Book 6 Chapter 61
1dhṛtarāṣṭra uvāca
1bhayaṃ me sumahaj jātaṃ vismayaś caiva saṃjaya
śrutvā pāṇḍukumārāṇāṃ karma devaiḥ suduṣkaram
2putrāṇāṃ ca parābhavaṃ śrutvā saṃjaya sarvaśaḥ
cintā me mahatī sūta bhaviṣyati kathaṃ tv iti
3dhruvaṃ viduravākyāni dhakṣyanti hṛdayaṃ mama
yathā hi dṛśyate sarvaṃ daivayogena saṃjaya
4yatra bhīṣmamukhāñ śūrān astrajñān yodhasattamān
pāṇḍavānām anīkāni yodhayanti prahāriṇaḥ
5kenāvadhyā mahātmānaḥ pāṇḍuputrā mahābalāḥ
kena dattavarās tāta kiṃ vā jñānaṃ vidanti te
yena kṣayaṃ na gacchanti divi tārāgaṇā iva
6punaḥ punar na mṛṣyāmi hataṃ sainyaṃ sma pāṇḍavaiḥ
mayy eva daṇḍaḥ patati daivāt paramadāruṇaḥ
7yathāvadhyāḥ pāṇḍusutā yathā vadhyāś ca me sutāḥ
etan me sarvam ācakṣva yathātattvena saṃjaya
8na hi pāraṃ prapaśyāmi duḥkhasyāsya kathaṃ cana
samudrasyeva mahato bhujābhyāṃ prataran naraḥ
9putrāṇāṃ vyasanaṃ manye dhruvaṃ prāptaṃ sudāruṇam
ghātayiṣyati me putrān sarvān bhīmo na saṃśayaḥ
10na hi paśyāmi taṃ vīraṃ yo me rakṣet sutān raṇe
dhruvaṃ vināśaḥ samare putrāṇāṃ mama saṃjaya
11tasmān me kāraṇaṃ sūta yuktiṃ caiva viśeṣataḥ
pṛcchato 'dya yathātattvaṃ sarvam ākhyātum arhasi
12duryodhano 'pi yac cakre dṛṣṭvā svān vimukhān raṇe
bhīṣmadroṇau kṛpaś caiva saubaleyo jayadrathaḥ
drauṇir vāpi maheṣvāso vikarṇo vā mahābalaḥ
13niścayo vāpi kas teṣāṃ tadā hy āsīn mahātmanām
vimukheṣu mahāprājña mama putreṣu saṃjaya
14saṃjaya uvāca
14śṛṇu rājann avahitaḥ śrutvā caivāvadhāraya
naiva mantrakṛtaṃ kiṃ cin naiva māyāṃ tathāvidhām
na vai vibhīṣikāṃ kāṃ cid rājan kurvanti pāṇḍavāḥ
15yudhyanti te yathānyāyaṃ śaktimantaś ca saṃyuge
dharmeṇa sarvakāryāṇi kīrtitānīti bhārata
ārabhante sadā pārthāḥ prārthayānā mahad yaśaḥ
16na te yuddhān nivartante dharmopetā mahābalāḥ
śriyā paramayā yuktā yato dharmas tato jayaḥ
tenāvadhyā raṇe pārthā jayayuktāś ca pārthiva
17tava putrā durātmānaḥ pāpeṣv abhiratāḥ sadā
niṣṭhurā hīnakarmāṇas tena hīyanti saṃyuge
18subahūni nṛśaṃsāni putrais tava janeśvara
nikṛtānīha pāṇḍūnāṃ nīcair iva yathā naraiḥ
19sarvaṃ ca tad anādṛtya putrāṇāṃ tava kilbiṣam
sāpahnavāḥ sadaivāsan pāṇḍavāḥ pāṇḍupūrvaja
na cainān bahu manyante putrās tava viśāṃ pate
20tasya pāpasya satataṃ kriyamāṇasya karmaṇaḥ
saṃprāptaṃ sumahad ghoraṃ phalaṃ kiṃpākasaṃnibham
sa tad bhuṅkṣva mahārāja saputraḥ sasuhṛjjanaḥ
21nāvabudhyasi yad rājan vāryamāṇaḥ suhṛjjanaiḥ
vidureṇātha bhīṣmeṇa droṇena ca mahātmanā
22tathā mayā cāpy asakṛd vāryamāṇo na gṛhṇasi
