Book 6 Chapter 60
1saṃjaya uvāca
1tato bhūriśravā rājan sātyakiṃ navabhiḥ śaraiḥ
avidhyad bhṛśasaṃkruddhas tottrair iva mahādvipam
2kauravaṃ sātyakiś caiva śaraiḥ saṃnataparvabhiḥ
avākirad ameyātmā sarvalokasya paśyataḥ
3tato duryodhano rājā sodaryaiḥ parivāritaḥ
saumadattiṃ raṇe yattaḥ samantāt paryavārayat
4tathaiva pāṇḍavāḥ sarve sātyakiṃ rabhasaṃ raṇe
parivārya sthitāḥ saṃkhye samantāt sumahaujasaḥ
5bhīmasenas tu saṃkruddho gadām udyamya bhārata
duryodhanamukhān sarvān putrāṃs te paryavārayat
6rathair anekasāhasraiḥ krodhāmarṣasamanvitaḥ
nandakas tava putras tu bhīmasenaṃ mahābalam
vivyādha niśitaiḥ ṣaḍbhiḥ kaṅkapatraiḥ śilāśitaiḥ
7duryodhanas tu samare bhīmasenaṃ mahābalam
ājaghānorasi kruddho mārgaṇair niśitais tribhiḥ
8tato bhīmo mahābāhuḥ svarathaṃ sumahābalaḥ
āruroha rathaśreṣṭhaṃ viśokaṃ cedam abravīt
9ete mahārathāḥ śūrā dhārtarāṣṭrā mahābalāḥ
mām eva bhṛśasaṃkruddhā hantum abhyudyatā yudhi
10etān adya haniṣyāmi paśyatas te na saṃśayaḥ
tasmān mamāśvān saṃgrāme yattaḥ saṃyaccha sārathe
11evam uktvā tataḥ pārthaḥ putraṃ duryodhanaṃ tava
vivyādha daśabhis tīkṣṇaiḥ śaraiḥ kanakabhūṣaṇaiḥ
nandakaṃ ca tribhir bāṇaiḥ pratyavidhyat stanāntare
12taṃ tu duryodhanaḥ ṣaṣṭyā viddhvā bhīmaṃ mahābalam
tribhir anyaiḥ suniśitair viśokaṃ pratyavidhyata
13bhīmasya ca raṇe rājan dhanuś ciccheda bhāsvaram
muṣṭideśe śarais tīkṣṇais tribhī rājā hasann iva
14bhīmas tu prekṣya yantāraṃ viśokaṃ saṃyuge tadā
pīḍitaṃ viśikhais tīkṣṇais tava putreṇa dhanvinā
15amṛṣyamāṇaḥ saṃkruddho dhanur divyaṃ parāmṛśat
putrasya te mahārāja vadhārthaṃ bharatarṣabha
16samādatta ca saṃrabdhaḥ kṣurapraṃ lomavāhinam
tena ciccheda nṛpater bhīmaḥ kārmukam uttamam
17so 'pavidhya dhanuś chinnaṃ krodhena prajvalann iva
anyat kārmukam ādatta satvaraṃ vegavattaram
18saṃdhatta viśikhaṃ ghoraṃ kālamṛtyusamaprabham
tenājaghāna saṃkruddho bhīmasenaṃ stanāntare
19sa gāḍhaviddho vyathitaḥ syandanopastha āviśat
sa niṣaṇṇo rathopasthe mūrchām abhijagāma ha
20taṃ dṛṣṭvā vyathitaṃ bhīmam abhimanyupurogamāḥ
nāmṛṣyanta maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ
21tatas tu tumulāṃ vṛṣṭiṃ śastrāṇāṃ tigmatejasām
pātayām āsur avyagrāḥ putrasya tava mūrdhani
22pratilabhya tataḥ saṃjñāṃ bhīmaseno mahābalaḥ
duryodhanaṃ tribhir viddhvā punar vivyādha pañcabhiḥ
23śalyaṃ ca pañcaviṃśatyā śarair vivyādha pāṇḍavaḥ
rukmapuṅkhair maheṣvāsaḥ sa viddho vyapayād raṇāt
24pratyudyayus tato bhīmaṃ tava putrāś caturdaśa
senāpatiḥ suṣeṇaś ca jalasaṃdhaḥ sulocanaḥ
25ugro bhīmaratho bhīmo bhīmabāhur alolupaḥ
durmukho duṣpradharṣaś ca vivitsur vikaṭaḥ samaḥ
26visṛjanto bahūn bāṇān krodhasaṃraktalocanāḥ
bhīmasenam abhidrutya vivyadhuḥ sahitā bhṛśam
