Book 6 Chapter 83
1saṃjaya uvāca
1pariṇāmya niśāṃ tāṃ tu sukhasuptā janeśvarāḥ
kuravaḥ pāṇḍavāś caiva punar yuddhāya niryayuḥ
2tataḥ śabdo mahān āsīt senayor ubhayor api
nirgacchamānayoḥ saṃkhye sāgarapratimo mahān
3tato duryodhano rājā citraseno viviṃśatiḥ
bhīṣmaś ca rathināṃ śreṣṭho bhāradvājaś ca vai dvijaḥ
4ekībhūtāḥ susaṃyattāḥ kauravāṇāṃ mahācamūḥ
vyūhāya vidadhū rājan pāṇḍavān prati daṃśitāḥ
5bhīṣmaḥ kṛtvā mahāvyūhaṃ pitā tava viśāṃ pate
sāgarapratimaṃ ghoraṃ vāhanormitaraṅgiṇam
6agrataḥ sarvasainyānāṃ bhīṣmaḥ śāṃtanavo yayau
mālavair dākṣiṇātyaiś ca āvantyaiś ca samanvitaḥ
7tato 'nantaram evāsīd bhāradvājaḥ pratāpavān
pulindaiḥ pāradaiś caiva tathā kṣudrakamālavaiḥ
8droṇād anantaraṃ yatto bhagadattaḥ pratāpavān
māgadhaiś ca kaliṅgaiś ca piśācaiś ca viśāṃ pate
9prāgjyotiṣād anu nṛpaḥ kausalyo 'tha bṛhadbalaḥ
mekalais traipuraiś caiva cicchilaiś ca samanvitaḥ
10bṛhadbalāt tataḥ śūras trigartaḥ prasthalādhipaḥ
kāmbojair bahubhiḥ sārdhaṃ yavanaiś ca sahasraśaḥ
11drauṇis tu rabhasaḥ śūras trigartād anu bhārata
prayayau siṃhanādena nādayāno dharātalam
12tathā sarveṇa sainyena rājā duryodhanas tadā
drauṇer anantaraṃ prāyāt sodaryaiḥ parivāritaḥ
13duryodhanād anu kṛpas tataḥ śāradvato yayau
evam eṣa mahāvyūhaḥ prayayau sāgaropamaḥ
14rejus tatra patākāś ca śvetacchatrāṇi cābhibho
aṅgadāny atha citrāṇi mahārhāṇi dhanūṃṣi ca
15taṃ tu dṛṣṭvā mahāvyūhaṃ tāvakānāṃ mahārathaḥ
yudhiṣṭhiro 'bravīt tūrṇaṃ pārṣataṃ pṛtanāpatim
16paśya vyūhaṃ maheṣvāsa nirmitaṃ sāgaropamam
prativyūhaṃ tvam api hi kuru pārṣata māciram
17tataḥ sa pārṣataḥ śūro vyūhaṃ cakre sudāruṇam
śṛṅgāṭakaṃ mahārāja paravyūhavināśanam
18śṛṅgebhyo bhīmasenaś ca sātyakiś ca mahārathaḥ
rathair anekasāhasrais tathā hayapadātibhiḥ
19nābhyām abhūn naraśreṣṭhaḥ śvetāśvo vānaradhvajaḥ
madhye yudhiṣṭhiro rājā mādrīputrau ca pāṇḍavau
20athetare maheṣvāsāḥ sahasainyā narādhipāḥ
vyūhaṃ taṃ pūrayām āsur vyūhaśāstraviśāradāḥ
21abhimanyus tataḥ paścād virāṭaś ca mahārathaḥ
draupadeyāś ca saṃhṛṣṭā rākṣasaś ca ghaṭotkacaḥ
22evam etaṃ mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ
atiṣṭhan samare śūrā yoddhukāmā jayaiṣiṇaḥ
23bherīśabdāś ca tumulā vimiśrāḥ śaṅkhanisvanaiḥ
kṣveḍitāsphoṭitotkruṣṭaiḥ subhīmāḥ sarvatodiśam
24tataḥ śūrāḥ samāsādya samare te parasparam
netrair animiṣai rājann avaikṣanta prakopitāḥ
25manobhis te manuṣyendra pūrvaṃ yodhāḥ parasparam
yuddhāya samavartanta samāhūyetaretaram
26tataḥ pravavṛte yuddhaṃ ghorarūpaṃ bhayāvaham
tāvakānāṃ pareṣāṃ ca nighnatām itaretaram
27nārācā niśitāḥ saṃkhye saṃpatanti sma bhārata
vyāttānanā bhayakarā uragā iva saṃghaśaḥ
28niṣpetur vimalāḥ śaktyas tailadhautāḥ sutejanāḥ
ambudebhyo yathā rājan bhrājamānāḥ śatahradāḥ
29gadāś ca vimalaiḥ paṭṭaiḥ pinaddhāḥ svarṇabhūṣitāḥ
patantyas tatra dṛśyante giriśṛṅgopamāḥ śubhāḥ
nistriṃśāś ca vyarājanta vimalāmbarasaṃnibhāḥ
30ārṣabhāṇi ca carmāṇi śatacandrāṇi bhārata
aśobhanta raṇe rājan patamānāni sarvaśaḥ
31te 'nyonyaṃ samare sene yudhyamāne narādhipa
aśobhetāṃ yathā daityadevasene samudyate
abhyadravanta samare te 'nyonyaṃ vai samantataḥ
32rathās tu rathibhis tūrṇaṃ preṣitāḥ paramāhave
yugair yugāni saṃśliṣya yuyudhuḥ pārthivarṣabhāḥ
33dantināṃ yudhyamānānāṃ saṃgharṣāt pāvako 'bhavat
danteṣu bharataśreṣṭha sadhūmaḥ sarvatodiśam
34prāsair abhihatāḥ ke cid gajayodhāḥ samantataḥ
patamānāḥ sma dṛśyante giriśṛṅgān nagā iva
35pādātāś cāpy adṛśyanta nighnanto hi parasparam
citrarūpadharāḥ śūrā nakharaprāsayodhinaḥ
36anyonyaṃ te samāsādya kurupāṇḍavasainikāḥ
śastrair nānāvidhair ghorai raṇe ninyur yamakṣayam
37tataḥ śāṃtanavo bhīṣmo rathaghoṣeṇa nādayan
abhyāgamad raṇe pāṇḍūn dhanuḥśabdena mohayan
38pāṇḍavānāṃ rathāś cāpi nadanto bhairavasvanam
abhyadravanta saṃyattā dhṛṣṭadyumnapurogamāḥ
39tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata
narāśvarathanāgānāṃ vyatiṣaktaṃ parasparam