vākyaṃ hitaṃ ca pathyaṃ ca martyaḥ pathyam ivauṣadham
putrāṇāṃ matam āsthāya jitān manyasi pāṇḍavān
23śṛṇu bhūyo yathātattvaṃ yan māṃ tvaṃ paripṛcchasi
kāraṇaṃ bharataśreṣṭha pāṇḍavānāṃ jayaṃ prati
tat te 'haṃ kathayiṣyāmi yathāśrutam ariṃdama
24duryodhanena saṃpṛṣṭa etam arthaṃ pitāmahaḥ
dṛṣṭvā bhrātṝn raṇe sarvān nirjitān sumahārathān
25śokasaṃmūḍhahṛdayo niśākāle sma kauravaḥ
pitāmahaṃ mahāprājñaṃ vinayenopagamya ha
yad abravīt sutas te 'sau tan me śṛṇu janeśvara
26duryodhana uvāca
26tvaṃ ca droṇaś ca śalyaś ca kṛpo drauṇis tathaiva ca
kṛtavarmā ca hārdikyaḥ kāmbojaś ca sudakṣiṇaḥ
27bhūriśravā vikarṇaś ca bhagadattaś ca vīryavān
mahārathāḥ samākhyātāḥ kulaputrās tanutyajaḥ
28trayāṇām api lokānāṃ paryāptā iti me matiḥ
pāṇḍavānāṃ samastāś ca na tiṣṭhanti parākrame
29tatra me saṃśayo jātas tan mamācakṣva pṛcchataḥ
yaṃ samāśritya kaunteyā jayanty asmān pade pade
30bhīṣma uvāca
30śṛṇu rājan vaco mahyaṃ yat tvāṃ vakṣyāmi kaurava
bahuśaś ca mamokto 'si na ca me tattvayā kṛtam
31kriyatāṃ pāṇḍavaiḥ sārdhaṃ śamo bharatasattama
etat kṣamam ahaṃ manye pṛthivyās tava cābhibho
32bhuñjemāṃ pṛthivīṃ rājan bhrātṛbhiḥ sahitaḥ sukhī
durhṛdas tāpayan sarvān nandayaṃś cāpi bāndhavān
33na ca me krośatas tāta śrutavān asi vai purā
tad idaṃ samanuprāptaṃ yat pāṇḍūn avamanyase
34yaś ca hetur avadhyatve teṣām akliṣṭakarmaṇām
taṃ śṛṇuṣva mahārāja mama kīrtayataḥ prabho
35nāsti lokeṣu tad bhūtaṃ bhavitā no bhaviṣyati
yo jayet pāṇḍavān saṃkhye pālitāñ śārṅgadhanvanā
36yat tu me kathitaṃ tāta munibhir bhāvitātmabhiḥ
purāṇagītaṃ dharmajña tac chṛṇuṣva yathātatham
37purā kila surāḥ sarve ṛṣayaś ca samāgatāḥ
pitāmaham upāseduḥ parvate gandhamādane
38madhye teṣāṃ samāsīnaḥ prajāpatir apaśyata
vimānaṃ jājvalad bhāsā sthitaṃ pravaram ambare
39dhyānenāvedya taṃ brahmā kṛtvā ca niyato 'ñjalim
namaścakāra hṛṣṭātmā paramaṃ parameśvaram
40ṛṣayas tv atha devāś ca dṛṣṭvā brahmāṇam utthitam
sthitāḥ prāñjalayaḥ sarve paśyanto mahad adbhutam
41yathāvac ca tam abhyarcya brahmā brahmavidāṃ varaḥ
jagāda jagataḥ sraṣṭā paraṃ paramadharmavit
42viśvāvasur viśvamūrtir viśveśo; viṣvakseno viśvakarmā vaśī ca
viśveśvaro vāsudevo 'si tasmād; yogātmānaṃ daivataṃ tvām upaimi
43jaya viśva mahādeva jaya lokahite rata
jaya yogīśvara vibho jaya yogaparāvara
44padmagarbha viśālākṣa jaya lokeśvareśvara
bhūtabhavyabhavan nātha jaya saumyātmajātmaja
45asaṃkhyeyaguṇājeya jaya sarvaparāyaṇa
