Book 6 Chapter 68
1saṃjaya uvāca
1śikhaṇḍī saha matsyena virāṭena viśāṃ pate
bhīṣmam āśu maheṣvāsam āsasāda sudurjayam
2droṇaṃ kṛpaṃ vikarṇaṃ ca maheṣvāsān mahābalān
rājñaś cānyān raṇe śūrān bahūn ārchad dhanaṃjayaḥ
3saindhavaṃ ca maheṣvāsaṃ sāmātyaṃ saha bandhubhiḥ
prācyāṃś ca dākṣiṇātyāṃś ca bhūmipān bhūmiparṣabha
4putraṃ ca te maheṣvāsaṃ duryodhanam amarṣaṇam
duḥsahaṃ caiva samare bhīmaseno 'bhyavartata
5sahadevas tu śakunim ulūkaṃ ca mahāratham
pitāputrau maheṣvāsāv abhyavartata durjayau
6yudhiṣṭhiro mahārāja gajānīkaṃ mahārathaḥ
samavartata saṃgrāme putreṇa nikṛtas tava
7mādrīputras tu nakulaḥ śūraḥ saṃkrandano yudhi
trigartānāṃ rathodāraiḥ samasajjata pāṇḍavaḥ
8abhyavartanta durdharṣāḥ samare śālvakekayān
sātyakiś cekitānaś ca saubhadraś ca mahārathaḥ
9dhṛṣṭaketuś ca samare rākṣasaś ca ghaṭotkacaḥ
putrāṇāṃ te rathānīkaṃ pratyudyātāḥ sudurjayāḥ
10senāpatir ameyātmā dhṛṣṭadyumno mahābalaḥ
droṇena samare rājan samiyāyendrakarmaṇā
11evam ete maheṣvāsās tāvakāḥ pāṇḍavaiḥ saha
sametya samare śūrāḥ saṃprahāraṃ pracakrire
12madhyaṃdinagate sūrye nabhasy ākulatāṃ gate
kuravaḥ pāṇḍaveyāś ca nijaghnur itaretaram
13dhvajino hemacitrāṅgā vicaranto raṇājire
sapatākā rathā rejur vaiyāghraparivāraṇāḥ
14sametānāṃ ca samare jigīṣūṇāṃ parasparam
babhūva tumulaḥ śabdaḥ siṃhānām iva nardatām
15tatrādbhutam apaśyāma saṃprahāraṃ sudāruṇam
yam akurvan raṇe vīrāḥ sṛñjayāḥ kurubhiḥ saha
16naiva khaṃ na diśo rājan na sūryaṃ śatrutāpana
vidiśo vāpy apaśyāma śarair muktaiḥ samantataḥ
17śaktīnāṃ vimalāgrāṇāṃ tomarāṇāṃ tathāsyatām
nistriṃśānāṃ ca pītānāṃ nīlotpalanibhāḥ prabhāḥ
18kavacānāṃ vicitrāṇāṃ bhūṣaṇānāṃ prabhās tathā
khaṃ diśaḥ pradiśaś caiva bhāsayām āsur ojasā
virarāja tadā rājaṃs tatra tatra raṇāṅgaṇam
19rathasiṃhāsanavyāghrāḥ samāyāntaś ca saṃyuge
virejuḥ samare rājan grahā iva nabhastale
20bhīṣmas tu rathināṃ śreṣṭho bhīmasenaṃ mahābalam
avārayata saṃkruddhaḥ sarvasainyasya paśyataḥ
21tato bhīṣmavinirmuktā rukmapuṅkhāḥ śilāśitāḥ
abhyaghnan samare bhīmaṃ tailadhautāḥ sutejanāḥ
22tasya śaktiṃ mahāvegāṃ bhīmaseno mahābalaḥ
kruddhāśīviṣasaṃkāśāṃ preṣayām āsa bhārata
23tām āpatantīṃ sahasā rukmadaṇḍāṃ durāsadām
ciccheda samare bhīṣmaḥ śaraiḥ saṃnataparvabhiḥ
24tato 'pareṇa bhallena pītena niśitena ca
kārmukaṃ bhīmasenasya dvidhā ciccheda bhārata
25sātyakis tu tatas tūrṇaṃ bhīṣmam āsādya saṃyuge
śarair bahubhir ānarchat pitaraṃ te janeśvara
26tataḥ saṃdhāya vai tīkṣṇaṃ śaraṃ paramadāruṇam
vārṣṇeyasya rathād bhīṣmaḥ pātayām āsa sārathim
27tasyāśvāḥ pradrutā rājan nihate rathasārathau
tena tenaiva dhāvanti manomārutaraṃhasaḥ
28tataḥ sarvasya sainyasya nisvanas tumulo 'bhavat
hāhākāraś ca saṃjajñe pāṇḍavānāṃ mahātmanām
29abhidravata gṛhṇīta hayān yacchata dhāvata
ity āsīt tumulaḥ śabdo yuyudhānarathaṃ prati
30etasminn eva kāle tu bhīṣmaḥ śāṃtanavaḥ punaḥ
vyahanat pāṇḍavīṃ senām āsurīm iva vṛtrahā
31te vadhyamānā bhīṣmeṇa pāñcālāḥ somakaiḥ saha
āryāṃ yuddhe matiṃ kṛtvā bhīṣmam evābhidudruvuḥ
32dhṛṣṭadyumnamukhāś cāpi pārthāḥ śāṃtanavaṃ raṇe
abhyadhāvañ jigīṣantas tava putrasya vāhinīm
33tathaiva tāvakā rājan bhīṣmadroṇamukhāḥ parān
abhyadhāvanta vegena tato yuddham avartata