Book 6 Chapter 104
1dhṛtarāṣṭra uvāca
1kathaṃ śikhaṇḍī gāṅgeyam abhyavartata saṃyuge
pāṇḍavāś ca tathā bhīṣmaṃ tan mamācakṣva saṃjaya
2saṃjaya uvāca
2tataḥ prabhāte vimale sūryasyodayanaṃ prati
vādyamānāsu bherīṣu mṛdaṅgeṣv ānakeṣu ca
3dhmāyatsu dadhivarṇeṣu jalajeṣu samantataḥ
śikhaṇḍinaṃ puraskṛtya niryātāḥ pāṇḍavā yudhi
4kṛtvā vyūhaṃ mahārāja sarvaśatrunibarhaṇam
śikhaṇḍī sarvasainyānām agra āsīd viśāṃ pate
5cakrarakṣau tatas tasya bhīmasenadhanaṃjayau
pṛṣṭhato draupadeyāś ca saubhadraś caiva vīryavān
6sātyakiś cekitānaś ca teṣāṃ goptā mahārathaḥ
dhṛṣṭadyumnas tataḥ paścāt pāñcālair abhirakṣitaḥ
7tato yudhiṣṭhiro rājā yamābhyāṃ sahitaḥ prabhuḥ
prayayau siṃhanādena nādayan bharatarṣabha
8virāṭas tu tataḥ paścāt svena sainyena saṃvṛtaḥ
drupadaś ca mahārāja tataḥ paścād upādravat
9kekayā bhrātaraḥ pañca dhṛṣṭaketuś ca vīryavān
jaghanaṃ pālayām āsa pāṇḍusainyasya bhārata
10evaṃ vyūhya mahat sainyaṃ pāṇḍavās tava vāhinīm
abhyadravanta saṃgrāme tyaktvā jīvitam ātmanaḥ
11tathaiva kuravo rājan bhīṣmaṃ kṛtvā mahābalam
agrataḥ sarvasainyānāṃ prayayuḥ pāṇḍavān prati
12putrais tava durādharṣai rakṣitaḥ sumahābalaiḥ
tato droṇo maheṣvāsaḥ putraś cāsya mahārathaḥ
13bhagadattas tataḥ paścād gajānīkena saṃvṛtaḥ
kṛpaś ca kṛtavarmā ca bhagadattam anuvratau
14kāmbojarājo balavāṃs tataḥ paścāt sudakṣiṇaḥ
māgadhaś ca jayatsenaḥ saubalaś ca bṛhadbalaḥ
15tathetare maheṣvāsāḥ suśarmapramukhā nṛpāḥ
jaghanaṃ pālayām āsus tava sainyasya bhārata
16divase divase prāpte bhīṣmaḥ śāṃtanavo yudhi
āsurān akarod vyūhān paiśācān atha rākṣasān
17tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata
anyonyaṃ nighnatāṃ rājan yamarāṣṭravivardhanam
18arjunapramukhāḥ pārthāḥ puraskṛtya śikhaṇḍinam
bhīṣmaṃ yuddhe 'bhyavartanta kiranto vividhāñ śarān
19tatra bhārata bhīmena pīḍitās tāvakāḥ śaraiḥ
rudhiraughapariklinnāḥ paralokaṃ yayus tadā
20nakulaḥ sahadevaś ca sātyakiś ca mahārathaḥ
tava sainyaṃ samāsādya pīḍayām āsur ojasā
21te vadhyamānāḥ samare tāvakā bharatarṣabha
nāśaknuvan vārayituṃ pāṇḍavānāṃ mahad balam
22tatas tu tāvakaṃ sainyaṃ vadhyamānaṃ samantataḥ
saṃprādravad diśo rājan kālyamānaṃ mahārathaiḥ
23trātāraṃ nādhyagacchanta tāvakā bharatarṣabha
vadhyamānāḥ śitair bāṇaiḥ pāṇḍavaiḥ sahasṛñjayaiḥ
24dhṛtarāṣṭra uvāca
24pīḍyamānaṃ balaṃ pārthair dṛṣṭvā bhīṣmaḥ parākramī
yad akārṣīd raṇe kruddhas tan mamācakṣva saṃjaya
25kathaṃ vā pāṇḍavān yuddhe pratyudyātaḥ paraṃtapaḥ
vinighnan somakān vīrāṃs tan mamācakṣva saṃjaya
26saṃjaya uvāca
26ācakṣe te mahārāja yad akārṣīt pitāmahaḥ
pīḍite tava putrasya sainye pāṇḍavasṛñjayaiḥ
27prahṛṣṭamanasaḥ śūrāḥ pāṇḍavāḥ pāṇḍupūrvaja
abhyavartanta nighnantas tava putrasya vāhinīm
28taṃ vināśaṃ manuṣyendra naravāraṇavājinām
nāmṛṣyata tadā bhīṣmaḥ sainyaghātaṃ raṇe paraiḥ
29sa pāṇḍavān maheṣvāsaḥ pāñcālāṃś ca sasṛñjayān
abhyadravata durdharṣas tyaktvā jīvitam ātmanaḥ
30sa pāṇḍavānāṃ pravarān pañca rājan mahārathān
