Book 6 Chapter 93
1saṃjaya uvāca
1tato duryodhano rājā śakuniś cāpi saubalaḥ
duḥśāsanaś ca putras te sūtaputraś ca durjayaḥ
2samāgamya mahārāja mantraṃ cakrūr vivakṣitam
kathaṃ pāṇḍusutā yuddhe jetavyāḥ sagaṇā iti
3tato duryodhano rājā sarvāṃs tān āha mantriṇaḥ
sūtaputraṃ samābhāṣya saubalaṃ ca mahābalam
4droṇo bhīṣmaḥ kṛpaḥ śalyaḥ saumadattiś ca saṃyuge
na pārthān pratibādhante na jāne tatra kāraṇam
5avadhyamānās te cāpi kṣapayanti balaṃ mama
so 'smi kṣīṇabalaḥ karṇa kṣīṇaśastraś ca saṃyuge
6nikṛtaḥ pāṇḍavaiḥ śūrair avadhyair daivatair api
so 'haṃ saṃśayam āpannaḥ prakariṣye kathaṃ raṇam
7tam abravīn mahārāja sūtaputro narādhipam
mā śuco bharataśreṣṭha prakariṣye priyaṃ tava
8bhīṣmaḥ śāṃtanavas tūrṇam apayātu mahāraṇāt
nivṛtte yudhi gāṅgeye nyastaśastre ca bhārata
9ahaṃ pārthān haniṣyāmi sanitān sarvasomakaiḥ
paśyato yudhi bhīṣmasya śape satyena te nṛpa
10pāṇḍaveṣu dayāṃ rājan sadā bhīṣmaḥ karoti vai
aśaktaś ca raṇe bhīṣmo jetum etān mahārathān
11abhimānī raṇe bhīṣmo nityaṃ cāpi raṇapriyaḥ
sa kathaṃ pāṇḍavān yuddhe jeṣyate tāta saṃgatān
12sa tvaṃ śīghram ito gatvā bhīṣmasya śibiraṃ prati
anumānya raṇe bhīṣmaṃ śastraṃ nyāsaya bhārata
13nyastaśastre tato bhīṣme nihatān paśya pāṇḍavān
mayaikena raṇe rājan sasuhṛdgaṇabāndhavān
14evam uktas tu karṇena putro duryodhanas tava
abravīd bhrātaraṃ tatra duḥśāsanam idaṃ vacaḥ
15anuyātraṃ yathā sajjaṃ sarvaṃ bhavati sarvataḥ
duḥśāsana tathā kṣipraṃ sarvam evopapādaya
16evam uktvā tato rājan karṇam āha janeśvaraḥ
anumānya raṇe bhīṣmam ito 'haṃ dvipadāṃ varam
17āgamiṣye tataḥ kṣipraṃ tvatsakāśam ariṃdama
tatas tvaṃ puruṣavyāghra prakariṣyasi saṃyugam
18niṣpapāta tatas tūrṇaṃ putras tava viśāṃ pate
sahito bhrātṛbhiḥ sarvair devair iva śatakratuḥ
19tatas taṃ nṛpaśārdūlaṃ śārdūlasamavikramam
ārohayad dhayaṃ tūrṇaṃ bhrātā duḥśāsanas tadā
20aṅgadī baddhamukuṭo hastābharaṇavān nṛpaḥ
dhārtarāṣṭro mahārāja vibabhau sa mahendravat
21bhāṇḍīpuṣpanikāśena tapanīyanibhena ca
anuliptaḥ parārdhyena candanena sugandhinā
22arajombarasaṃvītaḥ siṃhakhelagatir nṛpaḥ
śuśubhe vimalārciṣmañ śaradīva divākaraḥ
23taṃ prayāntaṃ naravyāghraṃ bhīṣmasya śibiraṃ prati
anujagmur maheṣvāsāḥ sarvalokasya dhanvinaḥ
bhrātaraś ca maheṣvāsās tridaśā iva vāsavam
24hayān anye samāruhya gajān anye ca bhārata
rathair anye naraśreṣṭhāḥ parivavruḥ samantataḥ
25āttaśastrāś ca suhṛdo rakṣaṇārthaṃ mahīpateḥ
prādurbabhūvuḥ sahitāḥ śakrasyevāmarā divi
26saṃpūjyamānaḥ kurubhiḥ kauravāṇāṃ mahārathaḥ
prayayau sadanaṃ rājan gāṅgeyasya yaśasvinaḥ
anvīyamānaḥ sahitaiḥ sodaraiḥ sarvato nṛpaḥ
27dakṣiṇaṃ dakṣiṇaḥ kāle saṃbhṛtya svabhujaṃ tadā
hastihastopamaṃ śaikṣaṃ sarvaśatrunibarhaṇam
28pragṛhṇann añjalīn nṝṇām udyatān sarvatodiśam
śuśrāva madhurā vāco nānādeśanivāsinām
29saṃstūyamānaḥ sūtaiś ca māgadhaiś ca mahāyaśāḥ
pūjayānaś ca tān sarvān sarvalokeśvareśvaraḥ
30pradīpaiḥ kāñcanais tatra gandhatailāvasecanaiḥ
parivavrur mahātmānaṃ prajvaladbhiḥ samantataḥ
31sa taiḥ parivṛto rājā pradīpaiḥ kāñcanaiḥ śubhaiḥ
śuśubhe candramā yukto dīptair iva mahāgrahaiḥ
32kañcukoṣṇīṣiṇas tatra vetrajharjharapāṇayaḥ
protsārayantaḥ śanakais taṃ janaṃ sarvatodiśam
33saṃprāpya tu tato rājā bhīṣmasya sadanaṃ śubham
avatīrya hayāc cāpi bhīṣmaṃ prāpya janeśvaraḥ
34abhivādya tato bhīṣmaṃ niṣaṇṇaḥ paramāsane
kāñcane sarvatobhadre spardhyāstaraṇasaṃvṛte
uvāca prāñjalir bhīṣmaṃ bāṣpakaṇṭho 'śrulocanaḥ
35tvāṃ vayaṃ samupāśritya saṃyuge śatrusūdana
utsahema raṇe jetuṃ sendrān api surāsurān
36kim u pāṇḍusutān vīrān sasuhṛdgaṇabāndhavān
tasmād arhasi gāṅgeya kṛpāṃ kartuṃ mayi prabho
jahi pāṇḍusutān vīrān mahendra iva dānavān
37pūrvam uktaṃ mahābāho nihaniṣyāmi somakān
pāñcālān pāṇḍavaiḥ sārdhaṃ karūṣāṃś ceti bhārata
38tad vacaḥ satyam evāstu jahi pārthān samāgatān
somakāṃś ca maheṣvāsān satyavāg bhava bhārata
39dayayā yadi vā rājan dveṣyabhāvān mama prabho
mandabhāgyatayā vāpi mama rakṣasi pāṇḍavān
40anujānīhi samare karṇam āhavaśobhinam
sa jeṣyati raṇe pārthān sasuhṛdgaṇabāndhavān
41etāvad uktvā nṛpatiḥ putro duryodhanas tava
novāca vacanaṃ kiṃ cid bhīṣmaṃ bhīmaparākramam