Book 6 Chapter 66
1saṃjaya uvāca
1akarot tumulaṃ yuddhaṃ bhīṣmaḥ śāṃtanavas tadā
bhīmasenabhayād icchan putrāṃs tārayituṃ tava
2pūrvāhṇe tan mahāraudraṃ rājñāṃ yuddham avartata
kurūṇāṃ pāṇḍavānāṃ ca mukhyaśūravināśanam
3tasminn ākulasaṃgrāme vartamāne mahābhaye
abhavat tumulaḥ śabdaḥ saṃspṛśan gaganaṃ mahat
4nadadbhiś ca mahānāgair heṣamāṇaiś ca vājibhiḥ
bherīśaṅkhaninādaiś ca tumulaḥ samapadyata
5yuyutsavas te vikrāntā vijayāya mahābalāḥ
anyonyam abhigarjanto goṣṭheṣv iva maharṣabhāḥ
6śirasāṃ pātyamānānāṃ samare niśitaiḥ śaraiḥ
aśmavṛṣṭir ivākāśe babhūva bharatarṣabha
7kuṇḍaloṣṇīṣadhārīṇi jātarūpojjvalāni ca
patitāni sma dṛśyante śirāṃsi bharatarṣabha
8viśikhonmathitair gātrair bāhubhiś ca sakārmukaiḥ
sahastābharaṇaiś cānyair abhavac chāditā mahī
9kavacopahitair gātrair hastaiś ca samalaṃkṛtaiḥ
mukhaiś ca candrasaṃkāśai raktāntanayanaiḥ śubhaiḥ
10gajavājimanuṣyāṇāṃ sarvagātraiś ca bhūpate
āsīt sarvā samākīrṇā muhūrtena vasuṃdharā
11rajomeghaiś ca tumulaiḥ śastravidyutprakāśitaiḥ
āyudhānāṃ ca nirghoṣaḥ stanayitnusamo 'bhavat
12sa saṃprahāras tumulaḥ kaṭukaḥ śoṇitodakaḥ
prāvartata kurūṇāṃ ca pāṇḍavānāṃ ca bhārata
13tasmin mahābhaye ghore tumule lomaharṣaṇe
vavarṣuḥ śaravarṣāṇi kṣatriyā yuddhadurmadāḥ
14krośanti kuñjarās tatra śaravarṣapratāpitāḥ
tāvakānāṃ pareṣāṃ ca saṃyuge bharatottama
aśvāś ca paryadhāvanta hatārohā diśo daśa
15utpatya nipatanty anye śaraghātaprapīḍitāḥ
tāvakānāṃ pareṣāṃ ca yodhānāṃ bharatarṣabha
16aśvānāṃ kuñjarāṇāṃ ca rathānāṃ cātivartatām
saṃghātāḥ sma pradṛśyante tatra tatra viśāṃ pate
17gadābhir asibhiḥ prāsair bāṇaiś ca nataparvabhiḥ
jaghnuḥ parasparaṃ tatra kṣatriyāḥ kālacoditāḥ
18apare bāhubhir vīrā niyuddhakuśalā yudhi
bahudhā samasajjanta āyasaiḥ parighair iva
19muṣṭibhir jānubhiś caiva talaiś caiva viśāṃ pate
anyonyaṃ jaghnire vīrās tāvakāḥ pāṇḍavaiḥ saha
20virathā rathinaś cātra nistriṃśavaradhāriṇaḥ
anyonyam abhidhāvanta parasparavadhaiṣiṇaḥ
21tato duryodhano rājā kaliṅgair bahubhir vṛtaḥ
puraskṛtya raṇe bhīṣmaṃ pāṇḍavān abhyavartata
22tathaiva pāṇḍavāḥ sarve parivārya vṛkodaram
bhīṣmam abhyadravan kruddhā raṇe rabhasavāhanāḥ