Book 6 Chapter 103
1saṃjaya uvāca
1yudhyatām eva teṣāṃ tu bhāskare 'stam upāgate
saṃdhyā samabhavad ghorā nāpaśyāma tato raṇam
2tato yudhiṣṭhiro rājā saṃdhyāṃ saṃdṛśya bhārata
vadhyamānaṃ balaṃ cāpi bhīṣmeṇāmitraghātinā
3muktaśastraṃ parāvṛttaṃ palāyanaparāyaṇam
bhīṣmaṃ ca yudhi saṃrabdham anuyāntaṃ mahārathān
4somakāṃś ca jitān dṛṣṭvā nirutsāhān mahārathān
cintayitvā ciraṃ dhyātvā avahāram arocayat
5tato 'vahāraṃ sainyānāṃ cakre rājā yudhiṣṭhiraḥ
tathaiva tava sainyānām avahāro hy abhūt tadā
6tato 'vahāraṃ sainyānāṃ kṛtvā tatra mahārathāḥ
nyaviśanta kuruśreṣṭha saṃgrāme kṣatavikṣatāḥ
7bhīṣmasya samare karma cintayānās tu pāṇḍavāḥ
nālabhanta tadā śāntiṃ bhṛśaṃ bhīṣmeṇa pīḍitāḥ
8bhīṣmo 'pi samare jitvā pāṇḍavān saha sṛñjayaiḥ
pūjyamānas tava sutair vandyamānaś ca bhārata
9nyaviśat kurubhiḥ sārdhaṃ hṛṣṭarūpaiḥ samantataḥ
tato rātriḥ samabhavat sarvabhūtapramohinī
10tasmin rātrimukhe ghore pāṇḍavā vṛṣṇibhiḥ saha
sṛñjayāś ca durādharṣā mantrāya samupāviśan
11ātmaniḥśreyasaṃ sarve prāptakālaṃ mahābalāḥ
mantrayām āsur avyagrā mantraniścayakovidāḥ
12tato yudhiṣṭhiro rājā mantrayitvā ciraṃ nṛpa
vāsudevaṃ samudvīkṣya vākyam etad uvāca ha
13paśya kṛṣṇa mahātmānaṃ bhīṣmaṃ bhīmaparākramam
gajaṃ nalavanānīva vimṛdnantaṃ balaṃ mama
14na caivainaṃ mahātmānam utsahāmo nirīkṣitum
lelihyamānaṃ sainyeṣu pravṛddham iva pāvakam
15yathā ghoro mahānāgas takṣako vai viṣolbaṇaḥ
tathā bhīṣmo raṇe kṛṣṇa tīkṣṇaśastraḥ pratāpavān
16gṛhītacāpaḥ samare vimuñcaṃś ca śitāñ śarān
śakyo jetuṃ yamaḥ kruddho vajrapāṇiś ca devarāṭ
17varuṇaḥ pāśabhṛd vāpi sagado vā dhaneśvaraḥ
na tu bhīṣmaḥ susaṃkruddhaḥ śakyo jetuṃ mahāhave
18so 'ham evaṃ gate kṛṣṇa nimagnaḥ śokasāgare
ātmano buddhidaurbalyād bhīṣmam āsādya saṃyuge
19vanaṃ yāsyāmi durdharṣa śreyo me tatra vai gatam
na yuddhaṃ rocaye kṛṣṇa hanti bhīṣmo hi naḥ sadā
20yathā prajvalitaṃ vahniṃ pataṃgaḥ samabhidravan
ekato mṛtyum abhyeti tathāhaṃ bhīṣmam īyivān
21kṣayaṃ nīto 'smi vārṣṇeya rājyahetoḥ parākramī
bhrātaraś caiva me śūrāḥ sāyakair bhṛśapīḍitāḥ
22matkṛte bhrātṛsauhārdād rājyāt prabhraṃśanaṃ gatāḥ
parikliṣṭā tathā kṛṣṇā matkṛte madhusūdana
23jīvitaṃ bahu manye 'haṃ jīvitaṃ hy adya durlabham
jīvitasyādya śeṣeṇa cariṣye dharmam uttamam
24yadi te 'ham anugrāhyo bhrātṛbhiḥ saha keśava
svadharmasyāvirodhena tad udāhara keśava
25etac chrutvā vacas tasya kāruṇyād bahuvistaram
pratyuvāca tataḥ kṛṣṇaḥ sāntvayāno yudhiṣṭhiram
26dharmaputra viṣādaṃ tvaṃ mā kṛthāḥ satyasaṃgara
yasya te bhrātaraḥ śūrā durjayāḥ śatrusūdanāḥ
27arjuno bhīmasenaś ca vāyvagnisamatejasau
mādrīputrau ca vikrāntau tridaśānām iveśvarau
