Book 6 Chapter 111
1dhṛtarāṣṭra uvāca
1kathaṃ śāṃtanavo bhīṣmo daśame 'hani saṃjaya
ayudhyata mahāvīryaiḥ pāṇḍavaiḥ sahasṛñjayaiḥ
2kuravaś ca kathaṃ yuddhe pāṇḍavān pratyavārayan
ācakṣva me mahāyuddhaṃ bhīṣmasyāhavaśobhinaḥ
3saṃjaya uvāca
3kuravaḥ pāṇḍavaiḥ sārdhaṃ yathāyudhyanta bhārata
yathā ca tad abhūd yuddhaṃ tat te vakṣyāmi śṛṇvataḥ
4preṣitāḥ paralokāya paramāstraiḥ kirīṭinā
ahany ahani saṃprāptās tāvakānāṃ rathavrajāḥ
5yathāpratijñaṃ kauravyaḥ sa cāpi samitiṃjayaḥ
pārthānām akarod bhīṣmaḥ satataṃ samitikṣayam
6kurubhiḥ sahitaṃ bhīṣmaṃ yudhyamānaṃ mahāratham
arjunaṃ ca sapāñcālyaṃ dṛṣṭvā saṃśayitā janāḥ
7daśame 'hani tasmiṃs tu bhīṣmārjunasamāgame
avartata mahāraudraḥ satataṃ samitikṣayaḥ
8tasminn ayutaśo rājan bhūyaś ca sa paraṃtapaḥ
bhīṣmaḥ śāṃtanavo yodhāñ jaghāna paramāstravit
9yeṣām ajñātakalpāni nāmagotrāṇi pārthiva
te hatās tatra bhīṣmeṇa śūrāḥ sarve 'nivartinaḥ
10daśāhāni tatas taptvā bhīṣmaḥ pāṇḍavavāhinīm
niravidyata dharmātmā jīvitena paraṃtapaḥ
11sa kṣipraṃ vadham anvicchann ātmano 'bhimukhaṃ raṇe
na hanyāṃ mānavaśreṣṭhān saṃgrāme 'bhimukhān iti
12cintayitvā mahābāhuḥ pitā devavratas tava
abhyāśasthaṃ mahārāja pāṇḍavaṃ vākyam abravīt
13yudhiṣṭhira mahāprājña sarvaśāstraviśārada
śṛṇu me vacanaṃ tāta dharmyaṃ svargyaṃ ca jalpataḥ
14nirviṇṇo 'smi bhṛśaṃ tāta dehenānena bhārata
ghnataś ca me gataḥ kālaḥ subahūn prāṇino raṇe
15tasmāt pārthaṃ purodhāya pāñcālān sṛñjayāṃs tathā
madvadhe kriyatāṃ yatno mama ced icchasi priyam
16tasya tan matam ājñāya pāṇḍavaḥ satyadarśanaḥ
bhīṣmaṃ pratiyayau yattaḥ saṃgrāme saha sṛñjayaiḥ
17dhṛṣṭadyumnas tato rājan pāṇḍavaś ca yudhiṣṭhiraḥ
śrutvā bhīṣmasya tāṃ vācaṃ codayām āsatur balam
18abhidravata yudhyadhvaṃ bhīṣmaṃ jayata saṃyuge
rakṣitāḥ satyasaṃdhena jiṣṇunā ripujiṣṇunā
19ayaṃ cāpi maheṣvāsaḥ pārṣato vāhinīpatiḥ
bhīmasenaś ca samare pālayiṣyati vo dhruvam
20na vai bhīṣmād bhayaṃ kiṃ cit kartavyaṃ yudhi sṛñjayāḥ
dhruvaṃ bhīṣmaṃ vijeṣyāmaḥ puraskṛtya śikhaṇḍinam
21tathā tu samayaṃ kṛtvā daśame 'hani pāṇḍavāḥ
brahmalokaparā bhūtvā saṃjagmuḥ krodhamūrchitāḥ
