Book 6 Chapter 90
1saṃjaya uvāca
1svasainyaṃ nihataṃ dṛṣṭvā rājā duryodhanaḥ svayam
abhyadhāvata saṃkruddho bhīmasenam ariṃdamam
2pragṛhya sumahac cāpam indrāśanisamasvanam
mahatā śaravarṣeṇa pāṇḍavaṃ samavākirat
3ardhacandraṃ ca saṃdhāya sutīkṣṇaṃ lomavāhinam
bhīmasenasya ciccheda cāpaṃ krodhasamanvitaḥ
4tadantaraṃ ca saṃprekṣya tvaramāṇo mahārathaḥ
saṃdadhe niśitaṃ bāṇaṃ girīṇām api dāraṇam
tenorasi mahābāhur bhīmasenam atāḍayat
5sa gāḍhaviddho vyathitaḥ sṛkkiṇī parisaṃlihan
samālalambe tejasvī dhvajaṃ hemapariṣkṛtam
6tathā vimanasaṃ dṛṣṭvā bhīmasenaṃ ghaṭotkacaḥ
krodhenābhiprajajvāla didhakṣann iva pāvakaḥ
7abhimanyumukhāś caiva pāṇḍavānāṃ mahārathāḥ
samabhyadhāvan krośanto rājānaṃ jātasaṃbhramāḥ
8saṃprekṣya tān āpatataḥ saṃkruddhāñ jātasaṃbhramān
bhāradvājo 'bravīd vākyaṃ tāvakānāṃ mahārathān
9kṣipraṃ gacchata bhadraṃ vo rājānaṃ parirakṣata
saṃśayaṃ paramaṃ prāptaṃ majjantaṃ vyasanārṇave
10ete kruddhā maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ
bhīmasenaṃ puraskṛtya duryodhanam upadrutāḥ
11nānāvidhāni śastrāṇi visṛjanto jaye ratāḥ
nadanto bhairavān nādāṃs trāsayantaś ca bhūm imām
12tad ācāryavacaḥ śrutvā somadattapurogamāḥ
tāvakāḥ samavartanta pāṇḍavānām anīkinīm
13kṛpo bhūriśravāḥ śalyo droṇaputro viviṃśatiḥ
citraseno vikarṇaś ca saindhavo 'tha bṛhadbalaḥ
āvantyau ca maheṣvāsau kauravaṃ paryavārayan
14te viṃśatipadaṃ gatvā saṃprahāraṃ pracakrire
pāṇḍavā dhārtarāṣṭrāś ca parasparajighāṃsavaḥ
15evam uktvā mahābāhur mahad visphārya kārmukam
bhāradvājas tato bhīmaṃ ṣaḍviṃśatyā samārpayat
16bhūyaś cainaṃ mahābāhuḥ śaraiḥ śīghram avākirat
parvataṃ vāridhārābhiḥ śaradīva balāhakaḥ
17taṃ pratyavidhyad daśabhir bhīmasenaḥ śilīmukhaiḥ
tvaramāṇo maheṣvāsaḥ savye pārśve mahābalaḥ
18sa gāḍhaviddho vyathito vayovṛddhaś ca bhārata
pranaṣṭasaṃjñaḥ sahasā rathopastha upāviśat
19guruṃ pravyathitaṃ dṛṣṭvā rājā duryodhanaḥ svayam
drauṇāyaniś ca saṃkruddhau bhīmasenam abhidrutau
20tāv āpatantau saṃprekṣya kālāntakayamopamau
bhīmaseno mahābāhur gadām ādāya satvaraḥ
21avaplutya rathāt tūrṇaṃ tasthau girir ivācalaḥ
samudyamya gadāṃ gurvīṃ yamadaṇḍopamāṃ raṇe
22tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam
kauravo droṇaputraś ca sahitāv abhyadhāvatām
23tāv āpatantau sahitau tvaritau balināṃ varau
abhyadhāvata vegena tvaramāṇo vṛkodaraḥ
24tam āpatantaṃ saṃprekṣya saṃkruddhaṃ bhīmadarśanam