28māṃ vā niyuṅkṣva sauhārdād yotsye bhīṣmeṇa pāṇḍava
tvatprayukto hy ahaṃ rājan kiṃ na kuryāṃ mahāhave
29haniṣyāmi raṇe bhīṣmam āhūya puruṣarṣabham
paśyatāṃ dhārtarāṣṭrāṇāṃ yadi necchati phalgunaḥ
30yadi bhīṣme hate rājañ jayaṃ paśyasi pāṇḍava
hantāsmy ekarathenādya kuruvṛddhaṃ pitāmaham
31paśya me vikramaṃ rājan mahendrasyeva saṃyuge
vimuñcantaṃ mahāstrāṇi pātayiṣyāmi taṃ rathāt
32yaḥ śatruḥ pāṇḍuputrāṇāṃ macchatruḥ sa na saṃśayaḥ
madarthā bhavadarthā ye ye madīyās tavaiva te
33tava bhrātā mama sakhā saṃbandhī śiṣya eva ca
māṃsāny utkṛtya vai dadyām arjunārthe mahīpate
34eṣa cāpi naravyāghro matkṛte jīvitaṃ tyajet
eṣa naḥ samayas tāta tārayema parasparam
sa māṃ niyuṅkṣva rājendra yāvad dvīpo bhavāmy aham
35pratijñātam upaplavye yat tat pārthena pūrvataḥ
ghātayiṣyāmi gāṅgeyam ity ulūkasya saṃnidhau
36parirakṣyaṃ ca mama tad vacaḥ pārthasya dhīmataḥ
anujñātaṃ tu pārthena mayā kāryaṃ na saṃśayaḥ
37atha vā phalgunasyaiṣa bhāraḥ parimito raṇe
nihaniṣyati saṃgrāme bhīṣmaṃ parapuraṃjayam
38aśakyam api kuryād dhi raṇe pārthaḥ samudyataḥ
tridaśān vā samudyuktān sahitān daityadānavaiḥ
nihanyād arjunaḥ saṃkhye kim u bhīṣmaṃ narādhipa
39viparīto mahāvīryo gatasattvo 'lpajīvitaḥ
bhīṣmaḥ śāṃtanavo nūnaṃ kartavyaṃ nāvabudhyate
40yudhiṣṭhira uvāca
40evam etan mahābāho yathā vadasi mādhava
sarve hy ete na paryāptās tava veganivāraṇe
41niyataṃ samavāpsyāmi sarvam eva yathepsitam
yasya me puruṣavyāghra bhavān nātho mahābalaḥ
42sendrān api raṇe devāñ jayeyaṃ jayatāṃ vara
tvayā nāthena govinda kim u bhīṣmaṃ mahāhave
43na tu tvām anṛtaṃ kartum utsahe svārthagauravāt
ayudhyamānaḥ sāhāyyaṃ yathoktaṃ kuru mādhava
44samayas tu kṛtaḥ kaś cid bhīṣmeṇa mama mādhava
mantrayiṣye tavārthāya na tu yotsye kathaṃ cana
duryodhanārthe yotsyāmi satyam etad iti prabho
45sa hi rājyasya me dātā mantrasyaiva ca mādhava
tasmād devavrataṃ bhūyo vadhopāyārtham ātmanaḥ
bhavatā sahitāḥ sarve pṛcchāmo madhusūdana
46tad vayaṃ sahitā gatvā bhīṣmam āśu narottamam
rucite tava vārṣṇeya mantraṃ pṛcchāma kauravam
47sa vakṣyati hitaṃ vākyaṃ tathyaṃ caiva janārdana
yathā sa vakṣyate kṛṣṇa tathā kartāsmi saṃyuge
48sa no jayasya dātā ca mantrasya ca dhṛtavrataḥ
bālāḥ pitrā vihīnāś ca tena saṃvardhitā vayam
49taṃ cet pitāmahaṃ vṛddhaṃ hantum icchāmi mādhava
pituḥ pitaram iṣṭaṃ vai dhig astu kṣatrajīvikām
50saṃjaya uvāca
50tato 'bravīn mahārāja vārṣṇeyaḥ kurunandanam
rocate me mahābāho satataṃ tava bhāṣitam
51devavrataḥ kṛtī bhīṣmaḥ prekṣitenāpi nirdahet
gamyatāṃ sa vadhopāyaṃ praṣṭuṃ sāgaragāsutaḥ
vaktum arhati satyaṃ sa tvayā pṛṣṭo viśeṣataḥ
