Book 6 Chapter 81
1saṃjaya uvāca
1sa tudyamānas tu śarair dhanaṃjayaḥ; padā hato nāga iva śvasan balī
bāṇena bāṇena mahārathānāṃ; ciccheda cāpāni raṇe prasahya
2 saṃchidya cāpāni ca tāni rājñāṃ; teṣāṃ raṇe vīryavatāṃ kṣaṇena
vivyādha bāṇair yugapan mahātmā; niḥśeṣatāṃ teṣv atha manyamānaḥ
3nipetur ājau rudhirapradigdhās; te tāḍitāḥ śakrasutena rājan
vibhinnagātrāḥ patitottamāṅgā; gatāsavaś chinnatanutrakāyāḥ
4mahīṃ gatāḥ pārthabalābhibhūtā; vicitrarūpā yugapad vineśuḥ
dṛṣṭvā hatāṃs tān yudhi rājaputrāṃs; trigartarājaḥ prayayau kṣaṇena
5teṣāṃ rathānām atha pṛṣṭhagopā; dvātriṃśad anye 'byapatanta pārtham
tathaiva te saṃparivārya pārthaṃ; vikṛṣya cāpāni mahāravāṇi
avīvṛṣan bāṇamahaughavṛṣṭyā; yathā giriṃ toyadharā jalaughaiḥ
6saṃpīḍyamānas tu śaraughavṛṣṭyā; dhanaṃjayas tān yudhi jātaroṣaḥ
ṣaṣṭyā śaraiḥ saṃyati tailadhautair; jaghāna tān apy atha pṛṣṭhagopān
7ṣaṣṭiṃ rathāṃs tān avajitya saṃkhye; dhanaṃjayaḥ prītamanā yaśasvī
athātvarad bhīṣmavadhāya jiṣṇur; balāni rājñāṃ samare nihatya
8trigartarājo nihatān samīkṣya; mahārathāṃs tān atha bandhuvargān
raṇe puraskṛtya narādhipāṃs tāñ; jagāma pārthaṃ tvarito vadhāya
9 abhidrutaṃ cāstrabhṛtāṃ variṣṭhaṃ; dhanaṃjayaṃ vīkṣya śikhaṇḍimukhyāḥ
abhyudyayus te śitaśastrahastā; rirakṣiṣanto ratham arjunasya
10pārtho 'pi tān āpatataḥ samīkṣya; trigartarājñā sahitān nṛvīrān
vidhvaṃsayitvā samare dhanuṣmān; gāṇḍīvamuktair niśitaiḥ pṛṣatkaiḥ
bhīṣmaṃ yiyāsur yudhi saṃdadarśa; duryodhanaṃ saindhavādīṃś ca rājñaḥ
11āvārayiṣṇūn abhisaṃprayāya; muhūrtam āyodhya balena vīraḥ
utsṛjya rājānam anantavīryo; jayadrathādīṃś ca nṛpān mahaujāḥ
yayau tato bhīmabalo manasvī; gāṅgeyam ājau śaracāpapāṇiḥ
12yudhiṣṭhiraś cograbalo mahātmā; samāyayau tvarito jātakopaḥ
madrādhipaṃ samabhityajya saṃkhye; svabhāgam āptaṃ tam anantakīrtiḥ
sārdhaṃ sa mādrīsutabhīmasenair; bhīṣmaṃ yayau śāṃtanavaṃ raṇāya
13taiḥ saṃprayuktaḥ sa mahārathāgryair; gaṅgāsutaḥ samare citrayodhī
na vivyathe śāṃtanavo mahātmā; samāgataiḥ pāṇḍusutaiḥ samastaiḥ
14athaitya rājā yudhi satyasaṃdho; jayadratho 'tyugrabalo manasvī
ciccheda cāpāni mahārathānāṃ; prasahya teṣāṃ dhanuṣā vareṇa
15yudhiṣṭhiraṃ bhīmasenaṃ yamau ca; pārthaṃ tathā yudhi saṃjātakopaḥ
duryodhanaḥ krodhaviṣo mahātmā; jaghāna bāṇair analaprakāśaiḥ
16kṛpeṇa śalyena śalena caiva; tathā vibho citrasenena cājau
viddhāḥ śarais te 'tivivṛddhakopair; devā yathā daityagaṇaiḥ sametaiḥ
17chinnāyudhaṃ śāṃtanavena rājā; śikhaṇḍinaṃ prekṣya ca jātakopaḥ
ajātaśatruḥ samare mahātmā; śikhaṇḍinaṃ kruddha uvāca vākyam
18uktvā tathā tvaṃ pitur agrato mām; ahaṃ haniṣyāmi mahāvrataṃ tam
bhīṣmaṃ śaraughair vimalārkavarṇaiḥ; satyaṃ vadāmīti kṛtā pratijñā
