Book 6 Chapter 108
1saṃjaya uvāca
1atha vīro maheṣvāso mattavāraṇavikramaḥ
samādāya mahac cāpaṃ mattavāraṇavāraṇam
2vidhunvāno dhanuḥ śreṣṭhaṃ drāvayāṇo mahārathān
pṛtanāṃ pāṇḍaveyānāṃ pātayāno mahārathaḥ
3nimittāni nimittajñaḥ sarvato vīkṣya vīryavān
pratapantam anīkāni droṇaḥ putram abhāṣata
4ayaṃ sa divasas tāta yatra pārtho mahārathaḥ
jighāṃsuḥ samare bhīṣmaṃ paraṃ yatnaṃ kariṣyati
5utpatanti hi me bāṇā dhanuḥ prasphuratīva me
yogam astrāṇi gacchanti krūre me vartate matiḥ
6dikṣu śāntāsu ghorāṇi vyāharanti mṛgadvijāḥ
nīcair gṛdhrā nilīyante bhāratānāṃ camūṃ prati
7naṣṭaprabha ivādityaḥ sarvato lohitā diśaḥ
rasate vyathate bhūmir anuṣṭanati vāhanam
8kaṅkā gṛdhrā balākāś ca vyāharanti muhur muhuḥ
śivāś cāśivanirghoṣā vedayantyo mahad bhayam
9papāta mahatī colkā madhyenādityamaṇḍalāt
sakabandhaś ca parigho bhānum āvṛtya tiṣṭhati
10pariveṣas tathā ghoraś candrabhāskarayor abhūt
vedayāno bhayaṃ ghoraṃ rājñāṃ dehāvakartanam
11devatāyatanasthāś ca kauravendrasya devatāḥ
kampante ca hasante ca nṛtyanti ca rudanti ca
12apasavyaṃ grahāś cakrur alakṣmāṇaṃ niśākaram
avākśirāś ca bhagavān udatiṣṭhata candramāḥ
13vapūṃṣi ca narendrāṇāṃ vigatānīva lakṣaye
dhārtarāṣṭrasya sainyeṣu na ca bhrājanti daṃśitāḥ
14senayor ubhayoś caiva samantāc chrūyate mahān
pāñcajanyasya nirghoṣo gāṇḍīvasya ca nisvanaḥ
15dhruvam āsthāya bībhatsur uttamāstrāṇi saṃyuge
apāsyānyān raṇe yodhān abhyasyati pitāmaham
16hṛṣyanti romakūpāni sīdatīva ca me manaḥ
cintayitvā mahābāho bhīṣmārjunasamāgamam
17taṃ caiva nikṛtiprajñaṃ pāñcālyaṃ pāpacetasam
puraskṛtya raṇe pārtho bhīṣmasyāyodhanaṃ gataḥ
18abravīc ca purā bhīṣmo nāhaṃ hanyāṃ śikhaṇḍinam
strī hy eṣā vihitā dhātrā daivāc ca sa punaḥ pumān
19amaṅgalyadhvajaś caiva yājñasenir mahārathaḥ
na cāmaṅgalaketoḥ sa prahared āpagāsutaḥ
20etad vicintayānasya prajñā sīdati me bhṛśam
adyaiva tu raṇe pārthaḥ kuruvṛddham upādravat
21yudhiṣṭhirasya ca krodho bhīṣmārjunasamāgamaḥ
mama cāstrābhisaṃrambhaḥ prajānām aśubhaṃ dhruvam
22manasvī balavāñ śūraḥ kṛtāstro dṛḍhavikramaḥ
dūrapātī dṛḍheṣuś ca nimittajñaś ca pāṇḍavaḥ
23ajeyaḥ samare caiva devair api savāsavaiḥ
balavān buddhimāṃś caiva jitakleśo yudhāṃ varaḥ
24vijayī ca raṇe nityaṃ bhairavāstraś ca pāṇḍavaḥ
tasya mārgaṃ pariharan drutaṃ gaccha yatavratam
25paśya caitan mahābāho vaiśasaṃ samupasthitam
hemacitrāṇi śūrāṇāṃ mahānti ca śubhāni ca
26kavacāny avadīryante śaraiḥ saṃnataparvabhiḥ
chidyante ca dhvajāgrāṇi tomarāṇi dhanūṃṣi ca
27prāsāś ca vimalās tīkṣṇāḥ śaktyaś ca kanakojjvalāḥ
vaijayantyaś ca nāgānāṃ saṃkruddhena kirīṭinā
28nāyaṃ saṃrakṣituṃ kālaḥ prāṇān putropajīvibhiḥ
yāhi svargaṃ puraskṛtya yaśase vijayāya ca
29hayanāgarathāvartāṃ mahāghorāṃ sudustarām
rathena saṃgrāmanadīṃ taraty eṣa kapidhvajaḥ
30brahmaṇyatā damo dānaṃ tapaś ca caritaṃ mahat
ihaiva dṛśyate rājño bhrātā yasya dhanaṃjayaḥ
31bhīmasenaś ca balavān mādrīputrau ca pāṇḍavau
vāsudevaś ca vārṣṇeyo yasya nātho vyavasthitaḥ
32tasyaiṣa manyuprabhavo dhārtarāṣṭrasya durmateḥ
tapodagdhaśarīrasya kopo dahati bhāratān
33eṣa saṃdṛśyate pārtho vāsudevavyapāśrayaḥ
dārayan sarvasainyāni dhārtarāṣṭrāṇi sarvaśaḥ
34etad ālokyate sainyaṃ kṣobhyamāṇaṃ kirīṭinā
mahorminaddhaṃ sumahat timineva nadīmukham
35hāhākilakilāśabdāḥ śrūyante ca camūmukhe
yāhi pāñcāladāyādam ahaṃ yāsye yudhiṣṭhiram
36durlabhaṃ hy antaraṃ rājño vyūhasyāmitatejasaḥ
samudrakukṣipratimaṃ sarvato 'tirathaiḥ sthitaiḥ
37sātyakiś cābhimanyuś ca dhṛṣṭadyumnavṛkodarau
parirakṣanti rājānaṃ yamau ca manujeśvaram
38upendrasadṛśaḥ śyāmo mahāśāla ivodgataḥ
eṣa gacchaty anīkāni dvitīya iva phalgunaḥ
39uttamāstrāṇi cādatsva gṛhītvānyan mahad dhanuḥ
pārśvato yāhi rājānaṃ yudhyasva ca vṛkodaram
40ko hi necchet priyaṃ putraṃ jīvantaṃ śāśvatīḥ samāḥ
kṣatradharmaṃ puraskṛtya tatas tvā viniyujmahe
41eṣa cāpi raṇe bhīṣmo dahate vai mahācamūm
yuddhe susadṛśas tāta yamasya varuṇasya ca