52te vayaṃ tatra gacchāmaḥ praṣṭuṃ kurupitāmaham
praṇamya śirasā cainaṃ mantraṃ pṛcchāma mādhava
sa no dāsyati yaṃ mantraṃ tena yotsyāmahe parān
53evaṃ saṃmantrya vai vīrāḥ pāṇḍavāḥ pāṇḍupūrvaja
jagmus te sahitāḥ sarve vāsudevaś ca vīryavān
vimuktaśastrakavacā bhīṣmasya sadanaṃ prati
54praviśya ca tadā bhīṣmaṃ śirobhiḥ pratipedire
pūjayanto mahārāja pāṇḍavā bharatarṣabha
praṇamya śirasā cainaṃ bhīṣmaṃ śaraṇam anvayuḥ
55tān uvāca mahābāhur bhīṣmaḥ kurupitāmahaḥ
svāgataṃ tava vārṣṇeya svāgataṃ te dhanaṃjaya
svāgataṃ dharmaputrāya bhīmāya yamayos tathā
56kiṃ kāryaṃ vaḥ karomy adya yuṣmatprītivivardhanam
sarvātmanā ca kartāsmi yady api syāt suduṣkaram
57tathā bruvāṇaṃ gāṅgeyaṃ prītiyuktaṃ punaḥ punaḥ
uvāca vākyaṃ dīnātmā dharmaputro yudhiṣṭhiraḥ
58kathaṃ jayema dharmajña kathaṃ rājyaṃ labhemahi
prajānāṃ saṃkṣayo na syāt kathaṃ tan me vadābhibho
59bhavān hi no vadhopāyaṃ bravītu svayam ātmanaḥ
bhavantaṃ samare rājan viṣahema kathaṃ vayam
60na hi te sūkṣmam apy asti randhraṃ kurupitāmaha
maṇḍalenaiva dhanuṣā sadā dṛśyo 'si saṃyuge
61nādadānaṃ saṃdadhānaṃ vikarṣantaṃ dhanur na ca
paśyāmas tvā mahābāho rathe sūryam iva sthitam
62narāśvarathanāgānāṃ hantāraṃ paravīrahan
ka ivotsahate hantuṃ tvāṃ pumān bharatarṣabha
63varṣatā śaravarṣāṇi mahānti puruṣottama
kṣayaṃ nītā hi pṛtanā bhavatā mahatī mama
64yathā yudhi jayeyaṃ tvāṃ yathā rājyaṃ bhaven mama
bhavet sainyasya vā śāntis tan me brūhi pitāmaha
65tato 'bravīc chāṃtanavaḥ pāṇḍavān pāṇḍupūrvaja
na kathaṃ cana kaunteya mayi jīvati saṃyuge
yuṣmāsu dṛśyate vṛddhiḥ satyam etad bravīmi vaḥ
66nirjite mayi yuddhe tu dhruvaṃ jeṣyatha kauravān
kṣipraṃ mayi praharata yadīcchatha raṇe jayam
anujānāmi vaḥ pārthāḥ praharadhvaṃ yathāsukham
67evaṃ hi sukṛtaṃ manye bhavatāṃ vidito hy aham
hate mayi hataṃ sarvaṃ tasmād evaṃ vidhīyatām
68yudhiṣṭhira uvāca
68brūhi tasmād upāyaṃ no yathā yuddhe jayemahi
bhavantaṃ samare kruddhaṃ daṇḍapāṇim ivāntakam
69śakyo vajradharo jetuṃ varuṇo 'tha yamas tathā
na bhavān samare śakyaḥ sendrair api surāsuraiḥ
70bhīṣma uvāca
70satyam etan mahābāho yathā vadasi pāṇḍava
nāhaṃ śakyo raṇe jetuṃ sendrair api surāsuraiḥ
71āttaśastro raṇe yatto gṛhītavarakārmukaḥ
nyastaśastraṃ tu māṃ rājan hanyur yudhi mahārathāḥ
72nikṣiptaśastre patite vimuktakavacadhvaje
dravamāṇe ca bhīte ca tavāsmīti ca vādini
73striyāṃ strīnāmadheye ca vikale caikaputrake
aprasūte ca duṣprekṣye na yuddhaṃ rocate mama
74imaṃ ca śṛṇu me pārtha saṃkalpaṃ pūrvacintitam
amaṅgalyadhvajaṃ dṛṣṭvā na yudhyeyaṃ kathaṃ cana
75ya eṣa draupado rājaṃs tava sainye mahārathaḥ
