Book 6 Chapter 99
1saṃjaya uvāca
1madhyāhne tu mahārāja saṃgrāmaḥ samapadyata
lokakṣayakaro raudro bhīṣmasya saha somakaiḥ
2gāṅgeyo rathināṃ śreṣṭhaḥ pāṇḍavānām anīkinīm
vyadhaman niśitair bāṇaiḥ śataśo 'tha sahasraśaḥ
3saṃmamarda ca tat sainyaṃ pitā devavratas tava
dhānyānām iva lūnānāṃ prakaraṃ gogaṇā iva
4dhṛṣṭadyumnaḥ śikhaṇḍī ca virāṭo drupadas tathā
bhīṣmam āsādya samare śarair jaghnur mahāratham
5dhṛṣṭadyumnaṃ tato viddhvā virāṭaṃ ca tribhiḥ śaraiḥ
drupadasya ca nārācaṃ preṣayām āsa bhārata
6tena viddhā maheṣvāsā bhīṣmeṇāmitrakarśinā
cukrudhuḥ samare rājan pādaspṛṣṭā ivoragāḥ
7śikhaṇḍī taṃ ca vivyādha bharatānāṃ pitāmaham
strīmayaṃ manasā dhyātvā nāsmai prāharad acyutaḥ
8dhṛṣṭadyumnas tu samare krodhād agnir iva jvalan
pitāmahaṃ tribhir bāṇair bāhvor urasi cārpayat
9drupadaḥ pañcaviṃśatyā virāṭo daśabhiḥ śaraiḥ
śikhaṇḍī pañcaviṃśatyā bhīṣmaṃ vivyādha sāyakaiḥ
10so 'tividdho mahārāja bhīṣmaḥ saṃkhye mahātmabhiḥ
vasante puṣpaśabalo raktāśoka ivābabhau
11tān pratyavidhyad gāṅgeyas tribhis tribhir ajihmagaiḥ
drupadasya ca bhallena dhanuś ciccheda māriṣa
12so 'nyat kārmukam ādāya bhīṣmaṃ vivyādha pañcabhiḥ
sārathiṃ ca tribhir bāṇaiḥ suśitai raṇamūrdhani
13tato bhīmo mahārāja draupadyāḥ pañca cātmajāḥ
kekayā bhrātaraḥ pañca sātyakiś caiva sātvataḥ
14abhyadravanta gāṅgeyaṃ yudhiṣṭhirahitepsayā
rirakṣiṣantaḥ pāñcālyaṃ dhṛṣṭadyumnamukhan raṇe
15tathaiva tāvakāḥ sarve bhīṣmarakṣārtham udyatāḥ
pratyudyayuḥ pāṇḍusenāṃ sahasainyā narādhipa
16tatrāsīt sumahad yuddhaṃ tava teṣāṃ ca saṃkulam
narāśvarathanāgānāṃ yamarāṣṭravivardhanam
17rathī rathinam āsādya prāhiṇod yamasādanam
tathetarān samāsādya naranāgāśvasādinaḥ
18anayan paralokāya śaraiḥ saṃnataparvabhiḥ
astraiś ca vividhair ghorais tatra tatra viśāṃ pate
19rathāś ca rathibhir hīnā hatasārathayas tathā
vipradrutāśvāḥ samare diśo jagmuḥ samantataḥ
20mardamānā narān rājan hayāṃś ca subahūn raṇe
vātāyamānā dṛśyante gandharvanagaropamāḥ
21rathinaś ca rathair hīnā varmiṇas tejasā yutāḥ
kuṇḍaloṣṇīṣiṇaḥ sarve niṣkāṅgadavibhūṣitāḥ
22devaputrasamā rūpe śaurye śakrasamā yudhi
ṛddhyā vaiśravaṇaṃ cāti nayena ca bṛhaspatim
23sarvalokeśvarāḥ śūrās tatra tatra viśāṃ pate
vipradrutā vyadṛśyanta prākṛtā iva mānavāḥ
