Book 6 Chapter 57
1saṃjaya uvāca
1drauṇir bhūriśravāḥ śalyaś citrasenaś ca māriṣa
putraḥ sāṃyamaneś caiva saubhadraṃ samayodhayan
2saṃsaktam atitejobhis tam ekaṃ dadṛśur janāḥ
pañcabhir manujavyāghrair gajaiḥ siṃhaśiśuṃ yathā
3nābhilakṣyatayā kaś cin na śaurye na parākrame
babhūva sadṛśaḥ kārṣṇer nāstre nāpi ca lāghave
4tathā tam ātmajaṃ yuddhe vikramantam ariṃdamam
dṛṣṭvā pārtho raṇe yattaḥ siṃhanādam atho 'nadat
5pīḍayānaṃ ca tat sainyaṃ pautraṃ tava viśāṃ pate
dṛṣṭvā tvadīyā rājendra samantāt paryavārayan
6dhvajinīṃ dhārtarāṣṭrāṇāṃ dīnaśatrur adīnavat
pratyudyayau sa saubhadras tejasā ca balena ca
7tasya lāghavamārgastham ādityasadṛśaprabham
vyadṛśyata mahac cāpaṃ samare yudhyataḥ paraiḥ
8sa drauṇim iṣuṇaikena viddhvā śalyaṃ ca pañcabhiḥ
dhvajaṃ sāṃyamaneś cāpi so 'ṣṭābhir apavarjayat
9rukmadaṇḍāṃ mahāśaktiṃ preṣitāṃ saumadattinā
śitenoragasaṃkāśāṃ patriṇā vijahāra tām
10śalyasya ca mahāghorān asyataḥ śataśaḥ śarān
nivāryārjunadāyādo jaghāna samare hayān
11bhūriśravāś ca śalyaś ca drauṇiḥ sāṃyamaniḥ śalaḥ
nābhyavartanta saṃrabdhāḥ kārṣṇer bāhubalāśrayāt
12tatas trigartā rājendra madrāś ca saha kekayaiḥ
pañcatriṃśatisāhasrās tava putreṇa coditāḥ
13dhanurvedavido mukhyā ajeyāḥ śatrubhir yudhi
sahaputraṃ jighāṃsantaṃ parivavruḥ kirīṭinam
14tau tu tatra pitāputrau parikṣiptau ratharṣabhau
dadarśa rājan pāñcālyaḥ senāpatir amitrajit
15sa vāraṇarathaughānāṃ sahasrair bahubhir vṛtaḥ
vājibhiḥ pattibhiś caiva vṛtaḥ śatasahasraśaḥ
16dhanur visphārya saṃkruddhaś codayitvā varūthinīm
yayau tan madrakānīkaṃ kekayāṃś ca paraṃtapaḥ
17tena kīrtimatā guptam anīkaṃ dṛḍhadhanvanā
prayuktarathanāgāśvaṃ yotsyamānam aśobhata
18so 'rjunaṃ pramukhe yāntaṃ pāñcālyaḥ kurunandana
tribhiḥ śāradvataṃ bāṇair jatrudeśe samarpayat
19tataḥ sa madrakān hatvā daśabhir daśabhiḥ śaraiḥ
hṛṣṭa eko jaghānāśvaṃ bhallena kṛtavarmaṇaḥ
20damanaṃ cāpi dāyādaṃ pauravasya mahātmanaḥ
jaghāna vipulāgreṇa nārācena paraṃtapaḥ
21tataḥ sāṃyamaneḥ putraḥ pāñcālyaṃ yuddhadurmadam
avidhyat triṃśatā bāṇair daśabhiś cāsya sārathim
22so 'tividdho maheṣvāsaḥ sṛkkiṇī parisaṃlihan
bhallena bhṛśatīkṣṇena nicakartāsya kārmukam
23athainaṃ pañcaviṃśatyā kṣipram eva samarpayat
aśvāṃś cāsyāvadhīd rājann ubhau tau pārṣṇisārathī
24sa hatāśve rathe tiṣṭhan dadarśa bharatarṣabha
putraḥ sāṃyamaneḥ putraṃ pāñcālyasya mahātmanaḥ
25sa saṃgṛhya mahāghoraṃ nistriṃśavaram āyasam
padātis tūrṇam abhyarchad rathasthaṃ drupadātmajam
26taṃ mahaugham ivāyāntaṃ khāt patantam ivoragam
bhrāntāvaraṇanistriṃśaṃ kālotsṛṣṭam ivāntakam
27dīpyantam iva śastrārcyā mattavāraṇavikramam
apaśyan pāṇḍavās tatra dhṛṣṭadyumnaś ca pārṣataḥ
28tasya pāñcālaputras tu pratīpam abhidhāvataḥ
śitanistriṃśahastasya śarāvaraṇadhāriṇaḥ
29bāṇavegam atītasya rathābhyāśam upeyuṣaḥ
tvaran senāpatiḥ kruddho bibheda gadayā śiraḥ
30tasya rājan sanistriṃśaṃ suprabhaṃ ca śarāvaram
hatasya patato hastād vegena nyapatad bhuvi
31taṃ nihatya gadāgreṇa lebhe sa paramaṃ yaśaḥ
putraḥ pāñcālarājasya mahātmā bhīmavikramaḥ
32tasmin hate maheṣvāse rājaputre mahārathe
hāhākāro mahān āsīt tava sainyasya māriṣa
33tataḥ sāṃyamaniḥ kruddho dṛṣṭvā nihatam ātmajam
abhidudrāva vegena pāñcālyaṃ yuddhadurmadam
34tau tatra samare vīrau sametau rathināṃ varau
dadṛśuḥ sarvarājānaḥ kuravaḥ pāṇḍavās tathā
35tataḥ sāṃyamaniḥ kruddhaḥ pārṣataṃ paravīrahā
ājaghāna tribhir bāṇais tottrair iva mahādvipam
36tathaiva pārṣataṃ śūraṃ śalyaḥ samitiśobhanaḥ
ājaghānorasi kruddhas tato yuddham avartata