Book 6 Chapter 102
1saṃjaya uvāca
1tataḥ pitā tava kruddho niśitaiḥ sāyakottamaiḥ
ājaghāna raṇe pārthān sahasenān samantataḥ
2bhīmaṃ dvādaśabhir viddhvā sātyakiṃ navabhiḥ śaraiḥ
nakulaṃ ca tribhir bāṇaiḥ sahadevaṃ ca saptabhiḥ
3yudhiṣṭhiraṃ dvādaśabhir bāhvor urasi cārpayat
dhṛṣṭadyumnaṃ tato viddhvā vinanāda mahābalaḥ
4taṃ dvādaśārdhair nakulo mādhavaś ca tribhiḥ śaraiḥ
dhṛṣṭadyumnaś ca saptatyā bhīmasenaś ca pañcabhiḥ
yudhiṣṭhiro dvādaśabhiḥ pratyavidhyat pitāmaham
5droṇas tu sātyakiṃ viddhvā bhīmasenam avidhyata
ekaikaṃ pañcabhir bāṇair yamadaṇḍopamaiḥ śitaiḥ
6tau ca taṃ pratyavidhyetāṃ tribhis tribhir ajihmagaiḥ
tottrair iva mahānāgaṃ droṇaṃ brāhmaṇapuṃgavam
7sauvīrāḥ kitavāḥ prācyāḥ pratīcyodīcyamālavāḥ
abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ
saṃgrāme nājahur bhīṣmaṃ vadhyamānāḥ śitaiḥ śaraiḥ
8tathaivānye vadhyamānāḥ pāṇḍaveyair mahātmabhiḥ
pāṇḍavān abhyavartanta vividhāyudhapāṇayaḥ
tathaiva pāṇḍavā rājan parivavruḥ pitāmaham
9sa samantāt parivṛto rathaughair aparājitaḥ
gahane 'gnir ivotsṛṣṭaḥ prajajvāla dahan parān
10rathāgnyagāraś cāpārcir asiśaktigadendhanaḥ
śarasphuliṅgo bhīṣmāgnir dadāha kṣatriyarṣabhān
11suvarṇapuṅkhair iṣubhir gārdhrapakṣaiḥ sutejanaiḥ
karṇinālīkanārācaiś chādayām āsa tad balam
12apātayad dhvajāṃś caiva rathinaś ca śitaiḥ śaraiḥ
muṇḍatālavanānīva cakāra sa rathavrajān
13nirmanuṣyān rathān rājan gajān aśvāṃś ca saṃyuge
akarot sa mahābāhuḥ sarvaśastrabhṛtāṃ varaḥ
14tasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ
niśamya sarvabhūtāni samakampanta bhārata
15amoghā hy apatan bāṇāḥ pitus te bharatarṣabha
nāsajjanta tanutreṣu bhīṣmacāpacyutāḥ śarāḥ
16hatavīrān rathān rājan saṃyuktāñ javanair hayaiḥ
apaśyāma mahārāja hriyamāṇān raṇājire
17cedikāśikarūṣāṇāṃ sahasrāṇi caturdaśa
mahārathāḥ samākhyātāḥ kulaputrās tanutyajaḥ
aparāvartinaḥ sarve suvarṇavikṛtadhvajāḥ
18saṃgrāme bhīṣmam āsādya vyāditāsyam ivāntakam
nimagnāḥ paralokāya savājirathakuñjarāḥ
19bhagnākṣopaskarān kāṃś cid bhagnacakrāṃś ca sarvaśaḥ
apaśyāma rathān rājañ śataśo 'tha sahasraśaḥ
20savarūthai rathair bhagnai rathibhiś ca nipātitaiḥ
śaraiḥ sukavacaiś chinnaiḥ paṭṭiśaiś ca viśāṃ pate
21gadābhir musalaiś caiva nistriṃśaiś ca śilīmukhaiḥ
anukarṣair upāsaṅgaiś cakrair bhagnaiś ca māriṣa
22bāhubhiḥ kārmukaiḥ khaḍgaiḥ śirobhiś ca sakuṇḍalaiḥ
talatrair aṅgulitraiś ca dhvajaiś ca vinipātitaiḥ
cāpaiś ca bahudhā chinnaiḥ samāstīryata medinī
23hatārohā gajā rājan hayāś ca hatasādinaḥ
paripetur drutaṃ tatra śataśo 'tha sahasraśaḥ
24yatamānāś ca te vīrā dravamāṇān mahārathān
nāśaknuvan vārayituṃ bhīṣmabāṇaprapīḍitān
25mahendrasamavīryeṇa vadhyamānā mahācamūḥ
