāsaṃ yāsyanti bhārata
20kapidhvajasya cotpāte rathasyāmitrakarśinaḥ
śabdaṃ soḍhuṃ na śakṣyanti tvām ṛte vīra pārthivāḥ
21ko hy arjunaṃ raṇe yoddhuṃ tvad anyaḥ pārthivo 'rhati
yasya divyāni karmāṇi pravadanti manīṣiṇaḥ
22amānuṣaś ca saṃgrāmas tryambakena ca dhīmataḥ
tasmāc caiva varaḥ prāpto duṣprāpaś cākṛtātmabhiḥ
23tam adyāhaṃ pāṇḍavaṃ yuddhaśauṇḍam; amṛṣyamāṇo bhavatānuśiṣṭaḥ
āśīviṣaṃ dṛṣṭiharaṃ sughoram; iyāṃ puraskṛtya vadhaṃ jayaṃ vā