27putrāṃs tu tava saṃprekṣya bhīmaseno mahābalaḥ
sṛkkiṇī vilihan vīraḥ paśumadhye vṛko yathā
senāpateḥ kṣurapreṇa śiraś ciccheda pāṇḍavaḥ
28jalasaṃdhaṃ vinirbhidya so 'nayad yamasādanam
suṣeṇaṃ ca tato hatvā preṣayām āsa mṛtyave
29ugrasya saśirastrāṇaṃ śiraś candropamaṃ bhuvi
pātayām āsa bhallena kuṇḍalābhyāṃ vibhūṣitam
30bhīmabāhuṃ ca saptatyā sāśvaketuṃ sasārathim
nināya samare bhīmaḥ paralokāya māriṣa
31bhīmaṃ bhīmarathaṃ cobhau bhīmaseno hasann iva
bhrātarau rabhasau rājann anayad yamasādanam
32tataḥ sulocanaṃ bhīmaḥ kṣurapreṇa mahāmṛdhe
miṣatāṃ sarvasainyānām anayad yamasādanam
33putrās tu tava taṃ dṛṣṭvā bhīmasenaparākramam
śeṣā ye 'nye 'bhavaṃs tatra te bhīmasya bhayārditāḥ
vipradrutā diśo rājan vadhyamānā mahātmanā
34tato 'bravīc chāṃtanavaḥ sarvān eva mahārathān
eṣa bhīmo raṇe kruddho dhārtarāṣṭrān mahārathān
35yathāprāgryān yathājyeṣṭhān yathāśūrāṃś ca saṃgatān
nipātayaty ugradhanvā taṃ pramathnīta pārthivāḥ
36evam uktās tataḥ sarve dhārtarāṣṭrasya sainikāḥ
abhyadravanta saṃkruddhā bhīmasenaṃ mahābalam
37bhagadattaḥ prabhinnena kuñjareṇa viśāṃ pate
apatat sahasā tatra yatra bhīmo vyavasthitaḥ
38āpatann eva ca raṇe bhīmasenaṃ śilāśitaiḥ
adṛśyaṃ samare cakre jīmūta iva bhāskaram
39abhimanyumukhās tatra nāmṛṣyanta mahārathāḥ
bhīmasyācchādanaṃ saṃkhye svabāhubalam āśritāḥ
40ta enaṃ śaravarṣeṇa samantāt paryavārayan
gajaṃ ca śaravṛṣṭyā taṃ bibhidus te samantataḥ
41sa śastravṛṣṭyābhihataḥ prādravad dviguṇaṃ padam
prāgjyotiṣagajo rājan nānāliṅgaiḥ sutejanaiḥ
42saṃjātarudhirotpīḍaḥ prekṣaṇīyo 'bhavad raṇe
gabhastibhir ivārkasya saṃsyūto jalado mahān
43sa codito madasrāvī bhagadattena vāraṇaḥ
abhyadhāvata tān sarvān kālotsṛṣṭa ivāntakaḥ
dviguṇaṃ javam āsthāya kampayaṃś caraṇair mahīm
44tasya tat sumahad rūpaṃ dṛṣṭvā sarve mahārathāḥ
asahyaṃ manyamānās te nātipramanaso 'bhavan
45tatas tu nṛpatiḥ kruddho bhīmasenaṃ stanāntare
ājaghāna naravyāghra śareṇa nataparvaṇā
46so 'tividdho maheṣvāsas tena rājñā mahārathaḥ
mūrchayābhiparītāṅgo dhvajayaṣṭim upāśritaḥ
47tāṃs tu bhītān samālakṣya bhīmasenaṃ ca mūrchitam
nanāda balavan nādaṃ bhagadattaḥ pratāpavān
48tato ghaṭotkaco rājan prekṣya bhīmaṃ tathāgatam
saṃkruddho rākṣaso ghoras tatraivāntaradhīyata
49sa kṛtvā dāruṇāṃ māyāṃ bhīrūṇāṃ bhayavardhinīm
adṛśyata nimeṣārdhād ghorarūpaṃ samāśritaḥ
50airāvataṃ samāruhya svayaṃ māyāmayaṃ kṛtam
tasya cānye 'pi diṅnāgā babhūvur anuyāyinaḥ
51añjano vāmanaś caiva mahāpadmaś ca suprabhaḥ
traya ete mahānāgā rākṣasaiḥ samadhiṣṭhitāḥ
52mahākāyās tridhā rājan prasravanto madaṃ bahu
tejovīryabalopetā mahābalaparākramāḥ
53ghaṭotkacas tu svaṃ nāgaṃ codayām āsa taṃ tataḥ
