Book 6 Chapter 107
1saṃjaya uvāca
1sātyakiṃ daṃśitaṃ yuddhe bhīṣmāyābhyudyataṃ tadā
ārśyaśṛṅgir maheṣvāso vārayām āsa saṃyuge
2mādhavas tu susaṃkruddho rākṣasaṃ navabhiḥ śaraiḥ
ājaghāna raṇe rājan prahasann iva bhārata
3tathaiva rākṣaso rājan mādhavaṃ niśitaiḥ śaraiḥ
ardayām āsa rājendra saṃkruddhaḥ śinipuṃgavam
4śaineyaḥ śarasaṃghaṃ tu preṣayām āsa saṃyuge
rākṣasāya susaṃkruddho mādhavaḥ paravīrahā
5tato rakṣo mahābāhuṃ sātyakiṃ satyavikramam
vivyādha viśikhais tīkṣṇaiḥ siṃhanādaṃ nanāda ca
6mādhavas tu bhṛśaṃ viddho rākṣasena raṇe tadā
dhairyam ālambya tejasvī jahāsa ca nanāda ca
7bhagadattas tataḥ kruddho mādhavaṃ niśitaiḥ śaraiḥ
tāḍayām āsa samare tottrair iva mahāgajam
8vihāya rākṣasaṃ yuddhe śaineyo rathināṃ varaḥ
prāgjyotiṣāya cikṣepa śarān saṃnataparvaṇaḥ
9tasya prāgjyotiṣo rājā mādhavasya mahad dhanuḥ
ciccheda śitadhāreṇa bhallena kṛtahastavat
10athānyad dhanur ādāya vegavat paravīrahā
bhagadattaṃ raṇe kruddho vivyādha niśitaiḥ śaraiḥ
11so 'tividdho maheṣvāsaḥ sṛkkiṇī saṃlihan muhuḥ
śaktiṃ kanakavaiḍūryabhūṣitām āyasīṃ dṛḍhām
yamadaṇḍopamāṃ ghorāṃ prāhiṇot sātyakāya vai
12tām āpatantīṃ sahasā tasya bāhor baleritām
sātyakiḥ samare rājaṃs tridhā ciccheda sāyakaiḥ
sā papāta tadā bhūmau maholkeva hataprabhā
13śaktiṃ vinihatāṃ dṛṣṭvā putras tava viśāṃ pate
mahatā rathavaṃśena vārayām āsa mādhavam
14tathā parivṛtaṃ dṛṣṭvā vārṣṇeyānāṃ mahāratham
duryodhano bhṛśaṃ hṛṣṭo bhrātṝn sarvān uvāca ha
15tathā kuruta kauravyā yathā vaḥ sātyako yudhi
na jīvan pratiniryāti mahato 'smād rathavrajāt
asmin hate hataṃ manye pāṇḍavānāṃ mahad balam
16tat tatheti vacas tasya parigṛhya mahārathāḥ
śaineyaṃ yodhayām āsur bhīṣmasya pramukhe tadā
17abhimanyuṃ tadāyāntaṃ bhīṣmāyābhyudyataṃ mṛdhe
kāmbojarājo balavān vārayām āsa saṃyuge
18ārjunir nṛpatiṃ viddhvā śaraiḥ saṃnataparvabhiḥ
punar eva catuḥṣaṣṭyā rājan vivyādha taṃ nṛpam
19sudakṣiṇas tu samare kārṣṇiṃ vivyādha pañcabhiḥ
sārathiṃ cāsya navabhir icchan bhīṣmasya jīvitam
20tad yuddham āsīt sumahat tayos tatra parākrame
yad abhyadhāvad gāṅgeyaṃ śikhaṇḍī śatrutāpanaḥ
21virāṭadrupadau vṛddhau vārayantau mahācamūm
bhīṣmaṃ ca yudhi saṃrabdhāv ādravantau mahārathau
22aśvatthāmā tataḥ kruddhaḥ samāyād rathasattamaḥ
tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata
23virāṭo daśabhir bhallair ājaghāna paraṃtapa
yatamānaṃ maheṣvāsaṃ drauṇim āhavaśobhinam
24drupadaś ca tribhir bāṇair vivyādha niśitais tathā
guruputraṃ samāsādya bhīṣmasya purataḥ sthitam
25aśvatthāmā tatas tau tu vivyādha daśabhiḥ śaraiḥ
virāṭadrupadau vṛddhau bhīṣmaṃ prati samudyatau
26tatrādbhutam apaśyāma vṛddhayoś caritaṃ mahat
yad drauṇeḥ sāyakān ghorān pratyavārayatāṃ yudhi
27sahadevaṃ tathā yāntaṃ kṛpaḥ śāradvato 'bhyayāt
yathā nāgo vane nāgaṃ matto mattam upādravat
28kṛpaś ca samare rājan mādrīputraṃ mahāratham
