Book 6 Chapter 79
1dhṛtarāṣṭra uvāca
1bahūnīha vicitrāṇi dvairathāni sma saṃjaya
pāṇḍūnāṃ māmakaiḥ sārdham aśrauṣaṃ tava jalpataḥ
2na caiva māmakaṃ kaṃ cid dhṛṣṭaṃ śaṃsasi saṃjaya
nityaṃ pāṇḍusutān hṛṣṭān abhagnāṃś caiva śaṃsasi
3jīyamānān vimanaso māmakān vigataujasaḥ
vadase saṃyuge sūta diṣṭam etad asaṃśayam
4saṃjaya uvāca
4yathāśakti yathotsāhaṃ yuddhe ceṣṭanti tāvakāḥ
darśayānāḥ paraṃ śaktyā pauruṣaṃ puruṣarṣabha
5gaṅgāyāḥ suranadyā vai svādubhūtaṃ yathodakam
mahodadhiguṇābhyāsāl lavaṇatvaṃ nigacchati
6tathā tat pauruṣaṃ rājaṃs tāvakānāṃ mahātmanām
prāpya pāṇḍusutān vīrān vyarthaṃ bhavati saṃyuge
7ghaṭamānān yathāśakti kurvāṇān karma duṣkaram
na doṣeṇa kuruśreṣṭha kauravān gantum arhasi
8tavāparādhāt sumahān saputrasya viśāṃ pate
pṛthivyāḥ prakṣayo ghoro yamarāṣṭravivardhanaḥ
9ātmadoṣāt samutpannaṃ śocituṃ nārhase nṛpa
na hi rakṣanti rājānaḥ sarvārthān nāpi jīvitam
10yuddhe sukṛtināṃ lokān icchanto vasudhādhipāḥ
camūṃ vigāhya yudhyante nityaṃ svargaparāyaṇāḥ
11pūrvāhṇe tu mahārāja prāvartata janakṣayaḥ
tan mamaikamanā bhūtvā śṛṇu devāsuropamam
12āvantyau tu maheṣvāsau mahātmānau mahābalau
irāvantam abhiprekṣya sameyātāṃ raṇotkaṭau
teṣāṃ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam
13irāvāṃs tu susaṃkruddho bhrātarau devarūpiṇau
vivyādha niśitais tūrṇaṃ śaraiḥ saṃnataparvabhiḥ
tāv enaṃ pratyavidhyetāṃ samare citrayodhinau
14yudhyatāṃ hi tathā rājan viśeṣo na vyadṛśyata
yatatāṃ śatrunāśāya kṛtapratikṛtaiṣiṇām
15irāvāṃs tu tato rājann anuvindasya sāyakaiḥ
caturbhiś caturo vāhān anayad yamasādanam
16bhallābhyāṃ ca sutīkṣṇābhyāṃ dhanuḥ ketuṃ ca māriṣa
ciccheda samare rājaṃs tad adbhutam ivābhavat
17tyaktvānuvindo 'tha rathaṃ vindasya ratham āsthitaḥ
dhanur gṛhītvā navamaṃ bhārasādhanam uttamam
18tāv ekasthau raṇe vīrāv āvantyau rathināṃ varau
śarān mumucatus tūrṇam irāvati mahātmani
19tābhyāṃ muktā mahāvegāḥ śarāḥ kāñcanabhūṣaṇāḥ
divākarapathaṃ prāpya chādayām āsur ambaram
20irāvāṃs tu tataḥ kruddho bhrātarau tau mahārathau
vavarṣa śaravarṣeṇa sārathiṃ cāpy apātayat
21tasmin nipatite bhūmau gatasattve 'tha sārathau
rathaḥ pradudrāva diśaḥ samudbhrāntahayas tataḥ
22tau sa jitvā mahārāja nāgarājasutāsutaḥ
pauruṣaṃ khyāpayaṃs tūrṇaṃ vyadhamat tava vāhinīm
23sā vadhyamānā samare dhārtarāṣṭrī mahācamūḥ
vegān bahuvidhāṃś cakre viṣaṃ pītveva mānavaḥ
24haiḍimbo rākṣasendras tu bhagadattaṃ samādravat
rathenādityavarṇena sadhvajena mahābalaḥ
25tataḥ prāgjyotiṣo rājā nāgarājaṃ samāsthitaḥ
yathā vajradharaḥ pūrvaṃ saṃgrāme tārakāmaye
26tatra devāḥ sagandharvā ṛṣayaś ca samāgatāḥ
viśeṣaṃ na sma vividur haiḍimbabhagadattayoḥ
27yathā surapatiḥ śakras trāsayām āsa dānavān
tathaiva samare rājaṃs trāsayām āsa pāṇḍavān
28tena vidrāvyamāṇās te pāṇḍavāḥ sarvatodiśam
