Book 6 Chapter 97
1dhṛtarāṣṭra uvāca
1ārjuniṃ samare śūraṃ vinighnantaṃ mahāratham
alambusaḥ kathaṃ yuddhe pratyayudhyata saṃjaya
2ārśyaśṛṅgiṃ kathaṃ cāpi saubhadraḥ paravīrahā
tan mamācakṣva tattvena yathā vṛttaṃ sma saṃyuge
3dhanaṃjayaś ca kiṃ cakre mama sainyeṣu saṃjaya
bhīmo vā balināṃ śreṣṭho rākṣaso vā ghaṭotkacaḥ
4nakulaḥ sahadevo vā sātyakir vā mahārathaḥ
etad ācakṣva me sarvaṃ kuśalo hy asi saṃjaya
5saṃjaya uvāca
5hanta te 'haṃ pravakṣyāmi saṃgrāmaṃ lomaharṣaṇam
yathābhūd rākṣasendrasya saubhadrasya ca māriṣa
6arjunaś ca yathā saṃkhye bhīmasenaś ca pāṇḍavaḥ
nakulaḥ sahadevaś ca raṇe cakruḥ parākramam
7tathaiva tāvakāḥ sarve bhīṣmadroṇapurogamāḥ
adbhutāni vicitrāṇi cakruḥ karmāṇy abhītavat
8alambusas tu samare abhimanyuṃ mahāratham
vinadya sumahānādaṃ tarjayitvā muhur muhuḥ
abhidudrāva vegena tiṣṭha tiṣṭheti cābravīt
9saubhadro 'pi raṇe rājan siṃhavad vinadan muhuḥ
ārśyaśṛṅgiṃ maheṣvāsaṃ pitur atyantavairiṇam
10tataḥ sameyatuḥ saṃkhye tvaritau nararākṣasau
rathābhyāṃ rathināṃ śreṣṭhau yathā vai devadānavau
māyāvī rākṣasaśreṣṭho divyāstrajñaś ca phālguniḥ
11tataḥ kārṣṇir mahārāja niśitaiḥ sāyakais tribhiḥ
ārśyaśṛṅgiṃ raṇe viddhvā punar vivyādha pañcabhiḥ
12alambuso 'pi saṃkruddhaḥ kārṣṇiṃ navabhir āśugaiḥ
hṛdi vivyādha vegena tottrair iva mahādvipam
13tataḥ śarasahasreṇa kṣiprakārī niśācaraḥ
arjunasya sutaṃ saṃkhye pīḍayām āsa bhārata
14abhimanyus tataḥ kruddho navatiṃ nataparvaṇām
cikṣepa niśitān bāṇān rākṣasasya mahorasi
15te tasya viviśus tūrṇaṃ kāyaṃ nirbhidya marmaṇi
sa tair vibhinnasarvāṅgaḥ śuśubhe rākṣasottamaḥ
puṣpitaiḥ kiṃśukai rājan saṃstīrṇa iva parvataḥ
16sa dhārayañ śarān hemapuṅkhān api mahābalaḥ
vibabhau rākṣasaśreṣṭhaḥ sajvāla iva parvataḥ
17tataḥ kruddho mahārāja ārśyaśṛṅgir mahābalaḥ
mahendrapratimaṃ kārṣṇiṃ chādayām āsa patribhiḥ
18tena te viśikhā muktā yamadaṇḍopamāḥ śitāḥ
abhimanyuṃ vinirbhidya prāviśan dharaṇītalam
19tathaivārjuninirmuktāḥ śarāḥ kāñcanabhūṣaṇāḥ
alambusaṃ vinirbhidya prāviśanta dharātalam
20saubhadras tu raṇe rakṣaḥ śaraiḥ saṃnataparvabhiḥ
cakre vimukham āsādya mayaṃ śakra ivāhave
21vimukhaṃ ca tato rakṣo vadhyamānaṃ raṇe 'riṇā
prāduścakre mahāmāyāṃ tāmasīṃ paratāpanaḥ
22tatas te tamasā sarve hṛtā hy āsan mahītale
nābhimanyum apaśyanta naiva svān na parān raṇe
23abhimanyuś ca tad dṛṣṭvā ghorarūpaṃ mahat tamaḥ
prāduścakre 'stram atyugraṃ bhāskaraṃ kurunandanaḥ
24tataḥ prakāśam abhavaj jagat sarvaṃ mahīpate
tāṃ cāpi jaghnivān māyāṃ rākṣasasya durātmanaḥ
25saṃkruddhaś ca mahāvīryo rākṣasendraṃ narottamaḥ
chādayām āsa samare śaraiḥ saṃnataparvabhiḥ
26bahvīs tathānyā māyāś ca prayuktās tena rakṣasā
sarvāstravid ameyātmā vārayām āsa phālguniḥ
27hatamāyaṃ tato rakṣo vadhyamānaṃ ca sāyakaiḥ
rathaṃ tatraiva saṃtyajya prādravan mahato bhayāt
28tasmin vinirjite tūrṇaṃ kūṭayodhini rākṣase