sagajaṃ bhagadattaṃ tu hantukāmaḥ paraṃtapaḥ
54te cānye coditā nāgā rākṣasais tair mahābalaiḥ
paripetuḥ susaṃrabdhāś caturdaṃṣṭrāś caturdiśam
bhagadattasya taṃ nāgaṃ viṣāṇais te 'bhyapīḍayan
55saṃpīḍyamānas tair nāgair vedanārtaḥ śarāturaḥ
so 'nadat sumahānādam indrāśanisamasvanam
56tasya taṃ nadato nādaṃ sughoraṃ bhīmanisvanam
śrutvā bhīṣmo 'bravīd droṇaṃ rājānaṃ ca suyodhanam
57eṣa yudhyati saṃgrāme haiḍimbena durātmanā
bhagadatto maheṣvāsaḥ kṛcchreṇa parivartate
58rākṣasaś ca mahāmāyaḥ sa ca rājātikopanaḥ
tau sametau mahāvīryau kālamṛtyusamāv ubhau
59śrūyate hy eṣa hṛṣṭānāṃ pāṇḍavānāṃ mahāsvanaḥ
hastinaś caiva sumahān bhītasya ruvato dhvaniḥ
60tatra gacchāma bhadraṃ vo rājānaṃ parirakṣitum
arakṣyamāṇaḥ samare kṣipraṃ prāṇān vimokṣyate
61te tvaradhvaṃ mahāvīryāḥ kiṃ cireṇa prayāmahe
mahān hi vartate raudraḥ saṃgrāmo lomaharṣaṇaḥ
62bhaktaś ca kulaputraś ca śūraś ca pṛtanāpatiḥ
yuktaṃ tasya paritrāṇaṃ kartum asmābhir acyutāḥ
63bhīṣmasya tad vacaḥ śrutvā bhāradvājapurogamāḥ
sahitāḥ sarvarājāno bhagadattaparīpsayā
uttamaṃ javam āsthāya prayayur yatra so 'bhavat
64tān prayātān samālokya yudhiṣṭhirapurogamāḥ
pāñcālāḥ pāṇḍavaiḥ sārdhaṃ pṛṣṭhato 'nuyayuḥ parān
65tāny anīkāny athālokya rākṣasendraḥ pratāpavān
nanāda sumahānādaṃ visphoṭam aśaner iva
66tasya taṃ ninadaṃ śrutvā dṛṣṭvā nāgāṃś ca yudhyataḥ
bhīṣmaḥ śāṃtanavo bhūyo bhāradvājam abhāṣata
67na rocate me saṃgrāmo haiḍimbena durātmanā
balavīryasamāviṣṭaḥ sasahāyaś ca sāṃpratam
68naiṣa śakyo yudhā jetum api vajrabhṛtā svayam
labdhalakṣyaḥ prahārī ca vayaṃ ca śrāntavāhanāḥ
pāñcālaiḥ pāṇḍaveyaiś ca divasaṃ kṣatavikṣatāḥ
69tan na me rocate yuddhaṃ pāṇḍavair jitakāśibhiḥ
ghuṣyatām avahāro 'dya śvo yotsyāmaḥ paraiḥ saha
70pitāmahavacaḥ śrutvā tathā cakruḥ sma kauravāḥ
upāyenāpayānaṃ te ghaṭotkacabhayārditāḥ
71kauraveṣu nivṛtteṣu pāṇḍavā jitakāśinaḥ
siṃhanādam akurvanta śaṅkhaveṇusvanaiḥ saha
72evaṃ tad abhavad yuddhaṃ divasaṃ bharatarṣabha
pāṇḍavānāṃ kurūṇāṃ ca puraskṛtya ghaṭotkacam
73kauravās tu tato rājan prayayuḥ śibiraṃ svakam
vrīḍamānā niśākāle pāṇḍaveyaiḥ parājitāḥ
74śaravikṣatagātrāś ca pāṇḍuputrā mahārathāḥ
yuddhe sumanaso bhūtvā śibirāyaiva jagmire
75puraskṛtya mahārāja bhīmasenaghaṭotkacau
pūjayantas tadānyonyaṃ mudā paramayā yutāḥ
76nadanto vividhān nādāṃs tūryasvanavimiśritān
siṃhanādāṃś ca kurvāṇā vimiśrāñ śaṅkhanisvanaiḥ
77vinadanto mahātmānaḥ kampayantaś ca medinīm
ghaṭṭayantaś ca marmāṇi tava putrasya māriṣa
prayātāḥ śibirāyaiva niśākāle paraṃtapāḥ
78duryodhanas tu nṛpatir dīno bhrātṛvadhena ca
muhūrtaṃ cintayām āsa bāṣpaśokasamākulaḥ
79tataḥ kṛtvā vidhiṃ sarvaṃ śibirasya yathāvidhi
pradadhyau śokasaṃtapto bhrātṛvyasanakarśitaḥ