19tvayā na caināṃ saphalāṃ karoṣi; devavrataṃ yan na nihaṃsi yuddhe
mithyāpratijño bhava mā nṛvīra; rakṣasva dharmaṃ ca kulaṃ yaśaś ca
20prekṣasva bhīṣmaṃ yudhi bhīmavegaṃ; sarvāṃs tapantaṃ mama sainyasaṃghān
śaraughajālair atitigmatejaiḥ; kālaṃ yathā mṛtyukṛtaṃ kṣaṇena
21nikṛttacāpaḥ samarānapekṣaḥ; parājitaḥ śāṃtanavena rājñā
vihāya bandhūn atha sodarāṃś ca; kva yāsyase nānurūpaṃ tavedam
22dṛṣṭvā hi bhīṣmaṃ tam anantavīryaṃ; bhagnaṃ ca sainyaṃ dravamāṇam evam
bhīto 'si nūnaṃ drupadasya putra; tathā hi te mukhavarṇo 'prahṛṣṭaḥ
23ājñāyamāne 'pi dhanaṃjayena; mahāhave saṃprasakte nṛvīra
kathaṃ hi bhīṣmāt prathitaḥ pṛthivyāṃ; bhayaṃ tvam adya prakaroṣi vīra
24sa dharmarājasya vaco niśamya; rūkṣākṣaraṃ vipralāpānubaddham
pratyādeśaṃ manyamāno mahātmā; pratatvare bhīṣmavadhāya rājan
25tam āpatantaṃ mahatā javena; śikhaṇḍinaṃ bhīṣmam abhidravantam
āvārayām āsa hi śalya enaṃ; śastreṇa ghoreṇa sudurjayena
26sa cāpi dṛṣṭvā samudīryamāṇam; astraṃ yugāntāgnisamaprabhāvam
nāsau vyamuhyad drupadasya putro; rājan mahendrapratimaprabhāvaḥ
27tasthau ca tatraiva mahādhanuṣmāñ; śarais tad astraṃ pratibādhamānaḥ
athādade vāruṇam anyad astraṃ; śikhaṇḍy athograṃ pratighātāya tasya
tad astram astreṇa vidāryamāṇaṃ; khasthāḥ surā dadṛśuḥ pārthivāś ca
28bhīṣmas tu rājan samare mahātmā; dhanuḥ sucitraṃ dhvajam eva cāpi
chittvānadat pāṇḍusutasya vīro; yudhiṣṭhirasyājamīḍhasya rājñaḥ
29tataḥ samutsṛjya dhanuḥ sabāṇaṃ; yudhiṣṭhiraṃ vīkṣya bhayābhibhūtam
gadāṃ pragṛhyābhipapāta saṃkhye; jayadrathaṃ bhīmasenaḥ padātiḥ
30tam āpatantaṃ mahatā javena; jayadrathaḥ sagadaṃ bhīmasenam
vivyādha ghorair yamadaṇḍakalpaiḥ; śitaiḥ śaraiḥ pañcaśataiḥ samantāt
31acintayitvā sa śarāṃs tarasvī; vṛkodaraḥ krodhaparītacetāḥ
jaghāna vāhān samare samastān; āraṭṭajān sindhurājasya saṃkhye
32tato 'bhivīkṣyāpratimaprabhāvas; tavātmajas tvaramāṇo rathena
abhyāyayau bhīmasenaṃ nihantuṃ; samudyatāstraḥ surarājakalpaḥ
33bhīmo 'py athainaṃ sahasā vinadya; pratyudyayau gadayā tarjamānaḥ
samudyatāṃ tāṃ yamadaṇḍakalpāṃ; dṛṣṭvā gadāṃ te kuravaḥ samantāt
34vihāya sarve tava putram ugraṃ; pātaṃ gadāyāḥ parihartukāmāḥ
apakrāntās tumule saṃvimarde; sudāruṇe bhārata mohanīye
35amūḍhacetās tv atha citraseno; mahāgadām āpatantīṃ nirīkṣya
rathaṃ samutsṛjya padātir ājau; pragṛhya khaḍgaṃ vimalaṃ ca carma
avaplutaḥ siṃha ivācalāgrāj; jagāma cānyaṃ bhuvi bhūmideśam
36gadāpi sā prāpya rathaṃ sucitraṃ; sāśvaṃ sasūtaṃ vinihatya saṃkhye
jagāma bhūmiṃ jvalitā maholkā; bhraṣṭāmbarād gām iva saṃpatantī
37āścaryabhūtaṃ sumahat tvadīyā; dṛṣṭvaiva tad bhārata saṃprahṛṣṭāḥ
sarve vineduḥ sahitāḥ samantāt; pupūjire tava putraṃ sasainyāḥ