Book 6 Chapter 96
1saṃjaya uvāca
1abhimanyū rathodāraḥ piśaṅgais turagottamaiḥ
abhidudrāva tejasvī duryodhanabalaṃ mahat
vikirañ śaravarṣāṇi vāridhārā ivāmbudaḥ
2na śekuḥ samare kruddhaṃ saubhadram arisūdanam
śastraughiṇaṃ gāhamānaṃ senāsāgaram akṣayam
nivārayitum apy ājau tvadīyāḥ kurupuṃgavāḥ
3tena muktā raṇe rājañ śarāḥ śatrunibarhaṇāḥ
kṣatriyān anayañ śūrān pretarājaniveśanam
4yamadaṇḍopamān ghorāñ jvalanāśīviṣopamān
saubhadraḥ samare kruddhaḥ preṣayām āsa sāyakān
5rathinaṃ ca rathāt tūrṇaṃ hayapṛṣṭhāc ca sādinam
gajārohāṃś ca sagajān pātayām āsa phālguniḥ
6tasya tat kurvataḥ karma mahat saṃkhye 'dbhutaṃ nṛpāḥ
pūjayāṃ cakrire hṛṣṭāḥ praśaśaṃsuś ca phālgunim
7tāny anīkāni saubhadro drāvayan bahv aśobhata
tūlarāśim ivādhūya mārutaḥ sarvatodiśam
8tena vidrāvyamāṇāni tava sainyāni bhārata
trātāraṃ nādhyagacchanta paṅke magnā iva dvipāḥ
9vidrāvya sarvasainyāni tāvakāni narottamaḥ
abhimanyuḥ sthito rājan vidhūmo 'gnir iva jvalan
10na cainaṃ tāvakāḥ sarve viṣehur arighātinam
pradīptaṃ pāvakaṃ yadvat pataṃgāḥ kālacoditāḥ
11praharan sarvaśatrubhyaḥ pāṇḍavānāṃ mahārathaḥ
adṛśyata maheṣvāsaḥ savajra iva vajrabhṛt
12hemapṛṣṭhaṃ dhanuś cāsya dadṛśe carato diśaḥ
toyadeṣu yathā rājan bhrājamānāḥ śatahvadāḥ
13śarāś ca niśitāḥ pītā niścaranti sma saṃyuge
vanāt phulladrumād rājan bhramarāṇām iva vrajāḥ
14tathaiva caratas tasya saubhadrasya mahātmanaḥ
rathena meghaghoṣeṇa dadṛśur nāntaraṃ janāḥ
15mohayitvā kṛpaṃ droṇaṃ drauṇiṃ ca sa bṛhadbalam
saindhavaṃ ca maheṣvāsaṃ vyacaral laghu suṣṭhu ca
16maṇḍalīkṛtam evāsya dhanuḥ paśyāma māriṣa
sūryamaṇḍalasaṃkāśaṃ tapatas tava vāhinīm
17taṃ dṛṣṭvā kṣatriyāḥ śūrāḥ pratapantaṃ śarārcibhiḥ
dviphalgunam imaṃ lokaṃ menire tasya karmabhiḥ
18tenārditā mahārāja bhāratī sā mahācamūḥ
babhrāma tatra tatraiva yoṣin madavaśād iva
19drāvayitvā ca tat sainyaṃ kampayitvā mahārathān
nandayām āsa suhṛdo mayaṃ jitveva vāsavaḥ
20tena vidrāvyamāṇāni tava sainyāni saṃyuge
cakrur ārtasvaraṃ ghoraṃ parjanyaninadopamam
21taṃ śrutvā ninadaṃ ghoraṃ tava sainyasya māriṣa
mārutoddhūtavegasya samudrasyeva parvaṇi
duryodhanas tadā rājā ārśyaśṛṅgim abhāṣata
22eṣa kārṣṇir maheṣvāso dvitīya iva phalgunaḥ
camūṃ drāvayate krodhād vṛtro devacamūm iva
23tasya nānyaṃ prapaśyāmi saṃyuge bheṣajaṃ mahat
ṛte tvāṃ rākṣasaśreṣṭha sarvavidyāsu pāragam
24sa gatvā tvaritaṃ vīraṃ jahi saubhadram āhave
vayaṃ pārthān haniṣyāmo bhīṣmadroṇapuraḥsarāḥ
25sa evam ukto balavān rākṣasendraḥ pratāpavān
prayayau samare tūrṇaṃ tava putrasya śāsanāt
nardamāno mahānādaṃ prāvṛṣīva balāhakaḥ