nārāyaṇa suduṣpāra jaya śārṅgadhanurdhara
46sarvaguhyaguṇopeta viśvamūrte nirāmaya
viśveśvara mahābāho jaya lokārthatatpara
47mahoraga varāhādya harikeśa vibho jaya
harivāsa viśāmīśa viśvāvāsāmitāvyaya
48vyaktāvyaktāmitasthāna niyatendriya sendriya
asaṃkhyeyātmabhāvajña jaya gambhīra kāmada
49ananta viditaprajña nityaṃ bhūtavibhāvana
kṛtakārya kṛtaprajña dharmajña vijayājaya
50guhyātman sarvabhūtātman sphuṭasaṃbhūtasaṃbhava
bhūtārthatattva lokeśa jaya bhūtavibhāvana
51ātmayone mahābhāga kalpasaṃkṣepatatpara
udbhāvana manodbhāva jaya brahmajanapriya
52nisargasargābhirata kāmeśa parameśvara
amṛtodbhava sadbhāva yugāgne vijayaprada
53prajāpatipate deva padmanābha mahābala
ātmabhūta mahābhūta karmātmañ jaya karmada
54pādau tava dharā devī diśo bāhur divaṃ śiraḥ
mūrtis te 'haṃ surāḥ kāyaś candrādityau ca cakṣuṣī
55balaṃ tapaś ca satyaṃ ca dharmaḥ kāmātmajaḥ prabho
tejo 'gniḥ pavanaḥ śvāsa āpas te svedasaṃbhavāḥ
56aśvinau śravaṇau nityaṃ devī jihvā sarasvatī
vedāḥ saṃskāraniṣṭhā hi tvayīdaṃ jagad āśritam
57na saṃkhyāṃ na parīmāṇaṃ na tejo na parākramam
na balaṃ yogayogīśa jānīmas te na saṃbhavam
58tvadbhaktiniratā deva niyamais tvā samāhitāḥ
arcayāmaḥ sadā viṣṇo parameśaṃ maheśvaram
59ṛṣayo devagandharvā yakṣarākṣasapannagāḥ
piśācā mānuṣāś caiva mṛgapakṣisarīsṛpāḥ
60evamādi mayā sṛṣṭaṃ pṛthivyāṃ tvatprasādajam
padmanābha viśālākṣa kṛṣṇa duḥsvapnanāśana
61tvaṃ gatiḥ sarvabhūtānāṃ tvaṃ netā tvaṃ jaganmukham
tvatprasādena deveśa sukhino vibudhāḥ sadā
62pṛthivī nirbhayā deva tvatprasādāt sadābhavat
tasmād bhava viśālākṣa yaduvaṃśavivardhanaḥ
63dharmasaṃsthāpanārthāya daiteyānāṃ vadhāya ca
jagato dhāraṇārthāya vijñāpyaṃ kuru me prabho
64yad etat paramaṃ guhyaṃ tvatprasādamayaṃ vibho
vāsudeva tad etat te mayodgītaṃ yathātatham
65sṛṣṭvā saṃkarṣaṇaṃ devaṃ svayam ātmānam ātmanā
kṛṣṇa tvam ātmanāsrākṣīḥ pradyumnaṃ cātmasaṃbhavam
66pradyumnāc cāniruddhaṃ tvaṃ yaṃ vidur viṣṇum avyayam
aniruddho 'sṛjan māṃ vai brahmāṇaṃ lokadhāriṇam
67vāsudevamayaḥ so 'haṃ tvayaivāsmi vinirmitaḥ
vibhajya bhāgaśo 'tmānaṃ vraja mānuṣatāṃ vibho
68tatrāsuravadhaṃ kṛtvā sarvalokasukhāya vai
dharmaṃ sthāpya yaśaḥ prāpya yogaṃ prāpsyasi tattvataḥ
69tvāṃ hi brahmarṣayo loke devāś cāmitavikrama
tais taiś ca nāmabhir bhaktā gāyanti paramātmakam
70sthitāś ca sarve tvayi bhūtasaṃghāḥ; kṛtvāśrayaṃ tvāṃ varadaṃ subāho
anādimadhyāntam apārayogaṃ; lokasya setuṃ pravadanti viprāḥ