abhajyata mahārāja na ca dvau saha dhāvataḥ
26āviddharathanāgāśvaṃ patitadhvajakūbaram
anīkaṃ pāṇḍuputrāṇāṃ hāhābhūtam acetanam
27jaghānātra pitā putraṃ putraś ca pitaraṃ tathā
priyaṃ sakhāyaṃ cākrande sakhā daivabalātkṛtaḥ
28vimucya kavacān anye pāṇḍuputrasya sainikāḥ
prakīrya keśān dhāvantaḥ pratyadṛśyanta bhārata
29tad gokulam ivodbhrāntam udbhrāntarathakuñjaram
dadṛśe pāṇḍuputrasya sainyam ārtasvaraṃ tadā
30prabhajyamānaṃ sainyaṃ tu dṛṣṭvā yādavanandanaḥ
uvāca pārthaṃ bībhatsuṃ nigṛhya ratham uttamam
31ayaṃ sa kālaḥ saṃprāptaḥ pārtha yaḥ kāṅkṣitas tava
praharāsmai naravyāghra na cen mohāt pramuhyase
32yat purā kathitaṃ vīra tvayā rājñāṃ samāgame
virāṭanagare pārtha saṃjayasya samīpataḥ
33bhīṣmadroṇamukhān sarvān dhārtarāṣṭrasya sainikān
sānubandhān haniṣyāmi ye māṃ yotsyanti saṃyuge
34iti tat kuru kaunteya satyaṃ vākyam ariṃdama
kṣatradharmam anusmṛtya yudhyasva bharatarṣabha
35ity ukto vāsudevena tiryagdṛṣṭir adhomukhaḥ
akāma iva bībhatsur idaṃ vacanam abravīt
36avadhyānāṃ vadhaṃ kṛtvā rājyaṃ vā narakottaram
duḥkhāni vanavāse vā kiṃ nu me sukṛtaṃ bhavet
37codayāśvān yato bhīṣmaḥ kariṣye vacanaṃ tava
pātayiṣyāmi durdharṣaṃ vṛddhaṃ kurupitāmaham
38tato 'śvān rajataprakhyāṃś codayām āsa mādhavaḥ
yato bhīṣmas tato rājan duṣprekṣyo raśmivān iva
39tatas tat punar āvṛttaṃ yudhiṣṭhirabalaṃ mahat
dṛṣṭvā pārthaṃ mahābāhuṃ bhīṣmāyodyantam āhave
40tato bhīṣmaḥ kuruśreṣṭhaḥ siṃhavad vinadan muhuḥ
dhanaṃjayarathaṃ śīghraṃ śaravarṣair avākirat
41kṣaṇena sa rathas tasya sahayaḥ sahasārathiḥ
śaravarṣeṇa mahatā na prājñāyata kiṃ cana
42vāsudevas tv asaṃbhrānto dhairyam āsthāya sātvataḥ
codayām āsa tān aśvān vitunnān bhīṣmasāyakaiḥ
43tataḥ pārtho dhanur gṛhya divyaṃ jaladanisvanam
pātayām āsa bhīṣmasya dhanuś chittvā śitaiḥ śaraiḥ
44sa cchinnadhanvā kauravyaḥ punar anyan mahad dhanuḥ
nimeṣāntaramātreṇa sajyaṃ cakre pitā tava
45vicakarṣa tato dorbhyāṃ dhanur jaladanisvanam
athāsya tad api kruddhaś ciccheda dhanur arjunaḥ
46tasya tat pūjayām āsa lāghavaṃ śaṃtanoḥ sutaḥ
sādhu pārtha mahābāho sādhu kuntīsuteti ca
47samābhāṣyainam aparaṃ pragṛhya ruciraṃ dhanuḥ
mumoca samare bhīṣmaḥ śarān pārtharathaṃ prati
48adarśayad vāsudevo hayayāne paraṃ balam
moghān kurvañ śarāṃs tasya maṇḍalāni vidarśayan
49śuśubhāte naravyāghrau bhīṣmapārthau śarakṣatau
govṛṣāv iva saṃrabdhau viṣāṇollikhitāṅkitau
50vāsudevas tu saṃprekṣya pārthasya mṛduyuddhatām
bhīṣmaṃ ca śaravarṣāṇi sṛjantam aniśaṃ yudhi
51pratapantam ivādityaṃ madhyam āsādya senayoḥ
varān varān vinighnantaṃ pāṇḍuputrasya sainikān
52yugāntam iva kurvāṇaṃ bhīṣmaṃ yaudhiṣṭhire bale
nāmṛṣyata mahābāhur mādhavaḥ paravīrahā
53utsṛjya rajataprakhyān hayān pārthasya māriṣa