trātāraṃ nābhyavindanta sveṣv anīkeṣu bhārata
29bhaimaseniṃ rathasthaṃ tu tatrāpaśyāma bhārata
śeṣā vimanaso bhūtvā prādravanta mahārathāḥ
30nivṛtteṣu tu pāṇḍūnāṃ punaḥ sainyeṣu bhārata
āsīn niṣṭānako ghoras tava sainyeṣu saṃyuge
31ghaṭotkacas tato rājan bhagadattaṃ mahāraṇe
śaraiḥ pracchādayām āsa meruṃ girim ivāmbudaḥ
32nihatya tāñ śarān rājā rākṣasasya dhanuścyutān
bhaimaseniṃ raṇe tūrṇaṃ sarvamarmasv atāḍayat
33sa tāḍyamāno bahubhiḥ śaraiḥ saṃnataparvabhiḥ
na vivyathe rākṣasendro bhidyamāna ivācalaḥ
34tasya prāgjyotiṣaḥ kruddhas tomarān sa caturdaśa
preṣayām āsa samare tāṃś ca ciccheda rākṣasaḥ
35sa tāṃś chittvā mahābāhus tomarān niśitaiḥ śaraiḥ
bhagadattaṃ ca vivyādha saptatyā kaṅkapatribhiḥ
36tataḥ prāgjyotiṣo rājan prahasann iva bhārata
tasyāśvāṃś caturaḥ saṃkhye pātayām āsa sāyakaiḥ
37sa hatāśve rathe tiṣṭhan rākṣasendraḥ pratāpavān
śaktiṃ cikṣepa vegena prāgjyotiṣagajaṃ prati
38tām āpatantīṃ sahasā hemadaṇḍāṃ suvegitām
tridhā ciccheda nṛpatiḥ sā vyakīryata medinīm
39śaktiṃ vinihatāṃ dṛṣṭvā haiḍimbaḥ prādravad bhayāt
yathendrasya raṇāt pūrvaṃ namucir daityasattamaḥ
40taṃ vijitya raṇe śūraṃ vikrāntaṃ khyātapauruṣam
ajeyaṃ samare rājan yamena varuṇena ca
41pāṇḍavīṃ samare senāṃ saṃmamarda sakuñjaraḥ
yathā vanagajo rājan mṛdnaṃś carati padminīm
42madreśvaras tu samare yamābhyāṃ saha saṃgataḥ
svasrīyau chādayāṃ cakre śaraughaiḥ pāṇḍunandanau
43sahadevas tu samare mātulaṃ vīkṣya saṃgatam
avārayac charaugheṇa megho yadvad divākaram
44chādyamānaḥ śaraugheṇa hṛṣṭarūpataro 'bhavat
tayoś cāpy abhavat prītir atulā mātṛkāraṇāt
45tataḥ prahasya samare nakulasya mahārathaḥ
aśvān vai caturo rājaṃś caturbhiḥ sāyakottamaiḥ
preṣayām āsa samare yamasya sadanaṃ prati
46hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ
āruroha tato yānaṃ bhrātur eva yaśasvinaḥ
47ekasthau tu raṇe śūrau dṛḍhe vikṣipya kārmuke
madrarājarathaṃ kruddhau chādayām āsatuḥ kṣaṇāt
48sa cchādyamāno bahubhiḥ śaraiḥ saṃnataparvabhiḥ
svasrīyābhyāṃ naravyāghro nākampata yathācalaḥ
prahasann iva tāṃ cāpi śaravṛṣṭiṃ jaghāna ha
49sahadevas tataḥ kruddhaḥ śaram udyamya vīryavān
madrarājam abhiprekṣya preṣayām āsa bhārata
50sa śaraḥ preṣitas tena garutmān iva vegavān
madrarājaṃ vinirbhidya nipapāta mahītale
51sa gāḍhaviddho vyathito rathopasthe mahārathaḥ
niṣasāda mahārāja kaśmalaṃ ca jagāma ha
52taṃ visaṃjñaṃ nipatitaṃ sūtaḥ saṃprekṣya saṃyuge
apovāha rathenājau yamābhyām abhipīḍitam
53dṛṣṭvā madreśvararathaṃ dhārtarāṣṭrāḥ parāṅmukham
sarve vimanaso bhūtvā nedam astīty acintayan
54nirjitya mātulaṃ saṃkhye mādrīputrau mahārathau
dadhmatur muditau śaṅkhau siṃhanādaṃ vinedatuḥ
55abhidudruvatur hṛṣṭau tava sainyaṃ viśāṃ pate
yathā daityacamūṃ rājann indropendrāv ivāmarau