Book 6 Chapter 116
1saṃjaya uvāca
1vyuṣṭāyāṃ tu mahārāja rajanyāṃ sarvapārthivāḥ
pāṇḍavā dhārtarāṣṭrāś ca abhijagmuḥ pitāmaham
2taṃ vīraśayane vīraṃ śayānaṃ kurusattamam
abhivādyopatasthur vai kṣatriyāḥ kṣatriyarṣabham
3kanyāś candanacūrṇaiś ca lājair mālyaiś ca sarvaśaḥ
striyo bālās tathā vṛddhāḥ prekṣakāś ca pṛthagjanāḥ
samabhyayuḥ śāṃtanavaṃ bhūtānīva tamonudam
4tūryāṇi gaṇikā vārās tathaiva naṭanartakāḥ
upānṛtyañ jaguś caiva vṛddhaṃ kurupitāmaham
5upāramya ca yuddhebhyaḥ saṃnāhān vipramucya ca
āyudhāni ca nikṣipya sahitāḥ kurupāṇḍavāḥ
6anvāsata durādharṣaṃ devavratam ariṃdamam
anyonyaṃ prītimantas te yathāpūrvaṃ yathāvayaḥ
7sā pārthivaśatākīrṇā samitir bhīṣmaśobhitā
śuśubhe bhāratī dīptā divīvādityamaṇḍalam
8vibabhau ca nṛpāṇāṃ sā pitāmaham upāsatām
devānām iva deveśaṃ pitāmaham upāsatām
9bhīṣmas tu vedanāṃ dhairyān nigṛhya bharatarṣabha
abhitaptaḥ śaraiś caiva nātihṛṣṭamanābravīt
10śarābhitaptakāyo 'haṃ śarasaṃtāpamūrchitaḥ
pānīyam abhikāṅkṣe 'haṃ rājñas tān pratyabhāṣata
11tatas te kṣatriyā rājan samājahruḥ samantataḥ
bhakṣyān uccāvacāṃs tatra vārikumbhāṃś ca śītalān
12upanītaṃ ca tad dṛṣṭvā bhīṣmaḥ śāṃtanavo 'bravīt
nādya tāta mayā śakyaṃ bhogān kāṃś cana mānuṣān
13upabhoktuṃ manuṣyebhyaḥ śaraśayyāgato hy aham
pratīkṣamāṇas tiṣṭhāmi nivṛttiṃ śaśisūryayoḥ
14evam uktvā śāṃtanavo dīnavāk sarvapārthivān
dhanaṃjayaṃ mahābāhum abhyabhāṣata bhārata
15athopetya mahābāhur abhivādya pitāmaham
atiṣṭhat prāñjaliḥ prahvaḥ kiṃ karomīti cābravīt
16taṃ dṛṣṭvā pāṇḍavaṃ rājann abhivādyāgrataḥ sthitam
abhyabhāṣata dharmātmā bhīṣmaḥ prīto dhanaṃjayam
17dahyate 'daḥ śarīraṃ me saṃsyūto 'smi maheṣubhiḥ
marmāṇi paridūyante vadanaṃ mama śuṣyati
18hlādanārthaṃ śarīrasya prayacchāpo mamārjuna
tvaṃ hi śakto maheṣvāsa dātum ambho yathāvidhi
19arjunas tu tathety uktvā ratham āruhya vīryavān
adhijyaṃ balavat kṛtvā gāṇḍīvaṃ vyākṣipad dhanuḥ
20tasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ
vitresuḥ sarvabhūtāni śrutvā sarve ca pārthivāḥ
21tataḥ pradakṣiṇaṃ kṛtvā rathena rathināṃ varaḥ
śayānaṃ bharataśreṣṭhaṃ sarvaśastrabhṛtāṃ varam
22saṃdhāya ca śaraṃ dīptam abhimantrya mahāyaśāḥ
parjanyāstreṇa saṃyojya sarvalokasya paśyataḥ
avidhyat pṛthivīṃ pārthaḥ pārśve bhīṣmasya dakṣiṇe
23utpapāta tato dhārā vimalā vāriṇaḥ śivā
śītasyāmṛtakalpasya divyagandharasasya ca
24atarpayat tataḥ pārthaḥ śītayā vāridhārayā
bhīṣmaṃ kurūṇām ṛṣabhaṃ divyakarmaparākramaḥ
25karmaṇā tena pārthasya śakraṣyeva vikurvataḥ
vismayaṃ paramaṃ jagmus tatas te vasudhādhipāḥ
26tat karma prekṣya bībhatsor atimānuṣam adbhutam
saṃprāvepanta kuravo gāvaḥ śītārditā iva
27vismayāc cottarīyāṇi vyāvidhyan sarvato nṛpāḥ
śaṅkhadundubhinirghoṣais tumulaṃ sarvato 'bhavat
28tṛptaḥ śāṃtanavaś cāpi rājan bībhatsum abravīt
sarvapārthivavīrāṇāṃ saṃnidhau pūjayann iva
