Book 6 Chapter 101
1saṃjaya uvāca
1dṛṣṭvā bhīṣmaṃ raṇe kruddhaṃ pāṇḍavair abhisaṃvṛtam
yathā meghair mahārāja tapānte divi bhāskaram
2duryodhano mahārāja duḥśāsanam abhāṣata
eṣa śūro maheṣvāso bhīṣmaḥ śatruniṣūdanaḥ
3chāditaḥ pāṇḍavaiḥ śūraiḥ samantād bharatarṣabha
tasya kāryaṃ tvayā vīra rakṣaṇaṃ sumahātmanaḥ
4rakṣyamāṇo hi samare bhīṣmo 'smākaṃ pitāmahaḥ
nihanyāt samare yattān pāñcālān pāṇḍavaiḥ saha
5tatra kāryam ahaṃ manye bhīṣmasyaivābhirakṣaṇam
goptā hy eṣa maheṣvāso bhīṣmo 'smākaṃ pitāmahaḥ
6sa bhavān sarvasainyena parivārya pitāmaham
samare duṣkaraṃ karma kurvāṇaṃ parirakṣatu
7evam uktas tu samare putro duḥśāsanas tava
parivārya sthito bhīṣmaṃ sainyena mahatā vṛtaḥ
8tataḥ śatasahasreṇa hayānāṃ subalātmajaḥ
vimalaprāsahastānām ṛṣṭitomaradhāriṇām
9darpitānāṃ suvegānāṃ balasthānāṃ patākinām
śikṣitair yuddhakuśalair upetānāṃ narottamaiḥ
10nakulaṃ sahadevaṃ ca dharmarājaṃ ca pāṇḍavam
nyavārayan naraśreṣṭhaṃ parivārya samantataḥ
11tato duryodhano rājā śūrāṇāṃ hayasādinām
ayutaṃ preṣayām āsa pāṇḍavānāṃ nivāraṇe
12taiḥ praviṣṭair mahāvegair garutmadbhir ivāhave
khurāhatā dharā rājaṃś cakampe ca nanāda ca
13khuraśabdaś ca sumahān vājināṃ śuśruve tadā
mahāvaṃśavanasyeva dahyamānasya parvate
14utpatadbhiś ca tais tatra samuddhūtaṃ mahad rajaḥ
divākarapathaṃ prāpya chādayām āsa bhāskaram
15vegavadbhir hayais tais tu kṣobhitaṃ pāṇḍavaṃ balam
nipatadbhir mahāvegair haṃsair iva mahat saraḥ
heṣatāṃ caiva śabdena na prājñāyata kiṃ cana
16tato yudhiṣṭhiro rājā mādrīputrau ca pāṇḍavau
pratyaghnaṃs tarasā vegaṃ samare hayasādinām
17udvṛttasya mahārāja prāvṛṭkālena pūryataḥ
paurṇamāsyām ambuvegaṃ yathā velā mahodadheḥ
18tatas te rathino rājañ śaraiḥ saṃnataparvabhiḥ
nyakṛntann uttamāṅgāni kāyebhyo hayasādinām
19te nipetur mahārāja nihatā dṛḍhadhanvibhiḥ
nāgair iva mahānāgā yathā syur girigahvare
20te 'pi prāsaiḥ suniśitaiḥ śaraiḥ saṃnataparvabhiḥ
nyakṛntann uttamāṅgāni vicaranto diśo daśa
21atyāsannā hayārohā ṛṣṭibhir bharatarṣabha
acchinann uttamāṅgāni phalānīva mahādrumāt
22sasādino hayā rājaṃs tatra tatra niṣūditāḥ
patitāḥ pātyamānāś ca śataśo 'tha sahasraśaḥ
23vadhyamānā hayās te tu prādravanta bhayārditāḥ
yathā siṃhān samāsādya mṛgāḥ prāṇaparāyaṇāḥ
24pāṇḍavās tu mahārāja jitvā śatrūn mahāhave
dadhmuḥ śaṅkhāṃś ca bherīś ca tāḍayām āsur āhave
25tato duryodhano dṛṣṭvā dīnaṃ sainyam avasthitam
abravīd bharataśreṣṭha madrarājam idaṃ vacaḥ
26eṣa pāṇḍusuto jyeṣṭho jitvā mātula māmakān
paśyatāṃ no mahābāho senāṃ drāvayate balī
27taṃ vāraya mahābāho veleva makarālayam
tvaṃ hi saṃśrūyase 'tyartham asahyabalavikramaḥ
28putrasya tava tad vākyaṃ śrutvā śalyaḥ pratāpavān
prayayau rathavaṃśena yatra rājā yudhiṣṭhiraḥ
29tad āpatad vai sahasā śalyasya sumahad balam
mahaughavegaṃ samare vārayām āsa pāṇḍavaḥ
30madrarājaṃ ca samare dharmarājo mahārathaḥ
daśabhiḥ sāyakais tūrṇam ājaghāna stanāntare
nakulaḥ sahadevaś ca tribhis tribhir ajihmagaiḥ
31madrarājo 'pi tān sarvān ājaghāna tribhis tribhiḥ
yudhiṣṭhiraṃ punaḥ ṣaṣṭyā vivyādha niśitaiḥ śaraiḥ
mādrīputrau ca saṃrabdhau dvābhyāṃ dvābhyām atāḍayat
32tato bhīmo mahābāhur dṛṣṭvā rājānam āhave
madrarājavaśaṃ prāptaṃ mṛtyor āsyagataṃ yathā
abhyadravata saṃgrāme yudhiṣṭhiram amitrajit
33tato yuddhaṃ mahāghoraṃ prāvartata sudāruṇam
aparāṃ diśam āsthāya dyotamāne divākare