Book 7 Chapter 1
1janamejaya uvāca
1tam apratimasattvaujobalavīryaparākramam
hataṃ devavrataṃ śrutvā pāñcālyena śikhaṇḍinā
2dhṛtarāṣṭras tadā rājā śokavyākulacetanaḥ
kim aceṣṭata viprarṣe hate pitari vīryavān
3tasya putro hi bhagavan bhīṣmadroṇamukhai rathaiḥ
parājitya maheṣvāsān pāṇḍavān rājyam icchati
4tasmin hate tu bhagavan ketau sarvadhanuṣmatām
yad aceṣṭata kauravyas tan me brūhi dvijottama
5vaiśaṃpāyana uvāca
5nihataṃ pitaraṃ śrutvā dhṛtarāṣṭro janādhipaḥ
lebhe na śāntiṃ kauravyaś cintāśokaparāyaṇaḥ
6tasya cintayato duḥkham aniśaṃ pārthivasya tat
ājagāma viśuddhātmā punar gāvalgaṇis tadā
7śibirāt saṃjayaṃ prāptaṃ niśi nāgāhvayaṃ puram
āmbikeyo mahārāja dhṛtarāṣṭro 'nvapṛcchata
8śrutvā bhīṣmasya nidhanam aprahṛṣṭamanā bhṛśam
putrāṇāṃ jayam ākāṅkṣan vilalāpāturo yathā
9dhṛtarāṣṭra uvāca
9saṃsādhya tu mahātmānaṃ bhīṣmaṃ bhīmaparākramam
kim akārṣuḥ paraṃ tāta kuravaḥ kālacoditāḥ
10tasmin vinihate śūre durādharṣe mahaujasi
kiṃ nu svit kuravo 'kārṣur nimagnāḥ śokasāgare
11tad udīrṇaṃ mahat sainyaṃ trailokyasyāpi saṃjaya
bhayam utpādayet tīvraṃ pāṇḍavānāṃ mahātmanām
12devavrate tu nihate kurūṇām ṛṣabhe tadā
yad akārṣur nṛpatayas tan mamācakṣva saṃjaya
13saṃjaya uvāca
13śṛṇu rājann ekamanā vacanaṃ bruvato mama
yat te putrās tadākārṣur hate devavrate mṛdhe
14nihate tu tadā bhīṣme rājan satyaparākrame
tāvakāḥ pāṇḍaveyāś ca prādhyāyanta pṛthak pṛthak
15vismitāś ca prahṛṣṭāś ca kṣatradharmaṃ niśāmya te
svadharmaṃ nindamānāś ca praṇipatya mahātmane
16śayanaṃ kalpayām āsur bhīṣmāyāmitatejase
sopadhānaṃ naravyāghra śaraiḥ saṃnataparvabhiḥ
17vidhāya rakṣāṃ bhīṣmāya samābhāṣya parasparam
anumānya ca gāṅgeyaṃ kṛtvā cāpi pradakṣiṇam
18krodhasaṃraktanayanāḥ samavekṣya parasparam
punar yuddhāya nirjagmuḥ kṣatriyāḥ kālacoditāḥ
19tatas tūryaninādaiś ca bherīṇāṃ ca mahāsvanaiḥ
tāvakānām anīkāni pareṣāṃ cāpi niryayuḥ
20vyāvṛtte 'hani rājendra patite jāhnavīsute
amarṣavaśam āpannāḥ kālopahatacetasaḥ
21anādṛtya vacaḥ pathyaṃ gāṅgeyasya mahātmanaḥ
niryayur bharataśreṣṭhāḥ śastrāṇy ādāya sarvaśaḥ
22mohāt tava saputrasya vadhāc chāṃtanavasya ca
kauravyā mṛtyusād bhūtāḥ sahitāḥ sarvarājabhiḥ
23ajāvaya ivāgopā vane śvāpadasaṃkule
bhṛśam udvignamanaso hīnā devavratena te
24patite bharataśreṣṭhe babhūva kuruvāhinī
dyaur ivāpetanakṣatrā hīnaṃ kham iva vāyunā
25vipannasasyeva mahī vāk caivāsaṃskṛtā yathā
