Book 6 Chapter 98
1dhṛtarāṣṭra uvāca
1kathaṃ droṇo maheṣvāsaḥ pāṇḍavaś ca dhanaṃjayaḥ
samīyatū raṇe śūrau tan mamācakṣva saṃjaya
2priyo hi pāṇḍavo nityaṃ bhāradvājasya dhīmataḥ
ācāryaś ca raṇe nityaṃ priyaḥ pārthasya saṃjaya
3tāv ubhau rathinau saṃkhye dṛptau siṃhāv ivotkaṭau
kathaṃ samīyatur yuddhe bhāradvājadhanaṃjayau
4saṃjaya uvāca
4na droṇaḥ samare pārthaṃ jānīte priyam ātmanaḥ
kṣatradharmaṃ puraskṛtya pārtho vā gurum āhave
5na kṣatriyā raṇe rājan varjayanti parasparam
nirmaryādaṃ hi yudhyante pitṛbhir bhrātṛbhiḥ saha
6raṇe bhārata pārthena droṇo viddhas tribhiḥ śaraiḥ
nācintayata tān bāṇān pārthacāpacyutān yudhi
7śaravṛṣṭyā punaḥ pārthaś chādayām āsa taṃ raṇe
prajajvāla ca roṣeṇa gahane 'gnir ivotthitaḥ
8tato 'rjunaṃ raṇe droṇaḥ śaraiḥ saṃnataparvabhiḥ
vārayām āsa rājendra nacirād iva bhārata
9tato duryodhano rājā suśarmāṇam acodayat
droṇasya samare rājan pārṣṇigrahaṇakāraṇāt
10trigartarāḍ api kruddho bhṛśam āyamya kārmukam
chādayām āsa samare pārthaṃ bāṇair ayomukhaiḥ
11tābhyāṃ muktāḥ śarā rājann antarikṣe virejire
haṃsā iva mahārāja śaratkāle nabhastale
12te śarāḥ prāpya kaunteyaṃ samastā viviśuḥ prabho
phalabhāranataṃ yadvat svāduvṛkṣaṃ vihaṃgamāḥ
13arjunas tu raṇe nādaṃ vinadya rathināṃ varaḥ
trigartarājaṃ samare saputraṃ vivyadhe śaraiḥ
14te vadhyamānāḥ pārthena kāleneva yugakṣaye
pārtham evābhyavartanta maraṇe kṛtaniścayāḥ
mumucuḥ śaravṛṣṭiṃ ca pāṇḍavasya rathaṃ prati
15śaravṛṣṭiṃ tatas tāṃ tu śaravarṣeṇa pāṇḍavaḥ
pratijagrāha rājendra toyavṛṣṭim ivācalaḥ
16tatrādbhutam apaśyāma bībhatsor hastalāghavam
vimuktāṃ bahubhiḥ śūraiḥ śastravṛṣṭiṃ durāsadām
17yad eko vārayām āsa māruto 'bhragaṇān iva
karmaṇā tena pārthasya tutuṣur devadānavāḥ
18atha kruddho raṇe pārthas trigartān prati bhārata
mumocāstraṃ mahārāja vāyavyaṃ pṛtanāmukhe
19prādurāsīt tato vāyuḥ kṣobhayāṇo nabhastalam
pātayan vai tarugaṇān vinighnaṃś caiva sainikān
20tato droṇo 'bhivīkṣyaiva vāyavyāstraṃ sudāruṇam
śailam anyan mahārāja ghoram astraṃ mumoca ha
21droṇena yudhi nirmukte tasminn astre mahāmṛdhe
praśaśāma tato vāyuḥ prasannāś cābhavan diśaḥ
22tataḥ pāṇḍusuto vīras trigartasya rathavrajān
nirutsāhān raṇe cakre vimukhān viparākramān
23tato duryodhano rājā kṛpaś ca rathināṃ varaḥ
aśvatthāmā tataḥ śalyaḥ kāmbojaś ca sudakṣiṇaḥ
24vindānuvindāv āvantyau bāhlikaś ca sabāhlikaḥ
mahatā rathavaṃśena pārthasyāvārayan diśaḥ
25tathaiva bhagadattaś ca śrutāyuś ca mahābalaḥ
gajānīkena bhīmasya tāv avārayatāṃ diśaḥ
26bhūriśravāḥ śalaś caiva saubalaś ca viśāṃ pate
śaraughair vividhais tūrṇaṃ mādrīputrāv avārayan
27bhīṣmas tu sahitaḥ sarvair dhārtarāṣṭrasya sainikaiḥ
yudhiṣṭhiraṃ samāsādya sarvataḥ paryavārayat
28āpatantaṃ gajānīkaṃ dṛṣṭvā pārtho vṛkodaraḥ
lelihan sṛkkiṇī vīro mṛgarāḍ iva kānane
29tatas tu rathināṃ śreṣṭho gadāṃ gṛhya mahāhave
avaplutya rathāt tūrṇaṃ tava sainyam abhīṣayat
30tam udvīkṣya gadāhastaṃ tatas te gajasādinaḥ
parivavrū raṇe yattā bhīmasenaṃ samantataḥ
31gajamadhyam anuprāptaḥ pāṇḍavaś ca vyarājata
meghajālasya mahato yathā madhyagato raviḥ
32vyadhamat sa gajānīkaṃ gadayā pāṇḍavarṣabhaḥ
mahābhrajālam atulaṃ mātariśveva saṃtatam
33te vadhyamānā balinā bhīmasenena dantinaḥ
ārtanādaṃ raṇe cakrur garjanto jaladā iva
34bahudhā dāritaś caiva viṣāṇais tatra dantibhiḥ
phullāśokanibhaḥ pārthaḥ śuśubhe raṇamūrdhani
35viṣāṇe dantinaṃ gṛhya nirviṣāṇam athākarot
viṣāṇena ca tenaiva kumbhe 'bhyāhatya dantinam
pātayām āsa samare daṇḍahasta ivāntakaḥ
36śoṇitāktāṃ gadāṃ bibhran medomajjākṛtacchaviḥ
kṛtāṅgadaḥ śoṇitena rudravat pratyadṛśyata
37evaṃ te vadhyamānās tu hataśeṣā mahāgajāḥ
prādravanta diśo rājan vimṛdnantaḥ svakaṃ balam
38dravadbhis tair mahānāgaiḥ samantād bharatarṣabha
duryodhanabalaṃ sarvaṃ punar āsīt parāṅmukham