kruddho nāma mahāyogī pracaskanda mahārathāt
abhidudrāva bhīṣmaṃ sa bhujapraharaṇo balī
54pratodapāṇis tejasvī siṃhavad vinadan muhuḥ
dārayann iva padbhyāṃ sa jagatīṃ jagatīśvaraḥ
55krodhatāmrekṣaṇaḥ kṛṣṇo jighāṃsur amitadyutiḥ
grasann iva ca cetāṃsi tāvakānāṃ mahāhave
56dṛṣṭvā mādhavam ākrande bhīṣmāyodyantam āhave
hato bhīṣmo hato bhīṣma iti tatra sma sainikāḥ
krośantaḥ prādravan sarve vāsudevabhayān narāḥ
57pītakauśeyasaṃvīto maṇiśyāmo janārdanaḥ
śuśubhe vidravan bhīṣmaṃ vidyunmālī yathāmbudaḥ
58sa siṃha iva mātaṅgaṃ yūtharṣabha ivarṣabham
abhidudrāva tejasvī vinadan yādavarṣabhaḥ
59tam āpatantaṃ saṃprekṣya puṇḍarīkākṣam āhave
asaṃbhramaṃ raṇe bhīṣmo vicakarṣa mahad dhanuḥ
uvāca cainaṃ govindam asaṃbhrāntena cetasā
60ehy ehi puṇḍarīkākṣa devadeva namo 'stu te
mām adya sātvataśreṣṭha pātayasva mahāhave
61tvayā hi deva saṃgrāme hatasyāpi mamānagha
śreya eva paraṃ kṛṣṇa loke 'muṣminn ihaiva ca
saṃbhāvito 'smi govinda trailokyenādya saṃyuge
62anvag eva tataḥ pārthas tam anudrutya keśavam
nijagrāha mahābāhur bāhubhyāṃ parigṛhya vai
63nigṛhyamāṇaḥ pārthena kṛṣṇo rājīvalocanaḥ
jagāma cainam ādāya vegena puruṣottamaḥ
64pārthas tu viṣṭabhya balāc caraṇau paravīrahā
nijaghrāha hṛṣīkeśaṃ kathaṃ cid daśame pade
65tata enam uvācārtaḥ krodhaparyākulekṣaṇam
niḥśvasantaṃ yathā nāgam arjunaḥ paravīrahā
66nivartasva mahābāho nānṛtaṃ kartum arhasi
yat tvayā kathitaṃ pūrvaṃ na yotsyāmīti keśava
67mithyāvādīti lokas tvāṃ kathayiṣyati mādhava
mamaiṣa bhāraḥ sarvo hi haniṣyāmi yatavratam
68śape mādhava sakhyena satyena sukṛtena ca
antaṃ yathā gamiṣyāmi śatrūṇāṃ śatrukarśana
69adyaiva paśya durdharṣaṃ pātyamānaṃ mahāvratam
tārāpatim ivāpūrṇam antakāle yadṛcchayā
70mādhavas tu vacaḥ śrutvā phalgunasya mahātmanaḥ
nakiṃcid uktvā sakrodha āruroha rathaṃ punaḥ
71tau rathasthau naravyāghrau bhīṣmaḥ śāṃtanavaḥ punaḥ
vavarṣa śaravarṣeṇa megho vṛṣṭyā yathācalau
72prāṇāṃś cādatta yodhānāṃ pitā devavratas tava
gabhastibhir ivādityas tejāṃsi śiśirātyaye
73yathā kurūṇāṃ sainyāni babhañja yudhi pāṇḍavaḥ
tathā pāṇḍavasainyāni babhañja yudhi te pitā
74hatavidrutasainyās tu nirutsāhā vicetasaḥ
nirīkṣituṃ na śekus te bhīṣmam apratimaṃ raṇe
madhyaṃ gatam ivādityaṃ pratapantaṃ svatejasā
75te vadhyamānā bhīṣmeṇa kāleneva yugakṣaye
vīkṣāṃ cakrur mahārāja pāṇḍavā bhayapīḍitāḥ
76trātāraṃ nādhyagacchanta gāvaḥ paṅkagatā iva
pipīlikā iva kṣuṇṇā durbalā balinā raṇe
77mahārathaṃ bhārata duṣpradharṣaṃ; śaraughiṇaṃ pratapantaṃ narendrān
bhīṣmaṃ na śekuḥ prativīkṣituṃ te; śarārciṣaṃ sūryam ivātapantam
78vimṛdnatas tasya tu pāṇḍusenām; astaṃ jagāmātha sahasraraśmiḥ
tato balānāṃ śramakarśitānāṃ; mano 'vahāraṃ prati saṃbabhūva