Book 6 Chapter 76
1saṃjaya uvāca
1atha śūrā mahārāja parasparakṛtāgasaḥ
jagmuḥ svaśibirāṇy eva rudhireṇa samukṣitāḥ
2viśramya ca yathānyāyaṃ pūjayitvā parasparam
saṃnaddhāḥ samadṛśyanta bhūyo yuddhacikīrṣayā
3tatas tava suto rājaṃś cintayābhipariplutaḥ
visravac choṇitāktāṅgaḥ papracchedaṃ pitāmaham
4sainyāni raudrāṇi bhayānakāni; vyūḍhāni samyag bahuladhvajāni
vidārya hatvā ca nipīḍya śūrās; te pāṇḍavānāṃ tvaritā rathaughāḥ
5saṃmohya sarvān yudhi kīrtimanto; vyūhaṃ ca taṃ makaraṃ vajrakalpam
praviśya bhīmena nibarhito 'smi; ghoraiḥ śarair mṛtyudaṇḍaprakāśaiḥ
6kruddhaṃ tam udvīkṣya bhayena rājan; saṃmūrchito nālabhaṃ śāntim adya
icche prasādāt tava satyasaṃdha; prāptuṃ jayaṃ pāṇḍaveyāṃś ca hantum
7tenaivam uktaḥ prahasan mahātmā; duryodhanaṃ jātamanyuṃ viditvā
taṃ pratyuvācāvimanā manasvī; gaṅgāsutaḥ śastrabhṛtāṃ variṣṭhaḥ
8pareṇa yatnena vigāhya senāṃ; sarvātmanāhaṃ tava rājaputra
icchāmi dātuṃ vijayaṃ sukhaṃ ca; na cātmānaṃ chādaye 'haṃ tvadarthe
9ete tu raudrā bahavo mahārathā; yaśasvinaḥ śūratamāḥ kṛtāstrāḥ
ye pāṇḍavānāṃ samare sahāyā; jitaklamāḥ krodhaviṣaṃ vamanti
10te neha śakyāḥ sahasā vijetuṃ; vīryonnaddhāḥ kṛtavairās tvayā ca
ahaṃ hy etān pratiyotsyāmi rājan; sarvātmanā jīvitaṃ tyajya vīra
11raṇe tavārthāya mahānubhāva; na jīvitaṃ rakṣyatamaṃ mamādya
sarvāṃs tavārthāya sadevadaityāṃl; lokān daheyaṃ kim u śatrūṃs taveha
12tat pāṇḍavān yodhayiṣyāmi rājan; priyaṃ ca te sarvam ahaṃ kariṣye
śrutvaiva caitat paramapratīto; duryodhanaḥ prītamanā babhūva
13sarvāṇi sainyāni tataḥ prahṛṣṭo; nirgacchatety āha nṛpāṃś ca sarvān
tadājñayā tāni viniryayur drutaṃ; rathāśvapādātagajāyutāni
14praharṣayuktāni tu tāni rājan; mahānti nānāvidhaśastravanti
sthitāni nāgāśvapadātimanti; virejur ājau tava rājan balāni
15vṛndaiḥ sthitāś cāpi susaṃprayuktāś; cakāśire dantigaṇāḥ samantāt
śastrāstravidbhir naradeva yodhair; adhiṣṭhitāḥ sainyagaṇās tvadīyāḥ
16rathaiś ca pādātagajāśvasaṃghaiḥ; prayādbhir ājau vidhivat praṇunnaiḥ
samuddhataṃ vai taruṇārkavarṇaṃ; rajo babhau chādayat sūryaraśmīn
17rejuḥ patākā rathadantisaṃsthā; vāteritā bhrāmyamāṇāḥ samantāt
nānāraṅgāḥ samare tatra rājan; meghair yuktā vidyutaḥ khe yathaiva
18dhanūṃṣi visphārayatāṃ nṛpāṇāṃ; babhūva śabdas tumulo 'tighoraḥ
vimathyato devamahāsuraughair; yathārṇavasyādiyuge tadānīm
19tad ugranādaṃ bahurūpavarṇaṃ; tavātmajānāṃ samudīrṇam evam
babhūva sainyaṃ ripusainyahantṛ; yugāntameghaughanibhaṃ tadānīm