22śikhaṇḍinaṃ puraskṛtya pāṇḍavaṃ ca dhanaṃjayam
bhīṣmasya pātane yatnaṃ paramaṃ te samāsthitāḥ
23tatas tava sutādiṣṭā nānājanapadeśvarāḥ
droṇena sahaputreṇa sahasenā mahābalāḥ
24duḥśāsanaś ca balavān saha sarvaiḥ sahodaraiḥ
bhīṣmaṃ samaramadhyasthaṃ pālayāṃ cakrire tadā
25tatas tu tāvakāḥ śūrāḥ puraskṛtya yatavratam
śikhaṇḍipramukhān pārthān yodhayanti sma saṃyuge
26cedibhiś ca sapāñcālaiḥ sahito vānaradhvajaḥ
yayau śāṃtanavaṃ bhīṣmaṃ puraskṛtya śikhaṇḍinam
27droṇaputraṃ śiner naptā dhṛṣṭaketus tu pauravam
yudhāmanyuḥ sahāmātyaṃ duryodhanam ayodhayat
28virāṭas tu sahānīkaḥ sahasenaṃ jayadratham
vṛddhakṣatrasya dāyādam āsasāda paraṃtapaḥ
29madrarājaṃ maheṣvāsaṃ sahasainyaṃ yudhiṣṭhiraḥ
bhīmasenābhiguptaś ca nāgānīkam upādravat
30apradhṛṣyam anāvāryaṃ sarvaśastrabhṛtāṃ varam
droṇaṃ prati yayau yattaḥ pāñcālyaḥ saha somakaiḥ
31karṇikāradhvajaṃ cāpi siṃhaketur ariṃdamaḥ
pratyujjagāma saubhadraṃ rājaputro bṛhadbalaḥ
32śikhaṇḍinaṃ ca putrās te pāṇḍavaṃ ca dhanaṃjayam
rājabhiḥ samare sārdham abhipetur jighāṃsavaḥ
33tasminn atimahābhīme senayor vai parākrame
saṃpradhāvatsv anīkeṣu medinī samakampata
34tāny anīkāny anīkeṣu samasajjanta bhārata
tāvakānāṃ pareṣāṃ ca dṛṣṭvā śāṃtanavaṃ raṇe
35tatas teṣāṃ prayatatām anyonyam abhidhāvatām
prādurāsīn mahāñ śabdo dikṣu sarvāsu bhārata
36śaṅkhadundubhighoṣaiś ca vāraṇānāṃ ca bṛṃhitaiḥ
siṃhanādaiś ca sainyānāṃ dāruṇaḥ samapadyata
37sā ca sarvanarendrāṇāṃ candrārkasadṛśī prabhā
vīrāṅgadakirīṭeṣu niṣprabhā samapadyata
38rajomeghāś ca saṃjajñuḥ śastravidyudbhir āvṛtāḥ
dhanuṣāṃ caiva nirghoṣo dāruṇaḥ samapadyata
39bāṇaśaṅkhapraṇādāś ca bherīṇāṃ ca mahāsvanāḥ
rathagoṣaś ca saṃjagmuḥ senayor ubhayor api
40prāsaśaktyṛṣṭisaṃghaiś ca bāṇaughaiś ca samākulam
niṣprakāśam ivākāśaṃ senayoḥ samapadyata
41anyonyaṃ rathinaḥ petur vājinaś ca mahāhave
kuñjarāḥ kuñjarāñ jaghnuḥ padātīṃś ca padātayaḥ
42tad āsīt sumahad yuddhaṃ kurūṇāṃ pāṇḍavaiḥ saha
bhīṣmahetor naravyāghra śyenayor āmiṣe yathā
43tayoḥ samāgamo ghoro babhūva yudhi bhārata
anyonyasya vadhārthāya jigīṣūṇāṃ raṇājire