Book 6 Chapter 80
1saṃjaya uvāca
1tato yudhiṣṭhiro rājā madhyaṃ prāpte divākare
śrutāyuṣam abhiprekṣya codayām āsa vājinaḥ
2abhyadhāvat tato rājā śrutāyuṣam ariṃdamam
vinighnan sāyakais tīkṣṇair navabhir nataparvabhiḥ
3sa saṃvārya raṇe rājā preṣitān dharmasūnunā
śarān sapta maheṣvāsaḥ kaunteyāya samarpayat
4te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave
asūn iva vicinvanto dehe tasya mahātmanaḥ
5pāṇḍavas tu bhṛśaṃ viddhas tena rājñā mahātmanā
raṇe varāhakarṇena rājānaṃ hṛdi vivyadhe
6athāpareṇa bhallena ketuṃ tasya mahātmanaḥ
rathaśreṣṭho rathāt tūrṇaṃ bhūmau pārtho nyapātayat
7ketuṃ nipatitaṃ dṛṣṭvā śrutāyuḥ sa tu pārthivaḥ
pāṇḍavaṃ viśikhais tīkṣṇai rājan vivyādha saptabhiḥ
8tataḥ krodhāt prajajvāla dharmaputro yudhiṣṭhiraḥ
yathā yugānte bhūtāni dhakṣyann iva hutāśanaḥ
9kruddhaṃ tu pāṇḍavaṃ dṛṣṭvā devagandharvarākṣasāḥ
pravivyathur mahārāja vyākulaṃ cāpy abhūj jagat
10sarveṣāṃ caiva bhūtānām idam āsīn manogatam
trīṃl lokān adya saṃkruddho nṛpo 'yaṃ dhakṣyatīti vai
11ṛṣayaś caiva devāś ca cakruḥ svastyayanaṃ mahat
lokānāṃ nṛpa śāntyarthaṃ krodhite pāṇḍave tadā
12sa ca krodhasamāviṣṭaḥ sṛkkiṇī parilelihan
dadhārātmavapur ghoraṃ yugāntādityasaṃnibham
13tataḥ sarvāṇi sainyāni tāvakāni viśāṃ pate
nirāśāny abhavaṃs tatra jīvitaṃ prati bhārata
14sa tu dhairyeṇa taṃ kopaṃ saṃnivārya mahāyaśāḥ
śrutāyuṣaḥ praciccheda muṣṭideśe mahad dhanuḥ
15athainaṃ chinnadhanvānaṃ nārācena stanāntare
nirbibheda raṇe rājā sarvasainyasya paśyataḥ
16satvaraṃ caraṇe rājaṃs tasya vāhān mahātmanaḥ
nijaghāna śaraiḥ kṣipraṃ sūtaṃ ca sumahābalaḥ
17hatāśvaṃ tu rathaṃ tyaktvā dṛṣṭvā rājñas tu pauruṣam
vipradudrāva vegena śrutāyuḥ samare tadā
18tasmiñ jite maheṣvāse dharmaputreṇa saṃyuge
duryodhanabalaṃ rājan sarvam āsīt parāṅmukham
19etat kṛtvā mahārāja dharmaputro yudhiṣṭhiraḥ
vyāttānano yathā kālas tava sainyaṃ jaghāna ha
20cekitānas tu vārṣṇeyo gautamaṃ rathināṃ varam
prekṣatāṃ sarvasainyānāṃ chādayām āsa sāyakaiḥ
21saṃnivārya śarāṃs tāṃs tu kṛpaḥ śāradvato yudhi
cekitānaṃ raṇe yattaṃ rājan vivyādha patribhiḥ
22athāpareṇa bhallena dhanuś ciccheda māriṣa
sārathiṃ cāsya samare kṣiprahasto nyapātayat
hayāṃś cāsyāvadhīd rājann ubhau ca pārṣṇisārathī
23so 'vaplutya rathāt tūrṇaṃ gadāṃ jagrāha sātvataḥ
sa tayā vīraghātinyā gadayā gadināṃ varaḥ
gautamasya hayān hatvā sārathiṃ ca nyapātayat
24bhūmiṣṭho gautamas tasya śarāṃś cikṣepa ṣoḍaśa
te śarāḥ sātvataṃ bhittvā prāviśanta dharātalam
25cekitānas tataḥ kruddhaḥ punaś cikṣepa tāṃ gadām
gautamasya vadhākāṅkṣī vṛtrasyeva puraṃdaraḥ
26tām āpatantīṃ vimalām aśmagarbhāṃ mahāgadām
śarair anekasāhasrair vārayām āsa gautamaḥ