samabhyadhāvaṃs tvaritāḥ kauravāṇāṃ mahārathāḥ
25bhāradvājamukhāḥ sarve bhīmasenajighāṃsayā
nānāvidhāni śastrāṇi bhīmasyorasy apātayan
sahitāḥ pāṇḍavaṃ sarve pīḍayantaḥ samantataḥ
26taṃ dṛṣṭvā saṃśayaṃ prāptaṃ pīḍyamānaṃ mahāratham
abhimanyuprabhṛtayaḥ pāṇḍavānāṃ mahārathāḥ
abhyadhāvan parīpsantaḥ prāṇāṃs tyaktvā sudustyajān
27anūpādhipatiḥ śūro bhīmasya dayitaḥ sakhā
nīlo nīlāmbudaprakhyaḥ saṃkruddho drauṇim abhyayāt
spardhate hi maheṣvāso nityaṃ droṇasutena yaḥ
28sa visphārya mahac cāpaṃ drauṇiṃ vivyādha patriṇā
yathā śakro mahārāja purā vivyādha dānavam
29vipracittiṃ durādharṣaṃ devatānāṃ bhayaṃkaram
yena lokatrayaṃ krodhāt trāsitaṃ svena tejasā
30tathā nīlena nirbhinnaḥ sumukhena patatriṇā
saṃjātarudhirotpīḍo drauṇiḥ krodhasamanvitaḥ
31sa visphārya dhanuś citram indrāśanisamasvanam
dadhre nīlavināśāya matiṃ matimatāṃ varaḥ
32tataḥ saṃdhāya vimalān bhallān karmārapāyitān
jaghāna caturo vāhān pātayām āsa ca dhvajam
33saptamena ca bhallena nīlaṃ vivyādha vakṣasi
sa gāḍhaviddho vyathito rathopastha upāviśat
34mohitaṃ vīkṣya rājānaṃ nīlam abhracayopamam
ghaṭotkaco 'pi saṃkruddho bhrātṛbhiḥ parivāritaḥ
35abhidudrāva vegena drauṇim āhavaśobhinam
tathetare abhyadhāvan rākṣasā yuddhadurmadāḥ
36tam āpatantaṃ saṃprekṣya rākṣasaṃ ghoradarśanam
abhyadhāvata tejasvī bhāradvājātmajas tvaran
37nijaghāna ca saṃkruddho rākṣasān bhīmadarśanān
yo 'bhavann agrataḥ kruddhā rākṣasasya puraḥsarāḥ
38vimukhāṃś caiva tān dṛṣṭvā drauṇicāpacyutaiḥ śaraiḥ
akrudhyata mahākāyo bhaimasenir ghaṭotkacaḥ
39prāduścakre mahāmāyāṃ ghorarūpāṃ sudāruṇām
mohayan samare drauṇiṃ māyāvī rākṣasādhipaḥ
40tatas te tāvakāḥ sarve māyayā vimukhīkṛtāḥ
anyonyaṃ samapaśyanta nikṛttān medinītale
viceṣṭamānān kṛpaṇāñ śoṇitena samukṣitān
41droṇaṃ duryodhanaṃ śalyam aśvatthāmānam eva ca
prāyaśaś ca maheṣvāsā ye pradhānāś ca kauravāḥ
42vidhvastā rathinaḥ sarve gajāś ca vinipātitāḥ
hayāś ca sahayārohā vinikṛttāḥ sahasraśaḥ
43tad dṛṣṭvā tāvakaṃ sainyaṃ vidrutaṃ śibiraṃ prati
mama prākrośato rājaṃs tathā devavratasya ca
44yudhyadhvaṃ mā palāyadhvaṃ māyaiṣā rākṣasī raṇe
ghaṭotkacaprayukteti nātiṣṭhanta vimohitāḥ
naiva te śraddadhur bhītā vadator āvayor vacaḥ
45tāṃś ca pradravato dṛṣṭvā jayaṃ prāptāś ca pāṇḍavāḥ
ghaṭotkacena sahitāḥ siṃhanādān pracakrire
śaṅkhadundubhighoṣāś ca samantāt sasvanur bhṛśam
46evaṃ tava balaṃ sarvaṃ haiḍimbena durātmanā
sūryāstamanavelāyāṃ prabhagnaṃ vidrutaṃ diśaḥ