26tasya śabdena mahatā pāṇḍavānāṃ mahad balam
prācalat sarvato rājan pūryamāṇa ivārṇavaḥ
27bahavaś ca narā rājaṃs tasya nādena bhīṣitāḥ
priyān prāṇān parityajya nipetur dharaṇītale
28kārṣṇiś cāpi mudā yuktaḥ pragṛhītaśarāsanaḥ
nṛtyann iva rathopasthe tad rakṣaḥ samupādravat
29tataḥ sa rākṣasaḥ kruddhaḥ saṃprāpyaivārjuniṃ raṇe
nātidūre sthitas tasya drāvayām āsa vai camūm
30sā vadhyamānā samare pāṇḍavānāṃ mahācamūḥ
pratyudyayau raṇe rakṣo devasenā yathā balim
31vimardaḥ sumahān āsīt tasya sainyasya māriṣa
rakṣasā ghorarūpeṇa vadhyamānasya saṃyuge
32tataḥ śarasahasrais tāṃ pāṇḍavānāṃ mahācamūm
vyadrāvayad raṇe rakṣo darśayad vai parākramam
33sā vadhyamānā ca tathā pāṇḍavānām anīkinī
rakṣasā ghorarūpeṇa pradudrāva raṇe bhayāt
34tāṃ pramṛdya tataḥ senāṃ padminīṃ vāraṇo yathā
tato 'bhidudrāva raṇe draupadeyān mahābalān
35te tu kruddhā maheṣvāsā draupadeyāḥ prahāriṇaḥ
rākṣasaṃ dudruvuḥ sarve grahāḥ pañca yathā ravim
36vīryavadbhis tatas tais tu pīḍito rākṣasottamaḥ
yathā yugakṣaye ghore candramāḥ pañcabhir grahaiḥ
37prativindhyas tato rakṣo bibheda niśitaiḥ śaraiḥ
sarvapāraśavais tūrṇam akuṇṭhāgrair mahābalaḥ
38sa tair bhinnatanutrāṇaḥ śuśubhe rākṣasottamaḥ
marīcibhir ivārkasya saṃsyūto jalado mahān
39viṣaktaiḥ sa śaraiś cāpi tapanīyaparicchadaiḥ
ārśyaśṛṅgir babhau rājan dīptaśṛṅga ivācalaḥ
40tatas te bhrātaraḥ pañca rākṣasendraṃ mahāhave
vivyadhur niśitair bāṇais tapanīyavibhūṣitaiḥ
41sa nirbhinnaḥ śarair ghorair bhujagaiḥ kopitair iva
alambuso bhṛśaṃ rājan nāgendra iva cukrudhe
42so 'tividdho mahārāja muhūrtam atha māriṣa
praviveśa tamo dīrghaṃ pīḍitas tair mahārathaiḥ
43pratilabhya tataḥ saṃjñāṃ krodhena dviguṇīkṛtaḥ
ciccheda sāyakais teṣāṃ dhvajāṃś caiva dhanūṃṣi ca
44ekaikaṃ ca tribhir bāṇair ājaghāna smayann iva
alambuso rathopasthe nṛtyann iva mahārathaḥ
45tvaramāṇaś ca saṃkruddho hayāṃs teṣāṃ mahātmanām
jaghāna rākṣasaḥ kruddhaḥ sārathīṃś ca mahābalaḥ
46bibheda ca susaṃhṛṣṭaḥ punaś cainān susaṃśitaiḥ
śarair bahuvidhākāraiḥ śataśo 'tha sahasraśaḥ
47virathāṃś ca maheṣvāsān kṛtvā tatra sa rākṣasaḥ
abhidudrāva vegena hantukāmo niśācaraḥ
48tān arditān raṇe tena rākṣasena durātmanā
dṛṣṭvārjunasutaḥ saṃkhye rākṣasaṃ samupādravat
49tayoḥ samabhavad yuddhaṃ vṛtravāsavayor iva
dadṛśus tāvakāḥ sarve pāṇḍavāś ca mahārathāḥ
50tau sametau mahāyuddhe krodhadīptau parasparam
mahābalau mahārāja krodhasaṃraktalocanau
parasparam avekṣetāṃ kālānalasamau yudhi
51tayoḥ samāgamo ghoro babhūva kaṭukodayaḥ
yathā devāsure yuddhe śakraśambarayor iva