29naitac citraṃ mahābāho tvayi kauravanandana
kathito nāradenāsi pūrvarṣir amitadyutiḥ
30vāsudevasahāyas tvaṃ mahat karma kariṣyasi
yan notsahati devendraḥ saha devair api dhruvam
31vidus tvāṃ nidhanaṃ pārtha sarvakṣatrasya tadvidaḥ
dhanurdharāṇām ekas tvaṃ pṛthivyāṃ pravaro nṛṣu
32manuṣyā jagati śreṣṭhāḥ pakṣiṇāṃ garuḍo varaḥ
sarasāṃ sāgaraḥ śreṣṭho gaur variṣṭhā catuṣpadām
33ādityas tejasāṃ śreṣṭho girīṇāṃ himavān varaḥ
jātīnāṃ brāhmaṇaḥ śreṣṭhaḥ śreṣṭhas tvam asi dhanvinām
34na vai śrutaṃ dhārtarāṣṭreṇa vākyaṃ; saṃbodhyamānaṃ vidureṇa caiva
droṇena rāmeṇa janārdanena; muhur muhuḥ saṃjayenāpi coktam
35parītabuddhir hi visaṃjñakalpo; duryodhano nābhyanandad vaco me
sa śeṣyate vai nihataś cirāya; śāstrātigo bhīmabalābhibhūtaḥ
36tataḥ śrutvā tad vacaḥ kauravendro; duryodhano dīnamanā babhūva
tam abravīc chāṃtanavo 'bhivīkṣya; nibodha rājan bhava vītamanyuḥ
37dṛṣṭaṃ duryodhanedaṃ te yathā pārthena dhīmatā
jalasya dhārā janitā śītasyāmṛtagandhinaḥ
etasya kartā loke 'smin nānyaḥ kaś cana vidyate
38āgneyaṃ vāruṇaṃ saumyaṃ vāyavyam atha vaiṣṇavam
aindraṃ pāśupataṃ brāhmaṃ pārameṣṭhyaṃ prajāpateḥ
dhātus tvaṣṭuś ca savitur divyāny astrāṇi sarvaśaḥ
39sarvasmin mānuṣe loke vetty eko hi dhanaṃjayaḥ
kṛṣṇo vā devakīputro nānyo vai veda kaś cana
na śakyāḥ pāṇḍavās tāta yuddhe jetuṃ kathaṃ cana
40amānuṣāṇi karmāṇi yasyaitāni mahātmanaḥ
tena sattvavatā saṃkhye śūreṇāhavaśobhinā
kṛtinā samare rājan saṃdhis te tāta yujyatām
41yāvat kṛṣṇo mahābāhuḥ svādhīnaḥ kurusaṃsadi
tāvat pārthena śūreṇa saṃdhis te tāta yujyatām
42yāvac camūṃ na te śeṣāṃ śaraiḥ saṃnataparvabhiḥ
nāśayaty arjunas tāvat saṃdhis te tāta yujyatām
43yāvat tiṣṭhanti samare hataśeṣāḥ sahodarāḥ
nṛpāś ca bahavo rājaṃs tāvat saṃdhiḥ prayujyatām
44na nirdahati te yāvat krodhadīptekṣaṇaś camūm
yudhiṣṭhiro hi tāvad vai saṃdhis te tāta yujyatām
45nakulaḥ sahadevaś ca bhīmasenaś ca pāṇḍavaḥ
yāvac camūṃ mahārāja nāśayanti na sarvaśaḥ
tāvat te pāṇḍavaiḥ sārdhaṃ saubhrātraṃ tāta rocatām
46yuddhaṃ madantam evāstu tāta saṃśāmya pāṇḍavaiḥ
etat te rocatāṃ vākyaṃ yad ukto 'si mayānagha
etat kṣemam ahaṃ manye tava caiva kulasya ca
47tyaktvā manyum upaśāmyasva pārthaiḥ; paryāptam etad yat kṛtaṃ phalgunena
bhīṣmasyāntād astu vaḥ sauhṛdaṃ vā; saṃpraśleṣaḥ sādhu rājan prasīda
48rājyasyārdhaṃ dīyatāṃ pāṇḍavānām; indraprasthaṃ dharmarājo 'nuśāstu
mā mitradhruk pārthivānāṃ jaghanyaḥ; pāpāṃ kīrtiṃ prāpsyase kauravendra
49mamāvasānāc chāntir astu prajānāṃ; saṃgacchantāṃ pārthivāḥ prītimantaḥ
pitā putraṃ mātulaṃ bhāgineyo; bhrātā caiva bhrātaraṃ praitu rājan
50na ced evaṃ prāptakālaṃ vaco me; mohāviṣṭaḥ pratipatsyasy abuddhyā
bhīṣmasyāntād etadantāḥ stha sarve; satyām etāṃ bhāratīm īrayāmi
51etad vākyaṃ sauhṛdād āpageyo; madhye rājñāṃ bhārataṃ śrāvayitvā
tūṣṇīm āsīc chalyasaṃtaptamarmā; yatvātmānaṃ vedanāṃ saṃnigṛhya