śikhaṇḍī samarākāṅkṣī śūraś ca samitiṃjayaḥ
76yathābhavac ca strī pūrvaṃ paścāt puṃstvam upāgataḥ
jānanti ca bhavanto 'pi sarvam etad yathātatham
77arjunaḥ samare śūraḥ puraskṛtya śikhaṇḍinam
mām eva viśikhais tūrṇam abhidravatu daṃśitaḥ
78amaṅgalyadhvaje tasmin strīpūrve ca viśeṣataḥ
na prahartum abhīpsāmi gṛhīteṣuṃ kathaṃ cana
79tad antaraṃ samāsādya pāṇḍavo māṃ dhanaṃjayaḥ
śarair ghātayatu kṣipraṃ samantād bharatarṣabha
80na taṃ paśyāmi lokeṣu yo māṃ hanyāt samudyatam
ṛte kṛṣṇān mahābhāgāt pāṇḍavād vā dhanaṃjayāt
81eṣa tasmāt purodhāya kaṃ cid anyaṃ mamāgrataḥ
māṃ pātayatu bībhatsur evaṃ te vijayo bhavet
82etat kuruṣva kaunteya yathoktaṃ vacanaṃ mama
tato jeṣyasi saṃgrāme dhārtarāṣṭrān samāgatān
83saṃjaya uvāca
83te 'nujñātās tataḥ pārthā jagmuḥ svaśibiraṃ prati
abhivādya mahātmānaṃ bhīṣmaṃ kurupitāmaham
84tathoktavati gāṅgeye paralokāya dīkṣite
arjuno duḥkhasaṃtaptaḥ savrīḍam idam abravīt
85guruṇā kulavṛddhena kṛtaprajñena dhīmatā
pitāmahena saṃgrāme kathaṃ yotsyāmi mādhava
86krīḍatā hi mayā bālye vāsudeva mahāmanāḥ
pāṃsurūṣitagātreṇa mahātmā paruṣīkṛtaḥ
87yasyāham adhiruhyāṅkaṃ bālaḥ kila gadāgraja
tātety avocaṃ pitaraṃ pituḥ pāṇḍor mahātmanaḥ
88nāhaṃ tātas tava pitus tāto 'smi tava bhārata
iti mām abravīd bālye yaḥ sa vadhyaḥ kathaṃ mayā
89kāmaṃ vadhyatu me sainyaṃ nāhaṃ yotsye mahātmanā
jayo vāstu vadho vā me kathaṃ vā kṛṣṇa manyase
90śrīkṛṣṇa uvāca
90pratijñāya vadhaṃ jiṣṇo purā bhīṣmasya saṃyuge
kṣatradharme sthitaḥ pārtha kathaṃ nainaṃ haniṣyasi
91pātayainaṃ rathāt pārtha vajrāhatam iva drumam
nāhatvā yudhi gāṅgeyaṃ vijayas te bhaviṣyati
92diṣṭam etat purā devair bhaviṣyaty avaśasya te
hantā bhīṣmasya pūrvendra iti tan na tad anyathā
93na hi bhīṣmaṃ durādharṣaṃ vyāttānanam ivāntakam
tvad anyaḥ śaknuyād dhantum api vajradharaḥ svayam
94jahi bhīṣmaṃ mahābāho śṛṇu cedaṃ vaco mama
yathovāca purā śakraṃ mahābuddhir bṛhaspatiḥ
95jyāyāṃsam api cec chakra guṇair api samanvitam
ātatāyinam āmantrya hanyād ghātakam āgatam
96śāśvato 'yaṃ sthito dharmaḥ kṣatriyāṇāṃ dhanaṃjaya
yoddhavyaṃ rakṣitavyaṃ ca yaṣṭavyaṃ cānasūyubhiḥ
97arjuna uvāca
97śikhaṇḍī nidhanaṃ kṛṣṇa bhīṣmasya bhavitā dhruvam
dṛṣṭvaiva hi sadā bhīṣmaḥ pāñcālyaṃ vinivartate
98te vayaṃ pramukhe tasya sthāpayitvā śikhaṇḍinam
gāṅgeyaṃ pātayiṣyāma upāyeneti me matiḥ
99aham anyān maheṣvāsān vārayiṣyāmi sāyakaiḥ
śikhaṇḍy api yudhāṃ śreṣṭho bhīṣmam evābhiyāsyatu
100śrutaṃ te kurumukhyasya nāhaṃ hanyāṃ śikhaṇḍinam
kanyā hy eṣā purā jātā puruṣaḥ samapadyata
101saṃjaya uvāca
101ity evaṃ niścayaṃ kṛtvā pāṇḍavāḥ sahamādhavāḥ
śayanāni yathāsvāni bhejire puruṣarṣabhāḥ