27cekitānas tataḥ khaḍgaṃ kośād uddhṛtya bhārata
lāghavaṃ param āsthāya gautamaṃ samupādravat
28gautamo 'pi dhanus tyaktvā pragṛhyāsiṃ susaṃśitam
vegena mahatā rājaṃś cekitānam upādravat
29tāv ubhau balasaṃpannau nistriṃśavaradhāriṇau
nistriṃśābhyāṃ sutīkṣṇābhyām anyonyaṃ saṃtatakṣatuḥ
30nistriṃśavegābhihatau tatas tau puruṣarṣabhau
dharaṇīṃ samanuprāptau sarvabhūtaniṣevitām
mūrchayābhiparītāṅgau vyāyāmena ca mohitau
31tato 'bhyadhāvad vegena karakarṣaḥ suhṛt tayā
cekitānaṃ tathābhūtaṃ dṛṣṭvā samaradurmadam
ratham āropayac cainaṃ sarvasainyasya paśyataḥ
32tathaiva śakuniḥ śūraḥ syālas tava viśāṃ pate
āropayad rathaṃ tūrṇaṃ gautamaṃ rathināṃ varam
33saumadattiṃ tathā kruddho dhṛṣṭaketur mahābalaḥ
navatyā sāyakaiḥ kṣipraṃ rājan vivyādha vakṣasi
34saumadattir uraḥsthais tair bhṛśaṃ bāṇair aśobhata
madhyaṃdine mahārāja raśmibhis tapano yathā
35bhūriśravās tu samare dhṛṣṭaketuṃ mahāratham
hatasūtahayaṃ cakre virathaṃ sāyakottamaiḥ
36virathaṃ cainam ālokya hatāśvaṃ hatasārathim
mahatā śaravarṣeṇa chādayām āsa saṃyuge
37sa ca taṃ ratham utsṛjya dhṛṣṭaketur mahāmanāḥ
āruroha tato yānaṃ śatānīkasya māriṣa
38citraseno vikarṇaś ca rājan durmarṣaṇas tathā
rathino hemasaṃnāhāḥ saubhadram abhidudruvuḥ
39abhimanyos tatas tais tu ghoraṃ yuddham avartata
śarīrasya yathā rājan vātapittakaphais tribhiḥ
40virathāṃs tava putrāṃs tu kṛtvā rājan mahāhave
na jaghāna naravyāghraḥ smaran bhīmavacas tadā
41tato rājñāṃ bahuśatair gajāśvarathayāyibhiḥ
saṃvṛtaṃ samare bhīṣmaṃ devair api durāsadam
42prayāntaṃ śīghram udvīkṣya paritrātuṃ sutāṃs tava
abhimanyuṃ samuddiśya bālam ekaṃ mahāratham
vāsudevam uvācedaṃ kaunteyaḥ śvetavāhanaḥ
43codayāśvān hṛṣīkeśa yatraite bahulā rathāḥ
ete hi bahavaḥ śūrāḥ kṛtāstrā yuddhadurmadāḥ
yathā na hanyur naḥ senāṃ tathā mādhava codaya
44evam uktaḥ sa vārṣṇeyaḥ kaunteyenāmitaujasā
rathaṃ śvetahayair yuktaṃ preṣayām āsa saṃyuge
45niṣṭānako mahān āsīt tava sainyasya māriṣa
yad arjuno raṇe kruddhaḥ saṃyātas tāvakān prati
46samāsādya tu kaunteyo rājñas tān bhīṣmarakṣiṇaḥ
suśarmāṇam atho rājann idaṃ vacanam abravīt
47jānāmi tvāṃ yudhi śreṣṭham atyantaṃ pūrvavairiṇam
paryāyasyādya saṃprāptaṃ phalaṃ paśya sudāruṇam
adya te darśayiṣyāmi pūrvapretān pitāmahān
48evaṃ saṃjalpatas tasya bībhatsoḥ śatrughātinaḥ
śrutvāpi paruṣaṃ vākyaṃ suśarmā rathayūthapaḥ
na cainam abravīt kiṃ cic chubhaṃ vā yadi vāśubham
49abhi gatvārjunaṃ vīraṃ rājabhir bahubhir vṛtaḥ
purastāt pṛṣṭhataś caiva pārśvataś caiva sarvataḥ
50parivāryārjunaṃ saṃkhye tava putraiḥ sahānagha
śaraiḥ saṃchādayām āsa meghair iva divākaram
51tataḥ pravṛttaḥ sumahān saṃgrāmaḥ śoṇitodakaḥ
tāvakānāṃ ca samare pāṇḍavānāṃ ca bhārata