ājaghāna śarais tūrṇaṃ saptatyā rukmabhūṣaṇaiḥ
29tasya mādrīsutaś cāpaṃ dvidhā ciccheda sāyakaiḥ
athainaṃ chinnadhanvānaṃ vivyādha navabhiḥ śaraiḥ
30so 'nyat kārmukam ādāya samare bhārasādhanam
mādrīputraṃ susaṃhṛṣṭo daśabhir niśitaiḥ śaraiḥ
ājaghānorasi kruddha icchan bhīṣmasya jīvitam
31tathaiva pāṇḍavo rājañ śāradvatam amarṣaṇam
ājaghānorasi kruddho bhīṣmasya vadhakāṅkṣayā
tayor yuddhaṃ samabhavad ghorarūpaṃ bhayāvaham
32nakulaṃ tu raṇe kruddhaṃ vikarṇaḥ śatrutāpanaḥ
vivyādha sāyakaiḥ ṣaṣṭyā rakṣan bhīṣmasya jīvitam
33nakulo 'pi bhṛśaṃ viddhas tava putreṇa dhanvinā
vikarṇaṃ saptasaptatyā nirbibheda śilīmukhaiḥ
34tatra tau naraśārdūlau bhīṣmahetoḥ paraṃtapau
anyonyaṃ jaghnatur vīrau goṣṭhe govṛṣabhāv iva
35ghaṭotkacaṃ raṇe yattaṃ nighnantaṃ tava vāhinīm
durmukhaḥ samare prāyād bhīṣmahetoḥ parākramī
36haiḍimbas tu tato rājan durmukhaṃ śatrutāpanam
ājaghānorasi kruddho navatyā niśitaiḥ śaraiḥ
37bhīmasenasutaṃ cāpi durmukhaḥ sumukhaiḥ śaraiḥ
ṣaṣṭyā vīro nadan hṛṣṭo vivyādha raṇamūrdhani
38dhṛṣṭadyumnaṃ raṇe yāntaṃ bhīṣmasya vadhakāṅkṣiṇam
hārdikyo vārayām āsa rakṣan bhīṣmasya jīvitam
39vārṣṇeyaḥ pārṣataṃ śūraṃ viddhvā pañcabhir āyasaiḥ
punaḥ pañcāśatā tūrṇam ājaghāna stanāntare
40tathaiva pārṣato rājan hārdikyaṃ navabhiḥ śaraiḥ
vivyādha niśitais tīkṣṇaiḥ kaṅkapatraparicchadaiḥ
41tayoḥ samabhavad yuddhaṃ bhīṣmahetor mahāraṇe
anyonyātiśayair yuktaṃ yathā vṛtramahendrayoḥ
42bhīmasenam athāyāntaṃ bhīṣmaṃ prati mahābalam
bhūriśravābhyayāt tūrṇaṃ tiṣṭha tiṣṭheti cābravīt
43saumadattir atho bhīmam ājaghāna stanāntare
nārācena sutīkṣṇena rukmapuṅkhena saṃyuge
44uraḥsthena babhau tena bhīmasenaḥ pratāpavān
skandaśaktyā yathā krauñcaḥ purā nṛpatisattama
45tau śarān sūryasaṃkāśān karmāraparimārjitān
anyonyasya raṇe kruddhau cikṣipāte muhur muhuḥ
46bhīmo bhīṣmavadhākānṣkī saumadattiṃ mahāratham
tathā bhīṣmajaye gṛdhnuḥ saumadattiś ca pāṇḍavam
kṛtapratikṛte yattau yodhayām āsatū raṇe
47yudhiṣṭhiraṃ mahārāja mahatyā senayā vṛtam
bhīṣmāyābhimukhaṃ yāntaṃ bhāradvājo nyavārayat
48droṇasya rathanirghoṣaṃ parjanyaninadopamam
śrutvā prabhadrakā rājan samakampanta māriṣa
49sā senā mahatī rājan pāṇḍuputrasya saṃyuge
droṇena vāritā yattā na cacāla padāt padam
50cekitānaṃ raṇe kruddhaṃ bhīṣmaṃ prati janeśvara
citrasenas tava sutaḥ kruddharūpam avārayat
51bhīṣmahetoḥ parākrāntaś citraseno mahārathaḥ
cekitānaṃ paraṃ śaktyā yodhayām āsa bhārata
52tathaiva cekitāno 'pi citrasenam ayodhayat
tad yuddham āsīt sumahat tayos tatra parākrame
53arjuno vāryamāṇas tu bahuśas tanayena te
vimukhīkṛtya putraṃ te tava senāṃ mamarda ha
54duḥśāsano 'pi parayā śaktyā pārtham avārayat
kathaṃ bhīṣmaṃ paro hanyād iti niścitya bhārata
55sā vadhyamānā samare putrasya tava vāhinī
loḍyate rathibhiḥ śreṣṭhais tatra tatraiva bhārata