āsurīva yathā senā nigṛhīte purā balau
26vidhaveva varārohā śuṣkatoyeva nimnagā
vṛkair iva vane ruddhā pṛṣatī hatayūthapā
27svādharṣā hatasiṃheva mahatī girikandarā
bhāratī bharataśreṣṭha patite jāhnavīsute
28viṣvagvātahatā rugṇā naur ivāsīn mahārṇave
balibhiḥ pāṇḍavair vīrair labdhalakṣair bhṛśārditā
29sā tadāsīd bhṛśaṃ senā vyākulāśvarathadvipā
viṣaṇṇabhūyiṣṭhanarā kṛpaṇā draṣṭum ābabhau
30tasyāṃ trastā nṛpatayaḥ sainikāś ca pṛthagvidhāḥ
pātāla iva majjanto hīnā devavratena te
karṇaṃ hi kuravo 'smārṣuḥ sa hi devavratopamaḥ
31sarvaśastrabhṛtāṃ śreṣṭhaṃ rocamānam ivātithim
bandhum āpadgatasyeva tam evopāgaman manaḥ
32cukruśuḥ karṇa karṇeti tatra bhārata pārthivāḥ
rādheyaṃ hitam asmākaṃ sūtaputraṃ tanutyajam
33sa hi nāyudhyata tadā daśāhāni mahāyaśāḥ
sāmātyabandhuḥ karṇo vai tam āhvayata māciram
34bhīṣmeṇa hi mahābāhuḥ sarvakṣatrasya paśyataḥ
ratheṣu gaṇyamāneṣu balavikramaśāliṣu
saṃkhyāto 'rdharathaḥ karṇo dviguṇaḥ san nararṣabhaḥ
35rathātirathasaṃkhyāyāṃ yo 'graṇīḥ śūrasaṃmataḥ
pitṛvittāmbudeveśān api yo yoddhum utsahet
36sa tu tenaiva kopena rājan gāṅgeyam uktavān
tvayi jīvati kauravya nāhaṃ yotsye kathaṃ cana
37tvayā tu pāṇḍaveyeṣu nihateṣu mahāmṛdhe
duryodhanam anujñāpya vanaṃ yāsyāmi kaurava
38pāṇḍavair vā hate bhīṣme tvayi svargam upeyuṣi
hantāsmy ekarathenaiva kṛtsnān yān manyase rathān
39evam uktvā mahārāja daśāhāni mahāyaśāḥ
nāyudhyata tataḥ karṇaḥ putrasya tava saṃmate
40bhīṣmaḥ samaravikrāntaḥ pāṇḍaveyasya pārthiva
jaghāna samare yodhān asaṃkhyeyaparākramaḥ
41tasmiṃs tu nihate śūre satyasaṃdhe mahaujasi
tvatsutāḥ karṇam asmārṣus tartukāmā iva plavam
42tāvakās tava putrāś ca sahitāḥ sarvarājabhiḥ
hā karṇa iti cākrandan kālo 'yam iti cābruvan
43jāmadagnyābhyanujñātam astre durvārapauruṣam
agaman no manaḥ karṇaṃ bandhum ātyayikeṣv iva
44sa hi śakto raṇe rājaṃs trātum asmān mahābhayāt
tridaśān iva govindaḥ satataṃ sumahābhayāt
45vaiśaṃpāyana uvāca
45tathā karṇaṃ yudhi varaṃ kīrtayantaṃ punaḥ punaḥ
āśīviṣavad ucchvasya dhṛtarāṣṭro 'bravīd idam
46yat tad vaikartanaṃ karṇam agamad vo manas tadā
apy apaśyata rādheyaṃ sūtaputraṃ tanutyajam
47api tan na mṛṣākārṣīd yudhi satyaparākramaḥ
saṃbhrāntānāṃ tadārtānāṃ trastānāṃ trāṇam icchatām
48api tat pūrayāṃ cakre dhanurdharavaro yudhi
yat tad vinihate bhīṣme kauravāṇām apāvṛtam
49tat khaṇḍaṃ pūrayām āsa pareṣām ādadhad bhayam
kṛtavān mama putrāṇāṃ jayāśāṃ saphalām api