ārjuniḥ samare sainyaṃ tāvakaṃ saṃmamarda ha
madāndho vanyanāgendraḥ sapadmāṃ padminīm iva
29tataḥ śāṃtanavo bhīṣmaḥ sainyaṃ dṛṣṭvābhividrutam
mahatā rathavaṃśena saubhadraṃ paryavārayat
30koṣṭhakīkṛtya taṃ vīraṃ dhārtarāṣṭrā mahārathāḥ
ekaṃ subahavo yuddhe tatakṣuḥ sāyakair dṛḍham
31sa teṣāṃ rathināṃ vīraḥ pitus tulyaparākramaḥ
sadṛśo vāsudevasya vikrameṇa balena ca
32ubhayoḥ sadṛśaṃ karma sa pitur mātulasya ca
raṇe bahuvidhaṃ cakre sarvaśastrabhṛtāṃ varaḥ
33tato dhanaṃjayo rājan vinighnaṃs tava sainikān
āsasāda raṇe bhīṣmaṃ putraprepsur amarṣaṇaḥ
34tathaiva samare rājan pitā devavratas tava
āsasāda raṇe pārthaṃ svarbhānur iva bhāskaram
35tataḥ sarathanāgāśvāḥ putrās tava viśāṃ pate
parivavrū raṇe bhīṣmaṃ jugupuś ca samantataḥ
36tathaiva pāṇḍavā rājan parivārya dhanaṃjayam
raṇāya mahate yuktā daṃśitā bharatarṣabha
37śāradvatas tato rājan bhīṣmasya pramukhe sthitam
arjunaṃ pañcaviṃśatyā sāyakānāṃ samācinot
38patyudgamyātha vivyādha sātyakis taṃ śitaiḥ śaraiḥ
pāṇḍavapriyakāmārthaṃ śārdūla iva kuñjaram
39gautamo 'pi tvarāyukto mādhavaṃ navabhiḥ śaraiḥ
hṛdi vivyādha saṃkruddhaḥ kaṅkapatraparicchadaiḥ
40śaineyo 'pi tataḥ kruddho bhṛśaṃ viddho mahārathaḥ
gautamāntakaraṃ ghoraṃ samādatta śilīmukham
41tam āpatantaṃ vegena śakrāśanisamadyutim
dvidhā ciccheda saṃkruddho drauṇiḥ paramakopanaḥ
42samutsṛjyātha śaineyo gautamaṃ rathināṃ varam
abhyadravad raṇe drauṇiṃ rāhuḥ khe śaśinaṃ yathā
43tasya droṇasutaś cāpaṃ dvidhā ciccheda bhārata
athainaṃ chinnadhanvānaṃ tāḍayām āsa sāyakaiḥ
44so 'nyat kārmukam ādāya śatrughnaṃ bhārasādhanam
drauṇiṃ ṣaṣṭyā mahārāja bāhvor urasi cārpayat
45sa viddho vyathitaś caiva muhūrtaṃ kaśmalāyutaḥ
niṣasāda rathopasthe dhvajayaṣṭim upāśritaḥ
46pratilabhya tataḥ saṃjñāṃ droṇaputraḥ pratāpavān
vārṣṇeyaṃ samare kruddho nārācena samardayat
47śaineyaṃ sa tu nirbhidya prāviśad dharaṇītalam
vasantakāle balavān bilaṃ sarpaśiśur yathā
48tato 'pareṇa bhallena mādhavasya dhvajottamam
ciccheda samare drauṇiḥ siṃhanādaṃ nanāda ca
49punaś cainaṃ śarair ghoraiś chādayām āsa bhārata
nidāghānte mahārāja yathā megho divākaram
50sātyakiś ca mahārāja śarajālaṃ nihatya tat
drauṇim abhyapatat tūrṇaṃ śarajālair anekadhā
51tāpayām āsa ca drauṇiṃ śaineyaḥ paravīrahā
vimukto meghajālena yathaiva tapanas tathā
52śarāṇāṃ ca sahasreṇa punar enaṃ samudyatam
sātyakiś chādayām āsa nanāda ca mahābalaḥ
53dṛṣṭvā putraṃ tathā grastaṃ rāhuṇeva niśākaram
abhyadravata śaineyaṃ bhāradvājaḥ pratāpavān
54vivyādha ca pṛṣatkena sutīkṣṇena mahāmṛdhe
parīpsan svasutaṃ rājan vārṣṇeyenābhitāpitam
55sātyakis tu raṇe jitvā guruputraṃ mahāratham
droṇaṃ vivyādha viṃśatyā sarvapāraśavaiḥ śaraiḥ
56tadantaram ameyātmā kaunteyaḥ śvetavāhanaḥ
abhyadravad raṇe kruddho droṇaṃ prati mahārathaḥ
57tato droṇaś ca pārthaś ca sameyātāṃ mahāmṛdhe
yathā budhaś ca śukraś ca mahārāja nabhastale