āttaśastrān raṇe yattān vārayām āsa sāyakaiḥ
nārācair vatsadantaiś ca śitair añjalikais tathā
31nijaghne samare kruddho hastyaśvam amitaṃ bahu
rathino 'pātayad rājan rathebhyaḥ puruṣarṣabhaḥ
32sādinaś cāśvapṛṣṭhebhyaḥ padātīṃś ca samāgatān
gajārohān gajebhyaś ca pareṣāṃ vidadhad bhayam
33tam ekaṃ samare bhīṣmaṃ tvaramāṇaṃ mahāratham
pāṇḍavāḥ samavartanta vajrapāṇim ivāsurāḥ
34śakrāśanisamasparśān vimuñcan niśitāñ śarān
dikṣv adṛśyata sarvāsu ghoraṃ saṃdhārayan vapuḥ
35maṇḍalīkṛtam evāsya nityaṃ dhanur adṛśyata
saṃgrāme yudhyamānasya śakracāpanibhaṃ mahat
36tad dṛṣṭvā samare karma tava putrā viśāṃ pate
vismayaṃ paramaṃ prāptāḥ pitāmaham apūjayan
37pārthā vimanaso bhūtvā praikṣanta pitaraṃ tava
yudhyamānaṃ raṇe śūraṃ vipracittim ivāmarāḥ
na cainaṃ vārayām āsur vyāttānanam ivāntakam
38daśame 'hani saṃprāpte rathānīkaṃ śikhaṇḍinaḥ
adahan niśitair bāṇaiḥ kṛṣṇavartmeva kānanam
39taṃ śikhaṇḍī tribhir bāṇair abhyavidhyat stanāntare
āśīviṣam iva kruddhaṃ kālasṛṣṭam ivāntakam
40sa tenātibhṛśaṃ viddhaḥ prekṣya bhīṣmaḥ śikhaṇḍinam
anicchann api saṃkruddhaḥ prahasann idam abravīt
41kāmam abhyasa vā mā vā na tvāṃ yotsye kathaṃ cana
yaiva hi tvaṃ kṛtā dhātrā saiva hi tvaṃ śikhaṇḍinī
42tasya tad vacanaṃ śrutvā śikhaṇḍī krodhamūrchitaḥ
uvāca bhīṣmaṃ samare sṛkkiṇī parilelihan
43jānāmi tvāṃ mahābāho kṣatriyāṇāṃ kṣayaṃkaram
mayā śrutaṃ ca te yuddhaṃ jāmadagnyena vai saha
44divyaś ca te prabhāvo 'yaṃ sa mayā bahuśaḥ śrutaḥ
jānann api prabhāvaṃ te yotsye 'dyāhaṃ tvayā saha
45pāṇḍavānāṃ priyaṃ kurvann ātmanaś ca narottama
adya tvā yodhayiṣyāmi raṇe puruṣasattama
46dhruvaṃ ca tvā haniṣyāmi śape satyena te 'grataḥ
etac chrutvā vaco mahyaṃ yat kṣamaṃ tat samācara
47kāmam abhyasa vā mā vā na me jīvan vimokṣyase
sudṛṣṭaḥ kriyatāṃ bhīṣma loko 'yaṃ samitiṃjaya
48evam uktvā tato bhīṣmaṃ pañcabhir nataparvabhiḥ
avidhyata raṇe rājan praṇunnaṃ vākyasāyakaiḥ
49tasya tad vacanaṃ śrutvā savyasācī paraṃtapaḥ
kālo 'yam iti saṃcintya śikhaṇḍinam acodayat
50ahaṃ tvām anuyāsyāmi parān vidrāvayañ śaraiḥ
abhidrava susaṃrabdho bhīṣmaṃ bhīmaparākramam
51na hi te saṃyuge pīḍāṃ śaktaḥ kartuṃ mahābalaḥ
tasmād adya mahābāho vīra bhīṣmam abhidrava
52ahatvā samare bhīṣmaṃ yadi yāsyasi māriṣa
avahāsyo 'sya lokasya bhaviṣyasi mayā saha
53nāvahāsyā yathā vīra bhavema paramāhave
tathā kuru raṇe yatnaṃ sādhayasva pitāmaham
54ahaṃ te rakṣaṇaṃ yuddhe kariṣyāmi paraṃtapa
vārayan rathinaḥ sarvān sādhayasva pitāmaham
55droṇaṃ ca droṇaputraṃ ca kṛpaṃ cātha suyodhanam
citrasenaṃ vikarṇaṃ ca saindhavaṃ ca jayadratham
56vindānuvindāv āvantyau kāmbojaṃ ca sudakṣiṇam
bhagadattaṃ tathā śūraṃ māgadhaṃ ca mahāratham
57saumadattiṃ raṇe śūram ārśyaśṛṅgiṃ ca rākṣasam
trigartarājaṃ ca raṇe saha sarvair mahārathaiḥ
aham āvārayiṣyāmi veleva makarālayam
58kurūṃś ca sahitān sarvān ye caiṣāṃ sainikāḥ sthitāḥ
nivārayiṣyāmi raṇe sādhayasva pitāmaham