24dantinaś ca naraśreṣṭha vihīnā varasādibhiḥ
mṛdnantaḥ svāny anīkāni saṃpetuḥ sarvaśabdagāḥ
25varmabhiś cāmaraiś chatraiḥ patākābhiś ca māriṣa
kakṣyābhir atha tottraiś ca ghaṇṭābhis tomarais tathā
26viśīrṇair vipradhāvanto dṛśyante sma diśo daśa
nagameghapratīkāśair jaladodayanisvanaiḥ
27tathaiva dantibhir hīnān gajārohān viśāṃ pate
pradhāvanto 'nvapaśyāma tava teṣāṃ ca saṃkule
28nānādeśasamutthāṃś ca turagān hemabhūṣitān
vātāyamānān adrākṣaṃ śataśo 'tha sahasraśaḥ
29aśvārohān hatair aśvair gṛhītāsīn samantataḥ
dravamāṇān apaśyāma drāvyamāṇāṃś ca saṃyuge
30gajo gajaṃ samāsādya dravamāṇaṃ mahāraṇe
yayau vimṛdnaṃs tarasā padātīn vājinas tathā
31tathaiva ca rathān rājan saṃmamarda raṇe gajaḥ
rathaś caiva samāsādya padātiṃ turagaṃ tathā
32vyamṛdnāt samare rājaṃs turagāṃś ca narān raṇe
evaṃ te bahudhā rājan pramṛdnantaḥ parasparam
33tasmin raudre tathā yuddhe vartamāne mahābhaye
prāvartata nadī ghorā śoṇitāntrataraṅgiṇī
34asthisaṃcayasaṃghāṭā keśaśaivalaśādvalā
rathahradā śarāvartā hayamīnā durāsadā
35śīrṣopalasamākīrṇā hastigrāhasamākulā
kavacoṣṇīṣaphenāḍhyā dhanurdvīpāsikacchapā
36patākādhvajavṛkṣāḍhyā martyakūlāpahāriṇī
kravyādasaṃghasaṃkīrṇā yamarāṣṭravivardhinī
37tāṃ nadīṃ kṣatriyāḥ śūrā hayanāgarathaplavaiḥ
praterur bahavo rājan bhayaṃ tyaktvā mahāhave
38apovāha raṇe bhīrūn kaśmalenābhisaṃvṛtān
yathā vaitaraṇī pretān pretarājapuraṃ prati
39prākrośan kṣatriyās tatra dṛṣṭvā tad vaiśasaṃ mahat
duryodhanāparādhena kṣayaṃ gacchanti kauravāḥ
40guṇavatsu kathaṃ dveṣaṃ dhārtarāṣṭro janeśvaraḥ
kṛtavān pāṇḍuputreṣu pāpātmā lobhamohitaḥ
41evaṃ bahuvidhā vācaḥ śrūyante smātra bhārata
pāṇḍavastavasaṃyuktāḥ putrāṇāṃ te sudāruṇāḥ
42tā niśamya tadā vācaḥ sarvayodhair udāhṛtāḥ
āgaskṛt sarvalokasya putro duryodhanas tava
43bhīṣmaṃ droṇaṃ kṛpaṃ caiva śalyaṃ covāca bhārata
yudhyadhvam anahaṃkārāḥ kiṃ ciraṃ kurutheti ca
44tataḥ pravavṛte yuddhaṃ kurūṇāṃ pāṇḍavaiḥ saha
akṣadyūtakṛtaṃ rājan sughoraṃ vaiśasaṃ tadā
45yat purā na nigṛhṇīṣe vāryamāṇo mahātmabhiḥ
vaicitravīrya tasyedaṃ phalaṃ paśya tathāvidham
46na hi pāṇḍusutā rājan sasainyāḥ sapadānugāḥ
rakṣanti samare prāṇān kauravā vā viśāṃ pate
47etasmāt kāraṇād ghoro vartate sma janakṣayaḥ
daivād vā puruṣavyāghra tava cāpanayān nṛpa